Ñāṇakathā


Ñāṇakathā

Sutamayañāṇaniddeso

1

Kathaṃ sotāvadhāne paññā sutamaye ñāṇaṃ?

“Ime dhammā abhiññeyyā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Ime dhammā pariññeyyā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Ime dhammā pahātabbā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Ime dhammā bhāvetabbā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Ime dhammā sacchikātabbā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Ime dhammā hānabhāgiyā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Ime dhammā ṭhitibhāgiyā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Ime dhammā visesabhāgiyā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Ime dhammā nibbedhabhāgiyā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Sabbe saṅkhārā aniccā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Sabbe saṅkhārā dukkhā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Sabbe dhammā anattā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Idaṃ dukkhaṃ ariyasacca”nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Idaṃ dukkhasamudayaṃ ariyasacca”nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Idaṃ dukkhanirodhaṃ ariyasacca”nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

“Idaṃ dukkhanirodhagāminī paṭipadā ariyasacca”nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

2

Kathaṃ “ime dhammā abhiññeyyā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

Eko dhammo abhiññeyyo – sabbe sattā āhāraṭṭhitikā. Dve dhammā abhiññeyyā – dve dhātuyo. Tayo dhammā abhiññeyyā – tisso dhātuyo. Cattāro dhammā abhiññeyyā – cattāri ariyasaccāni. Pañca dhammā abhiññeyyā – pañca vimuttāyatanāni. Cha dhammā abhiññeyyā – cha anuttariyāni. Satta dhammā abhiññeyyā – satta niddasavatthūni. Aṭṭha dhammā abhiññeyyā – aṭṭha abhibhāyatanāni. Nava dhammā abhiññeyyā – nava anupubbavihārā. Dasa dhammā abhiññeyyā – dasa nijjaravatthūni.

3

“Sabbaṃ, bhikkhave, abhiññeyyaṃ. Kiñca, bhikkhave, sabbaṃ abhiññeyyaṃ? Cakkhu, bhikkhave, abhiññeyyaṃ; rūpā abhiññeyyā; cakkhuviññāṇaṃ abhiññeyyaṃ; cakkhusamphasso abhiññeyyo; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi abhiññeyyaṃ. Sotaṃ abhiññeyyaṃ; saddā abhiññeyyā…pe… ghānaṃ abhiññeyyaṃ; gandhā abhiññeyyā… jivhā abhiññeyyā; rasā abhiññeyyā… kāyo abhiññeyyo; phoṭṭhabbā abhiññeyyā… mano abhiññeyyo; dhammā abhiññeyyā; manoviññāṇaṃ abhiññeyyaṃ, manosamphasso abhiññeyyo; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi abhiññeyyaṃ.”

Rūpaṃ abhiññeyyaṃ; vedanā abhiññeyyā; saññā abhiññeyyā; saṅkhārā abhiññeyyā; viññāṇaṃ abhiññeyyaṃ.

Cakkhu abhiññeyyaṃ; sotaṃ abhiññeyyaṃ; ghānaṃ abhiññeyyaṃ; jivhā abhiññeyyā; kāyo abhiññeyyo; mano abhiññeyyo. Rūpā abhiññeyyā; saddā abhiññeyyā; gandhā abhiññeyyā; rasā abhiññeyyā; phoṭṭhabbā abhiññeyyā; dhammā abhiññeyyā. Cakkhuviññāṇaṃ abhiññeyyaṃ; sotaviññāṇaṃ abhiññeyyaṃ; ghānaviññāṇaṃ abhiññeyyaṃ; jivhāviññāṇaṃ abhiññeyyaṃ; kāyaviññāṇaṃ abhiññeyyaṃ; manoviññāṇaṃ abhiññeyyaṃ. Cakkhusamphasso abhiññeyyo ; sotasamphasso abhiññeyyo; ghānasamphasso abhiññeyyo; jivhāsamphasso abhiññeyyo; kāyasamphasso abhiññeyyo; manosamphasso abhiññeyyo; cakkhusamphassajā vedanā abhiññeyyā; sotasamphassajā vedanā abhiññeyyā; ghānasamphassajā vedanā abhiññeyyā ; jivhāsamphassajā vedanā abhiññeyyā; kāyasamphassajā vedanā abhiññeyyā; manosamphassajā vedanā abhiññeyyā. Rūpasaññā abhiññeyyā; saddasaññā abhiññeyyā; gandhasaññā abhiññeyyā ; rasasaññā abhiññeyyā; phoṭṭhabbasaññā abhiññeyyā; dhammasaññā abhiññeyyā. Rūpasañcetanā abhiññeyyā; saddasañcetanā abhiññeyyā; gandhasañcetanā abhiññeyyā; rasasañcetanā abhiññeyyā; phoṭṭhabbasañcetanā abhiññeyyā; dhammasañcetanā abhiññeyyā. Rūpataṇhā abhiññeyyā; saddataṇhā abhiññeyyā; gandhataṇhā abhiññeyyā; rasataṇhā abhiññeyyā; phoṭṭhabbataṇhā abhiññeyyā; dhammataṇhā abhiññeyyā. Rūpavitakko abhiññeyyo; saddavitakko abhiññeyyo; gandhavitakko abhiññeyyo; rasavitakko abhiññeyyo; phoṭṭhabbavitakko abhiññeyyo; dhammavitakko abhiññeyyo. Rūpavicāro abhiññeyyo; saddavicāro abhiññeyyo ; gandhavicāro abhiññeyyo; rasavicāro abhiññeyyo; phoṭṭhabbavicāro abhiññeyyo; dhammavicāro abhiññeyyo.

4

Pathavīdhātu abhiññeyyā; āpodhātu abhiññeyyā; tejodhātu abhiññeyyā; vāyodhātu abhiññeyyā; ākāsadhātu abhiññeyyā; viññāṇadhātu abhiññeyyā.

Pathavīkasiṇaṃ abhiññeyyaṃ; āpokasiṇaṃ abhiññeyyaṃ; tejokasiṇaṃ abhiññeyyaṃ; vāyokasiṇaṃ abhiññeyyaṃ; nīlakasiṇaṃ abhiññeyyaṃ; pītakasiṇaṃ abhiññeyyaṃ; lohitakasiṇaṃ abhiññeyyaṃ; odātakasiṇaṃ abhiññeyyaṃ; ākāsakasiṇaṃ abhiññeyyaṃ; viññāṇakasiṇaṃ abhiññeyyaṃ.

Kesā abhiññeyyā; lomā abhiññeyyā; nakhā abhiññeyyā; dantā abhiññeyyā; taco abhiññeyyo, maṃsaṃ abhiññeyyaṃ; nhārū abhiññeyyā; aṭṭhī abhiññeyyā; aṭṭhimiñjā abhiññeyyā; vakkaṃ abhiññeyyaṃ; hadayaṃ abhiññeyyaṃ; yakanaṃ abhiññeyyaṃ; kilomakaṃ abhiññeyyaṃ; pihakaṃ abhiññeyyaṃ; papphāsaṃ abhiññeyyaṃ; antaṃ abhiññeyyaṃ antaguṇaṃ abhiññeyyaṃ; udariyaṃ abhiññeyyaṃ; karīsaṃ abhiññeyyaṃ; pittaṃ abhiññeyyaṃ; semhaṃ abhiññeyyaṃ; pubbo abhiññeyyo; lohitaṃ abhiññeyyaṃ; sedo abhiññeyyo; medo abhiññeyyo; assu abhiññeyyaṃ; vasā abhiññeyyā; kheḷo abhiññeyyo; siṅghāṇikā abhiññeyyā; lasikā abhiññeyyā; muttaṃ abhiññeyyaṃ; matthaluṅgaṃ abhiññeyyaṃ.

Cakkhāyatanaṃ abhiññeyyaṃ; rūpāyatanaṃ abhiññeyyaṃ. Sotāyatanaṃ abhiññeyyaṃ; saddāyatanaṃ abhiññeyyaṃ. Ghānāyatanaṃ abhiññeyyaṃ; gandhāyatanaṃ abhiññeyyaṃ. Jivhāyatanaṃ abhiññeyyaṃ; rasāyatanaṃ abhiññeyyaṃ. Kāyāyatanaṃ abhiññeyyaṃ; phoṭṭhabbāyatanaṃ abhiññeyyaṃ. Manāyatanaṃ abhiññeyyaṃ; dhammāyatanaṃ abhiññeyyaṃ.

Cakkhudhātu abhiññeyyā; rūpadhātu abhiññeyyā; cakkhuviññāṇadhātu abhiññeyyā. Sotadhātu abhiññeyyā; saddadhātu abhiññeyyā; sotaviññāṇadhātu abhiññeyyā. Ghānadhātu abhiññeyyā; gandhadhātu abhiññeyyā; ghānaviññāṇadhātu abhiññeyyā. Jivhādhātu abhiññeyyā ; rasadhātu abhiññeyyā; jivhāviññāṇadhātu abhiññeyyā. Kāyadhātu abhiññeyyā; phoṭṭhabbadhātu abhiññeyyā; kāyaviññāṇadhātu abhiññeyyā. Manodhātu abhiññeyyā; dhammadhātu abhiññeyyā; manoviññāṇadhātu abhiññeyyā.

Cakkhundriyaṃ abhiññeyyaṃ; sotindriyaṃ abhiññeyyaṃ; ghānindriyaṃ abhiññeyyaṃ; jivhindriyaṃ abhiññeyyaṃ; kāyindriyaṃ abhiññeyyaṃ; manindriyaṃ abhiññeyyaṃ; jīvitindriyaṃ abhiññeyyaṃ; itthindriyaṃ abhiññeyyaṃ; purisindriyaṃ abhiññeyyaṃ; sukhindriyaṃ abhiññeyyaṃ; dukkhindriyaṃ abhiññeyyaṃ; somanassindriyaṃ abhiññeyyaṃ; domanassindriyaṃ abhiññeyyaṃ; upekkhindriyaṃ abhiññeyyaṃ; saddhindriyaṃ abhiññeyyaṃ; vīriyindriyaṃ abhiññeyyaṃ; satindriyaṃ abhiññeyyaṃ; samādhindriyaṃ abhiññeyyaṃ; paññindriyaṃ abhiññeyyaṃ; anaññātaññassāmītindriyaṃ abhiññeyyaṃ; aññindriyaṃ abhiññeyyaṃ; aññātāvindriyaṃ abhiññeyyaṃ.

5

Kāmadhātu abhiññeyyā; rūpadhātu abhiññeyyā; arūpadhātu abhiññeyyā. Kāmabhavo abhiññeyyo; rūpabhavo abhiññeyyo ; arūpabhavo abhiññeyyo. Saññābhavo abhiññeyyo; asaññābhavo abhiññeyyo; nevasaññānāsaññābhavo abhiññeyyo. Ekavokārabhavo abhiññeyyo; catuvokārabhavo abhiññeyyo; pañcavokārabhavo abhiññeyyo.

6

Paṭhamaṃ jhānaṃ abhiññeyyaṃ; dutiyaṃ jhānaṃ abhiññeyyaṃ; tatiyaṃ jhānaṃ abhiññeyyaṃ; catutthaṃ jhānaṃ abhiññeyyaṃ. Mettācetovimutti abhiññeyyā; karuṇācetovimutti abhiññeyyā; muditācetovimutti abhiññeyyā; upekkhācetovimutti abhiññeyyā. Ākāsānañcāyatanasamāpatti abhiññeyyā; viññāṇañcāyatanasamāpatti abhiññeyyā; ākiñcaññāyatanasamāpatti abhiññeyyā; nevasaññānāsaññāyatanasamāpatti abhiññeyyā.

Avijjā abhiññeyyā; saṅkhārā abhiññeyyā; viññāṇaṃ abhiññeyyaṃ; nāmarūpaṃ abhiññeyyaṃ; saḷāyatanaṃ abhiññeyyaṃ; phasso abhiññeyyo; vedanā abhiññeyyā; taṇhā abhiññeyyā; upādānaṃ abhiññeyyaṃ; bhavo abhiññeyyo; jāti abhiññeyyā; jarāmaraṇaṃ abhiññeyyaṃ.

7

Dukkhaṃ abhiññeyyaṃ; dukkhasamudayo abhiññeyyo; dukkhanirodho abhiññeyyo; dukkhanirodhagāminī paṭipadā abhiññeyyā. Rūpaṃ abhiññeyyaṃ; rūpasamudayo abhiññeyyo; rūpanirodho abhiññeyyo; rūpanirodhagāminī paṭipadā abhiññeyyā. Vedanā abhiññeyyā…pe… saññā abhiññeyyā…pe… saṅkhārā abhiññeyyā…pe… viññāṇaṃ abhiññeyyaṃ. Cakkhu abhiññeyyaṃ…pe… jarāmaraṇaṃ abhiññeyyaṃ; jarāmaraṇasamudayo abhiññeyyo; jarāmaraṇanirodho abhiññeyyo; jarāmaraṇanirodhagāminī paṭipadā abhiññeyyā.

Dukkhassa pariññaṭṭho abhiññeyyo; dukkhasamudayassa pahānaṭṭho abhiññeyyo; dukkhanirodhassa sacchikiriyaṭṭho abhiññeyyo; dukkhanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo. Rūpassa pariññaṭṭho abhiññeyyo; rūpasamudayassa pahānaṭṭho abhiññeyyo; rūpanirodhassa sacchikiriyaṭṭho abhiññeyyo; rūpanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa… cakkhussa…pe… jarāmaraṇassa pariññaṭṭho abhiññeyyo; jarāmaraṇasamudayassa pahānaṭṭho abhiññeyyo; jarāmaraṇanirodhassa sacchikiriyaṭṭho abhiññeyyo; jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo.

Dukkhassa pariññāpaṭivedhaṭṭho abhiññeyyo; dukkhasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo; dukkhanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo; dukkhanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo. Rūpassa pariññāpaṭivedhaṭṭho abhiññeyyo; rūpasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo; rūpanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo; rūpanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa… cakkhussa…pe… jarāmaraṇassa pariññāpaṭivedhaṭṭho abhiññeyyo; jarāmaraṇasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo; jarāmaraṇanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo; jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo.

8

Dukkhaṃ abhiññeyyaṃ; dukkhasamudayo abhiññeyyo; dukkhanirodho abhiññeyyo; dukkhassa samudayanirodho abhiññeyyo; dukkhassa chandarāganirodho abhiññeyyo; dukkhassa assādo abhiññeyyo; dukkhassa ādīnavo abhiññeyyo; dukkhassa nissaraṇaṃ abhiññeyyaṃ. Rūpaṃ abhiññeyyaṃ; rūpasamudayo abhiññeyyo; rūpanirodho abhiññeyyo; rūpassa samudayanirodho abhiññeyyo; rūpassa chandarāganirodho abhiññeyyo; rūpassa assādo abhiññeyyo; rūpassa ādīnavo abhiññeyyo; rūpassa nissaraṇaṃ abhiññeyyaṃ. Vedanā abhiññeyyā…pe… saññā abhiññeyyā… saṅkhārā abhiññeyyā… viññāṇaṃ abhiññeyyaṃ… cakkhu abhiññeyyaṃ…pe… jarāmaraṇaṃ abhiññeyyaṃ; jarāmaraṇasamudayo abhiññeyyo; jarāmaraṇanirodho abhiññeyyo; jarāmaraṇassa samudayanirodho abhiññeyyo; jarāmaraṇassa chandarāganirodho abhiññeyyo; jarāmaraṇassa assādo abhiññeyyo; jarāmaraṇassa ādīnavo abhiññeyyo; jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ.

Dukkhaṃ abhiññeyyaṃ; dukkhasamudayo abhiññeyyo ; dukkhanirodho abhiññeyyo; dukkhanirodhagāminī paṭipadā abhiññeyyā; dukkhassa assādo abhiññeyyo; dukkhassa ādīnavo abhiññeyyo; dukkhassa nissaraṇaṃ abhiññeyyaṃ. Rūpaṃ abhiññeyyaṃ; rūpasamudayo abhiññeyyo; rūpanirodho abhiññeyyo; rūpanirodhagāminī paṭipadā abhiññeyyā; rūpassa assādo abhiññeyyo; rūpassa ādīnavo abhiññeyyo; rūpassa nissaraṇaṃ abhiññeyyaṃ. Vedanā abhiññeyyā…pe… saññā abhiññeyyā… saṅkhārā abhiññeyyā… viññāṇaṃ abhiññeyyaṃ… cakkhu abhiññeyyaṃ…pe… jarāmaraṇaṃ abhiññeyyaṃ; jarāmaraṇasamudayo abhiññeyyo; jarāmaraṇanirodho abhiññeyyo; jarāmaraṇanirodhagāminī paṭipadā abhiññeyyā; jarāmaraṇassa assādo abhiññeyyo; jarāmaraṇassa ādīnavo abhiññeyyo; jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ.

9

Aniccānupassanā abhiññeyyā; dukkhānupassanā abhiññeyyā; anattānupassanā abhiññeyyā; nibbidānupassanā abhiññeyyā; virāgānupassanā abhiññeyyā; nirodhānupassanā abhiññeyyā; paṭinissaggānupassanā abhiññeyyā. Rūpe aniccānupassanā abhiññeyyā; rūpe dukkhānupassanā abhiññeyyā; rūpe anattānupassanā abhiññeyyā; rūpe nibbidānupassanā abhiññeyyā; rūpe virāgānupassanā abhiññeyyā; rūpe nirodhānupassanā abhiññeyyā; rūpe paṭinissaggānupassanā abhiññeyyā. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā abhiññeyyā; jarāmaraṇe dukkhānupassanā abhiññeyyā; jarāmaraṇe anattānupassanā abhiññeyyā; jarāmaraṇe nibbidānupassanā abhiññeyyā; jarāmaraṇe virāgānupassanā abhiññeyyā ; jarāmaraṇe nirodhānupassanā abhiññeyyā; jarāmaraṇe paṭinissaggānupassanā abhiññeyyā.

10

Uppādo abhiññeyyo; pavattaṃ abhiññeyyaṃ; nimittaṃ abhiññeyyaṃ; āyūhanā abhiññeyyā; paṭisandhi abhiññeyyā; gati abhiññeyyā; nibbatti abhiññeyyā; upapatti abhiññeyyā; jāti abhiññeyyā; jarā abhiññeyyā; byādhi abhiññeyyo, maraṇaṃ abhiññeyyaṃ; soko abhiññeyyo; paridevo abhiññeyyo; upāyāso abhiññeyyo.

Anuppādo abhiññeyyo; appavattaṃ abhiññeyyaṃ; animittaṃ abhiññeyyaṃ; anāyūhanā abhiññeyyā; appaṭisandhi abhiññeyyā; agati abhiññeyyā; anibbatti abhiññeyyā; anupapatti abhiññeyyā; ajāti abhiññeyyā; ajarā abhiññeyyā; abyādhi abhiññeyyo; amataṃ abhiññeyyaṃ; asoko abhiññeyyo; aparidevo abhiññeyyo; anupāyāso abhiññeyyo.

Uppādo abhiññeyyo; anuppādo abhiññeyyo; pavattaṃ abhiññeyyaṃ; appavattaṃ abhiññeyyaṃ. Nimittaṃ abhiññeyyaṃ; animittaṃ abhiññeyyaṃ. Āyūhanā abhiññeyyā; anāyūhanā abhiññeyyā. Paṭisandhi abhiññeyyā; appaṭisandhi abhiññeyyā. Gati abhiññeyyā; agati abhiññeyyā. Nibbatti abhiññeyyā; anibbatti abhiññeyyā. Upapatti abhiññeyyā; anupapatti abhiññeyyā. Jāti abhiññeyyā; ajāti abhiññeyyā. Jarā abhiññeyyā; ajarā abhiññeyyā. Byādhi abhiññeyyo; abyādhi abhiññeyyo. Maraṇaṃ abhiññeyyaṃ; amataṃ abhiññeyyaṃ. Soko abhiññeyyo; asoko abhiññeyyo. Paridevo abhiññeyyo; aparidevo abhiññeyyo. Upāyāso abhiññeyyo; anupāyāso abhiññeyyo.

Uppādo dukkhanti abhiññeyyaṃ. Pavattaṃ dukkhanti abhiññeyyaṃ. Nimittaṃ dukkhanti abhiññeyyaṃ. Āyūhanā dukkhanti abhiññeyyaṃ. Paṭisandhi dukkhanti abhiññeyyaṃ. Gati dukkhanti abhiññeyyaṃ. Nibbatti dukkhanti abhiññeyyaṃ. Upapatti dukkhanti abhiññeyyaṃ. Jāti dukkhanti abhiññeyyaṃ. Jarā dukkhanti abhiññeyyaṃ. Byādhi dukkhanti abhiññeyyaṃ. Maraṇaṃ dukkhanti abhiññeyyaṃ. Soko dukkhanti abhiññeyyaṃ. Paridevo dukkhanti abhiññeyyaṃ. Upāyāso dukkhanti abhiññeyyaṃ.

Anuppādo sukhanti abhiññeyyaṃ. Appavattaṃ sukhanti abhiññeyyaṃ. Animittaṃ sukhanti abhiññeyyaṃ. Anāyūhanā sukhanti abhiññeyyaṃ. Appaṭisandhi sukhanti abhiññeyyaṃ. Agati sukhanti abhiññeyyaṃ. Anibbatti sukhanti abhiññeyyaṃ. Anupapatti sukhanti abhiññeyyaṃ. Ajāti sukhanti abhiññeyyaṃ. Ajarā sukhanti abhiññeyyaṃ. Abyādhi sukhanti abhiññeyyaṃ. Amataṃ sukhanti abhiññeyyaṃ. Asoko sukhanti abhiññeyyaṃ. Aparidevo sukhanti abhiññeyyaṃ. Anupāyāso sukhanti abhiññeyyaṃ.

Uppādo dukkhaṃ, anuppādo sukhanti abhiññeyyaṃ. Pavattaṃ dukkhaṃ, appavattaṃ sukhanti abhiññeyyaṃ. Nimittaṃ dukkhaṃ, animittaṃ sukhanti abhiññeyyaṃ. Āyūhanā dukkhaṃ, anāyūhanā sukhanti abhiññeyyaṃ. Paṭisandhi dukkhaṃ, appaṭisandhi sukhanti abhiññeyyaṃ. Gati dukkhaṃ, agati sukhanti abhiññeyyaṃ. Nibbatti dukkhaṃ, anibbatti sukhanti abhiññeyyaṃ. Upapatti dukkhaṃ, anupapatti sukhanti abhiññeyyaṃ. Jāti dukkhaṃ, ajāti sukhanti abhiññeyyaṃ. Jarā dukkhaṃ, ajarā sukhanti abhiññeyyaṃ. Byādhi dukkhaṃ, abyādhi sukhanti abhiññeyyaṃ. Maraṇaṃ dukkhaṃ, amataṃ sukhanti abhiññeyyaṃ. Soko dukkhaṃ, asoko sukhanti abhiññeyyaṃ. Paridevo dukkhaṃ, aparidevo sukhanti abhiññeyyaṃ. Upāyāso dukkhaṃ, anupāyāso sukhanti abhiññeyyaṃ.

Uppādo bhayanti abhiññeyyaṃ. Pavattaṃ bhayanti abhiññeyyaṃ. Nimittaṃ bhayanti abhiññeyyaṃ. Āyūhanā bhayanti abhiññeyyaṃ. Paṭisandhi bhayanti abhiññeyyaṃ. Gati bhayanti abhiññeyyaṃ. Nibbatti bhayanti abhiññeyyaṃ. Upapatti bhayanti abhiññeyyaṃ. Jāti bhayanti abhiññeyyaṃ. Jarā bhayanti abhiññeyyaṃ. Byādhi bhayanti abhiññeyyaṃ. Maraṇaṃ bhayanti abhiññeyyaṃ. Soko bhayanti abhiññeyyaṃ. Paridevo bhayanti abhiññeyyaṃ. Upāyāso bhayanti abhiññeyyaṃ.

Anuppādo khemanti abhiññeyyaṃ. Appavattaṃ khemanti abhiññeyyaṃ. Animittaṃ khemanti abhiññeyyaṃ. Anāyūhanā khemanti abhiññeyyaṃ. Appaṭisandhi khemanti abhiññeyyaṃ. Agati khemanti abhiññeyyaṃ. Anibbatti khemanti abhiññeyyaṃ. Anupapatti khemanti abhiññeyyaṃ. Ajāti khemanti abhiññeyyaṃ. Ajarā khemanti abhiññeyyaṃ. Abyādhi khemanti abhiññeyyaṃ. Amataṃ khemanti abhiññeyyaṃ. Asoko khemanti abhiññeyyaṃ. Aparidevo khemanti abhiññeyyaṃ. Anupāyāso khemanti abhiññeyyaṃ.

Uppādo bhayaṃ, anuppādo khemanti abhiññeyyaṃ. Pavattaṃ bhayaṃ, appavattaṃ khemanti abhiññeyyaṃ. Nimittaṃ bhayaṃ, animittaṃ khemanti abhiññeyyaṃ. Āyūhanā bhayaṃ, anāyūhanā khemanti abhiññeyyaṃ. Paṭisandhi bhayaṃ, appaṭisandhi khemanti abhiññeyyaṃ. Gati bhayaṃ, agati khemanti abhiññeyyaṃ. Nibbatti bhayaṃ, anibbatti khemanti abhiññeyyaṃ. Upapatti bhayaṃ, anupapatti khemanti abhiññeyyaṃ. Jāti bhayaṃ, ajāti khemanti abhiññeyyaṃ. Jarā bhayaṃ, ajarā khemanti abhiññeyyaṃ. Byādhi bhayaṃ, abyādhi khemanti abhiññeyyaṃ. Maraṇaṃ bhayaṃ, amataṃ khemanti abhiññeyyaṃ. Soko bhayaṃ, asoko khemanti abhiññeyyaṃ. Paridevo bhayaṃ, aparidevo khemanti abhiññeyyaṃ. Upāyāso bhayaṃ, anupāyāso khemanti abhiññeyyaṃ.

Uppādo sāmisanti abhiññeyyaṃ. Pavattaṃ sāmisanti abhiññeyyaṃ. Nimittaṃ sāmisanti abhiññeyyaṃ. Āyūhanā sāmisanti abhiññeyyaṃ. Paṭisandhi sāmisanti abhiññeyyaṃ. Gati sāmisanti abhiññeyyaṃ. Nibbatti sāmisanti abhiññeyyaṃ. Upapatti sāmisanti abhiññeyyaṃ. Jāti sāmisanti abhiññeyyaṃ. Jarā sāmisanti abhiññeyyaṃ. Byādhi sāmisanti abhiññeyyaṃ. Maraṇaṃ sāmisanti abhiññeyyaṃ. Soko sāmisanti abhiññeyyaṃ. Paridevo sāmisanti abhiññeyyaṃ. Upāyāso sāmisanti abhiññeyyaṃ.

Anuppādo nirāmisanti abhiññeyyaṃ. Appavattaṃ nirāmisanti abhiññeyyaṃ. Animittaṃ nirāmisanti abhiññeyyaṃ. Anāyūhanā nirāmisanti abhiññeyyaṃ. Appaṭisandhi nirāmisanti abhiññeyyaṃ. Agati nirāmisanti abhiññeyyaṃ. Anibbatti nirāmisanti abhiññeyyaṃ. Anupapatti nirāmisanti abhiññeyyaṃ. Ajāti nirāmisanti abhiññeyyaṃ. Ajarā nirāmisanti abhiññeyyaṃ. Abyādhi nirāmisanti abhiññeyyaṃ. Amataṃ nirāmisanti abhiññeyyaṃ. Asoko nirāmisanti abhiññeyyaṃ. Aparidevo nirāmisanti abhiññeyyaṃ. Anupāyāso nirāmisanti abhiññeyyaṃ.

Uppādo sāmisaṃ, anuppādo nirāmisanti abhiññeyyaṃ. Pavattaṃ sāmisaṃ, appavattaṃ nirāmisanti abhiññeyyaṃ. Nimittaṃ sāmisaṃ, animittaṃ nirāmisanti abhiññeyyaṃ. Āyūhanā sāmisaṃ, anāyūhanā nirāmisanti abhiññeyyaṃ. Paṭisandhi sāmisaṃ, appaṭisandhi nirāmisanti abhiññeyyaṃ. Gati sāmisaṃ, agati nirāmisanti abhiññeyyaṃ. Nibbatti sāmisaṃ, anibbatti nirāmisanti abhiññeyyaṃ. Upapatti sāmisaṃ, anupapatti nirāmisanti abhiññeyyaṃ. Jāti sāmisaṃ, ajāti nirāmisanti abhiññeyyaṃ. Jarā sāmisaṃ, ajarā nirāmisanti abhiññeyyaṃ. Byādhi sāmisaṃ, abyādhi nirāmisanti abhiññeyyaṃ. Maraṇaṃ sāmisaṃ, amataṃ nirāmisanti abhiññeyyaṃ. Soko sāmisaṃ, asoko nirāmisanti abhiññeyyaṃ. Paridevo sāmisaṃ, aparidevo nirāmisanti abhiññeyyaṃ. Upāyāso sāmisaṃ, anupāyāso nirāmisanti abhiññeyyaṃ.

Uppādo saṅkhārāti abhiññeyyaṃ. Pavattaṃ saṅkhārāti abhiññeyyaṃ. Nimittaṃ saṅkhārāti abhiññeyyaṃ. Āyūhanā saṅkhārāti abhiññeyyaṃ. Paṭisandhi saṅkhārāti abhiññeyyaṃ. Gati saṅkhārāti abhiññeyyaṃ. Nibbatti saṅkhārāti abhiññeyyaṃ. Upapatti saṅkhārāti abhiññeyyaṃ. Jāti saṅkhārāti abhiññeyyaṃ. Jarā saṅkhārāti abhiññeyyaṃ. Byādhi saṅkhārāti abhiññeyyaṃ. Maraṇaṃ saṅkhārāti abhiññeyyaṃ. Soko saṅkhārāti abhiññeyyaṃ. Paridevo saṅkhārāti abhiññeyyaṃ. Upāyāso saṅkhārāti abhiññeyyaṃ.

Anuppādo nibbānanti abhiññeyyaṃ. Appavattaṃ nibbānanti abhiññeyyaṃ. Animittaṃ nibbānanti abhiññeyyaṃ. Anāyūhanā nibbānanti abhiññeyyaṃ. Appaṭisandhi nibbānanti abhiññeyyaṃ. Agati nibbānanti abhiññeyyaṃ. Anibbatti nibbānanti abhiññeyyaṃ. Anupapatti nibbānanti abhiññeyyaṃ. Ajāti nibbānanti abhiññeyyaṃ. Ajaraṃ nibbānanti abhiññeyyaṃ. Abyādhi nibbānanti abhiññeyyaṃ. Amataṃ nibbānanti abhiññeyyaṃ. Asoko nibbānanti abhiññeyyaṃ. Aparidevo nibbānanti abhiññeyyaṃ. Anupāyāso nibbānanti abhiññeyyaṃ.

Uppādo saṅkhārā, anuppādo nibbānanti abhiññeyyaṃ. Pavattaṃ saṅkhārā, appavattaṃ nibbānanti abhiññeyyaṃ. Nimittaṃ saṅkhārā, animittaṃ nibbānanti abhiññeyyaṃ. Āyūhanā saṅkhārā, anāyūhanā nibbānanti abhiññeyyaṃ. Paṭisandhi saṅkhārā, appaṭisandhi nibbānanti abhiññeyyaṃ. Gati saṅkhārā, agati nibbānanti abhiññeyyaṃ. Nibbatti saṅkhārā, anibbatti nibbānanti abhiññeyyaṃ. Upapatti saṅkhārā, anupapatti nibbānanti abhiññeyyaṃ. Jāti saṅkhārā, ajāti nibbānanti abhiññeyyaṃ. Jarā saṅkhārā, ajarā nibbānanti abhiññeyyaṃ. Byādhi saṅkhārā, abyādhi nibbāna”nti abhiññeyyaṃ. Maraṇaṃ saṅkhārā, amataṃ nibbānanti abhiññeyyaṃ. Soko saṅkhārā, asoko nibbānanti abhiññeyyaṃ. Paridevo saṅkhārā, aparidevo nibbānanti abhiññeyyaṃ. Upāyāso saṅkhārā, anupāyāso nibbānanti abhiññeyyaṃ.

Paṭhamabhāṇavāro.

11

Pariggahaṭṭho abhiññeyyo; parivāraṭṭho abhiññeyyo; paripūraṭṭho abhiññeyyo; ekaggaṭṭho abhiññeyyo; avikkhepaṭṭho abhiññeyyo ; paggahaṭṭho abhiññeyyo; avisāraṭṭho abhiññeyyo; anāvilaṭṭho abhiññeyyo; aniñjanaṭṭho abhiññeyyo; ekattupaṭṭhānavasena cittassa ṭhitaṭṭho abhiññeyyo; ārammaṇaṭṭho abhiññeyyo; gocaraṭṭho abhiññeyyo; pahānaṭṭho abhiññeyyo; pariccāgaṭṭho abhiññeyyo; vuṭṭhānaṭṭho abhiññeyyo; vivaṭṭanaṭṭho abhiññeyyo; santaṭṭho abhiññeyyo; paṇītaṭṭho abhiññeyyo; vimuttaṭṭho abhiññeyyo; anāsavaṭṭho abhiññeyyo; taraṇaṭṭho abhiññeyyo; animittaṭṭho abhiññeyyo; appaṇihitaṭṭho abhiññeyyo; suññataṭṭho abhiññeyyo; ekarasaṭṭho abhiññeyyo ; anativattanaṭṭho abhiññeyyo; yuganaddhaṭṭho abhiññeyyo; niyyānaṭṭho abhiññeyyo; hetuṭṭho abhiññeyyo; dassanaṭṭho abhiññeyyo; ādhipateyyaṭṭho abhiññeyyo.

12

Samathassa avikkhepaṭṭho abhiññeyyo; vipassanāya anupassanaṭṭho abhiññeyyo; samathavipassanānaṃ ekarasaṭṭho abhiññeyyo; yuganaddhassa anativattanaṭṭho abhiññeyyo; sikkhāya samādānaṭṭho abhiññeyyo; ārammaṇassa gocaraṭṭho abhiññeyyo; līnassa cittassa paggahaṭṭho abhiññeyyo; uddhatassa cittassa niggahaṭṭho abhiññeyyo; ubhovisuddhānaṃ ajjhupekkhanaṭṭho abhiññeyyo; visesādhigamaṭṭho abhiññeyyo; uttari paṭivedhaṭṭho abhiññeyyo; saccābhisamayaṭṭho abhiññeyyo; nirodhe patiṭṭhāpakaṭṭho abhiññeyyo.

Saddhindriyassa adhimokkhaṭṭho abhiññeyyo; vīriyindriyassa paggahaṭṭho abhiññeyyo; satindriyassa upaṭṭhānaṭṭho abhiññeyyo; samādhindriyassa avikkhepaṭṭho abhiññeyyo; paññindriyassa dassanaṭṭho abhiññeyyo.

Saddhābalassa assaddhiye akampiyaṭṭho abhiññeyyo; vīriyabalassa kosajje akampiyaṭṭho abhiññeyyo; satibalassa pamāde akampiyaṭṭho abhiññeyyo; samādhibalassa uddhacce akampiyaṭṭho abhiññeyyo; paññābalassa avijjāya akampiyaṭṭho abhiññeyyo.

Satisambojjhaṅgassa upaṭṭhānaṭṭho abhiññeyyo; dhammavicayasambojjhaṅgassa pavicayaṭṭho abhiññeyyo; vīriyasambojjhaṅgassa paggahaṭṭho abhiññeyyo; pītisambojjhaṅgassa pharaṇaṭṭho abhiññeyyo; passaddhisambojjhaṅgassa upasamaṭṭho abhiññeyyo; samādhisambojjhaṅgassa avikkhepaṭṭho abhiññeyyo; upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭho abhiññeyyo.

Sammādiṭṭhiyā dassanaṭṭho abhiññeyyo; sammāsaṅkappassa abhiniropanaṭṭho abhiññeyyo; sammāvācāya pariggahaṭṭho abhiññeyyo; sammākammantassa samuṭṭhānaṭṭho abhiññeyyo; sammāājīvassa vodānaṭṭho abhiññeyyo ; sammāvāyāmassa paggahaṭṭho abhiññeyyo; sammāsatiyā upaṭṭhānaṭṭho abhiññeyyo; sammāsamādhissa avikkhepaṭṭho abhiññeyyo.

13

Indriyānaṃ ādhipateyyaṭṭho abhiññeyyo; balānaṃ akampiyaṭṭho abhiññeyyo; bojjhaṅgānaṃ niyyānaṭṭho abhiññeyyo; maggassa hetuṭṭho abhiññeyyo; satipaṭṭhānānaṃ upaṭṭhānaṭṭho abhiññeyyo; sammappadhānānaṃ padahanaṭṭho abhiññeyyo; iddhipādānaṃ ijjhanaṭṭho abhiññeyyo; saccānaṃ tathaṭṭho abhiññeyyo; payogānaṃ paṭippassaddhaṭṭho abhiññeyyo; phalānaṃ sacchikiriyaṭṭho abhiññeyyo.

Vitakkassa abhiniropanaṭṭho abhiññeyyo; vicārassa upavicāraṭṭho abhiññeyyo; pītiyā pharaṇaṭṭho abhiññeyyo; sukhassa abhisandanaṭṭho abhiññeyyo. Cittassa ekaggaṭṭho abhiññeyyo. Āvajjanaṭṭho abhiññeyyo; vijānanaṭṭho abhiññeyyo; pajānanaṭṭho abhiññeyyo; sañjānanaṭṭho abhiññeyyo; ekodaṭṭho abhiññeyyo. Abhiññāya ñātaṭṭho abhiññeyyo; pariññāya tīraṇaṭṭho abhiññeyyo; pahānassa pariccāgaṭṭho abhiññeyyo; bhāvanāya ekarasaṭṭho abhiññeyyo; sacchikiriyāya phassanaṭṭho abhiññeyyo; khandhānaṃ khandhaṭṭho abhiññeyyo; dhātūnaṃ dhātuṭṭho abhiññeyyo; āyatanānaṃ āyatanaṭṭho abhiññeyyo; saṅkhatānaṃ saṅkhataṭṭho abhiññeyyo; asaṅkhatassa asaṅkhataṭṭho abhiññeyyo.

14

Cittaṭṭho abhiññeyyo; cittānantariyaṭṭho abhiññeyyo; cittassa vuṭṭhānaṭṭho abhiññeyyo; cittassa vivaṭṭanaṭṭho abhiññeyyo; cittassa hetuṭṭho abhiññeyyo; cittassa paccayaṭṭho abhiññeyyo; cittassa vatthuṭṭho abhiññeyyo; cittassa bhūmaṭṭho abhiññeyyo; cittassa ārammaṇaṭṭho abhiññeyyo; cittassa gocaraṭṭho abhiññeyyo; cittassa cariyaṭṭho abhiññeyyo; cittassa gataṭṭho abhiññeyyo; cittassa abhinīhāraṭṭho abhiññeyyo; cittassa niyyānaṭṭho abhiññeyyo; cittassa nissaraṇaṭṭho abhiññeyyo.

15

Ekatte āvajjanaṭṭho abhiññeyyo; ekatte vijānanaṭṭho abhiññeyyo ; ekatte pajānanaṭṭho abhiññeyyo; ekatte sañjānanaṭṭho abhiññeyyo; ekatte ekadaṭṭho abhiññeyyo; ekatte upanibandhaṭṭho abhiññeyyo; ekatte pakkhandanaṭṭho abhiññeyyo; ekatte pasīdanaṭṭho abhiññeyyo ; ekatte santiṭṭhanaṭṭho abhiññeyyo; ekatte vimuccanaṭṭho abhiññeyyo; ekatte “etaṃ santa”nti passanaṭṭho abhiññeyyo; ekatte yānīkataṭṭho abhiññeyyo; ekatte vatthukataṭṭho abhiññeyyo; ekatte anuṭṭhitaṭṭho abhiññeyyo; ekatte paricitaṭṭho abhiññeyyo; ekatte susamāraddhaṭṭho abhiññeyyo ; ekatte pariggahaṭṭho abhiññeyyo; ekatte parivāraṭṭho abhiññeyyo; ekatte paripūraṭṭho abhiññeyyo; ekatte samodhānaṭṭho abhiññeyyo; ekatte adhiṭṭhānaṭṭho abhiññeyyo; ekatte āsevanaṭṭho abhiññeyyo; ekatte bhāvanaṭṭho abhiññeyyo; ekatte bahulīkammaṭṭho abhiññeyyo; ekatte susamuggataṭṭho abhiññeyyo; ekatte suvimuttaṭṭho abhiññeyyo ; ekatte bujjhanaṭṭho abhiññeyyo; ekatte anubujjhanaṭṭho abhiññeyyo; ekatte paṭibujjhanaṭṭho abhiññeyyo; ekatte sambujjhanaṭṭho abhiññeyyo; ekatte bodhanaṭṭho abhiññeyyo; ekatte anubodhanaṭṭho abhiññeyyo; ekatte paṭibodhanaṭṭho abhiññeyyo; ekatte sambodhanaṭṭho abhiññeyyo; ekatte bodhipakkhiyaṭṭho abhiññeyyo; ekatte anubodhipakkhiyaṭṭho abhiññeyyo; ekatte paṭibodhipakkhiyaṭṭho abhiññeyyo; ekatte sambodhipakkhiyaṭṭho abhiññeyyo; ekatte jotanaṭṭho abhiññeyyo; ekatte ujjotanaṭṭho abhiññeyyo; ekatte anujotanaṭṭho abhiññeyyo; ekatte paṭijotanaṭṭho abhiññeyyo; ekatte sañjotanaṭṭho abhiññeyyo.

16

Patāpanaṭṭho abhiññeyyo; virocanaṭṭho abhiññeyyo; kilesānaṃ santāpanaṭṭho abhiññeyyo; amalaṭṭho abhiññeyyo; vimalaṭṭho abhiññeyyo; nimmalaṭṭho abhiññeyyo; samaṭṭho abhiññeyyo; samayaṭṭho abhiññeyyo; vivekaṭṭho abhiññeyyo; vivekacariyaṭṭho abhiññeyyo; virāgaṭṭho abhiññeyyo; virāgacariyaṭṭho abhiññeyyo; nirodhaṭṭho abhiññeyyo; nirodhacariyaṭṭho abhiññeyyo; vosaggaṭṭho abhiññeyyo; vosaggacariyaṭṭho abhiññeyyo; vimuttaṭṭho abhiññeyyo; vimutticariyaṭṭho abhiññeyyo.

Chandaṭṭho abhiññeyyo; chandassa mūlaṭṭho abhiññeyyo; chandassa pādaṭṭho abhiññeyyo; chandassa padhānaṭṭho abhiññeyyo; chandassa ijjhanaṭṭho abhiññeyyo; chandassa adhimokkhaṭṭho abhiññeyyo; chandassa paggahaṭṭho abhiññeyyo; chandassa upaṭṭhānaṭṭho abhiññeyyo; chandassa avikkhepaṭṭho abhiññeyyo; chandassa dassanaṭṭho abhiññeyyo.

Vīriyaṭṭho abhiññeyyo; vīriyassa mūlaṭṭho abhiññeyyo; vīriyassa pādaṭṭho abhiññeyyo; vīriyassa padhānaṭṭho abhiññeyyo; vīriyassa ijjhanaṭṭho abhiññeyyo; vīriyassa adhimokkhaṭṭho abhiññeyyo; vīriyassa paggahaṭṭho abhiññeyyo; vīriyassa upaṭṭhānaṭṭho abhiññeyyo; vīriyassa avikkhepaṭṭho abhiññeyyo; vīriyassa dassanaṭṭho abhiññeyyo.

Cittaṭṭho abhiññeyyo; cittassa mūlaṭṭho abhiññeyyo; cittassa pādaṭṭho abhiññeyyo; cittassa padhānaṭṭho abhiññeyyo; cittassa ijjhanaṭṭho abhiññeyyo; cittassa adhimokkhaṭṭho abhiññeyyo; cittassa paggahaṭṭho abhiññeyyo; cittassa upaṭṭhānaṭṭho abhiññeyyo; cittassa avikkhepaṭṭho abhiññeyyo; cittassa dassanaṭṭho abhiññeyyo.

Vīmaṃsaṭṭho abhiññeyyo; vīmaṃsāya mūlaṭṭho abhiññeyyo; vīmaṃsāya pādaṭṭho abhiññeyyo; vīmaṃsāya padhānaṭṭho abhiññeyyo; vīmaṃsāya ijjhanaṭṭho abhiññeyyo; vīmaṃsāya adhimokkhaṭṭho abhiññeyyo; vīmaṃsāya paggahaṭṭho abhiññeyyo; vīmaṃsāya upaṭṭhānaṭṭho abhiññeyyo; vīmaṃsāya avikkhepaṭṭho abhiññeyyo; vīmaṃsāya dassanaṭṭho abhiññeyyo.

17

Dukkhaṭṭho abhiññeyyo; dukkhassa pīḷanaṭṭho abhiññeyyo; dukkhassa saṅkhataṭṭho abhiññeyyo; dukkhassa santāpaṭṭho abhiññeyyo; dukkhassa vipariṇāmaṭṭho abhiññeyyo. Samudayaṭṭho abhiññeyyo; samudayassa āyūhanaṭṭho abhiññeyyo; samudayassa nidānaṭṭho abhiññeyyo; samudayassa saññogaṭṭho abhiññeyyo; samudayassa palibodhaṭṭho abhiññeyyo; nirodhaṭṭho abhiññeyyo ; nirodhassa nissaraṇaṭṭho abhiññeyyo; nirodhassa vivekaṭṭho abhiññeyyo; nirodhassa asaṅkhataṭṭho abhiññeyyo; nirodhassa amataṭṭho abhiññeyyo. Maggaṭṭho abhiññeyyo; maggassa niyyānaṭṭho abhiññeyyo; maggassa hetuṭṭho abhiññeyyo; maggassa dassanaṭṭho abhiññeyyo; maggassa ādhipateyyaṭṭho abhiññeyyo.

Tathaṭṭho abhiññeyyo; anattaṭṭho abhiññeyyo; saccaṭṭho abhiññeyyo; paṭivedhaṭṭho abhiññeyyo; abhijānanaṭṭho abhiññeyyo; parijānanaṭṭho abhiññeyyo; dhammaṭṭho abhiññeyyo; dhātuṭṭho abhiññeyyo; ñātaṭṭho abhiññeyyo; sacchikiriyaṭṭho abhiññeyyo; phassanaṭṭho abhiññeyyo; abhisamayaṭṭho abhiññeyyo.

18

Nekkhammaṃ abhiññeyyaṃ; abyāpādo abhiññeyyo; ālokasaññā abhiññeyyā; avikkhepo abhiññeyyo; dhammavavatthānaṃ abhiññeyyaṃ; ñāṇaṃ abhiññeyyaṃ; pāmojjaṃ abhiññeyyaṃ.

Paṭhamaṃ jhānaṃ abhiññeyyaṃ; dutiyaṃ jhānaṃ abhiññeyyaṃ; tatiyaṃ jhānaṃ abhiññeyyaṃ; catutthaṃ jhānaṃ abhiññeyyaṃ. Ākāsānañcāyatanasamāpatti abhiññeyyā; viññāṇañcāyatanasamāpatti abhiññeyyā; ākiñcaññāyatanasamāpatti abhiññeyyā; nevasaññānāsaññāyatanasamāpatti abhiññeyyā.

Aniccānupassanā abhiññeyyā; dukkhānupassanā abhiññeyyā; anattānupassanā abhiññeyyā; nibbidānupassanā abhiññeyyā; virāgānupassanā abhiññeyyā; nirodhānupassanā abhiññeyyā; paṭinissaggānupassanā abhiññeyyā; khayānupassanā abhiññeyyā; vayānupassanā abhiññeyyā; vipariṇāmānupassanā abhiññeyyā; animittānupassanā abhiññeyyā; appaṇihitānupassanā abhiññeyyā; suññatānupassanā abhiññeyyā; adhipaññādhammavipassanā abhiññeyyā; yathābhūtañāṇadassanaṃ abhiññeyyaṃ; ādīnavānupassanā abhiññeyyā; paṭisaṅkhānupassanā abhiññeyyā; vivaṭṭanānupassanā abhiññeyyā.

19

Sotāpattimaggo abhiññeyyo; sotāpattiphalasamāpatti abhiññeyyā; sakadāgāmimaggo abhiññeyyo; sakadāgāmiphalasamāpatti abhiññeyyā; anāgāmimaggo abhiññeyyo ; anāgāmiphalasamāpatti abhiññeyyā; arahattamaggo abhiññeyyo; arahattaphalasamāpatti abhiññeyyā.

Adhimokkhaṭṭhena saddhindriyaṃ abhiññeyyaṃ; paggahaṭṭhena vīriyindriyaṃ abhiññeyyaṃ; upaṭṭhānaṭṭhena satindriyaṃ abhiññeyyaṃ; avikkhepaṭṭhena samādhindriyaṃ abhiññeyyaṃ; dassanaṭṭhena paññindriyaṃ abhiññeyyaṃ; assaddhiye akampiyaṭṭhena saddhābalaṃ abhiññeyyaṃ; kosajje akampiyaṭṭhena vīriyabalaṃ abhiññeyyaṃ; pamāde akampiyaṭṭhena satibalaṃ abhiññeyyaṃ; uddhacce akampiyaṭṭhena samādhibalaṃ abhiññeyyaṃ; avijjāya akampiyaṭṭhena paññābalaṃ abhiññeyyaṃ; upaṭṭhānaṭṭhena satisambojjhaṅgo abhiññeyyo; pavicayaṭṭhena dhammavicayasambojjhaṅgo abhiññeyyo; paggahaṭṭhena vīriyasambojjhaṅgo abhiññeyyo; pharaṇaṭṭhena pītisambojjhaṅgo abhiññeyyo ; upasamaṭṭhena passaddhisambojjhaṅgo abhiññeyyo; avikkhepaṭṭhena samādhisambojjhaṅgo abhiññeyyo; paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo abhiññeyyo.

Dassanaṭṭhena sammādiṭṭhi abhiññeyyā; abhiniropanaṭṭhena sammāsaṅkappo abhiññeyyo; pariggahaṭṭhena sammāvācā abhiññeyyā; samuṭṭhānaṭṭhena sammākammanto abhiññeyyo; vodānaṭṭhena sammāājīvo abhiññeyyo; paggahaṭṭhena sammāvāyāmo abhiññeyyo; upaṭṭhānaṭṭhena sammāsati abhiññeyyā; avikkhepaṭṭhena sammāsamādhi abhiññeyyo.

Ādhipateyyaṭṭhena indriyā abhiññeyyā; akampiyaṭṭhena balā abhiññeyyā; niyyānaṭṭhena bojjhaṅgā abhiññeyyā; hetuṭṭhena maggo abhiññeyyo; upaṭṭhānaṭṭhena satipaṭṭhānā abhiññeyyā; padahanaṭṭhena sammappadhānā abhiññeyyā; ijjhanaṭṭhena iddhipādā abhiññeyyā; tathaṭṭhena saccā abhiññeyyā; avikkhepaṭṭhena samatho abhiññeyyo; anupassanaṭṭhena vipassanā abhiññeyyā; ekarasaṭṭhena samathavipassanā abhiññeyyā; anativattanaṭṭhena yuganaddhaṃ abhiññeyyaṃ.

Saṃvaraṭṭhena sīlavisuddhi abhiññeyyā; avikkhepaṭṭhena cittavisuddhi abhiññeyyā; dassanaṭṭhena diṭṭhivisuddhi abhiññeyyā; muttaṭṭhena vimokkho abhiññeyyo; paṭivedhaṭṭhena vijjā abhiññeyyā ; pariccāgaṭṭhena vimutti abhiññeyyā; samucchedaṭṭhena khaye ñāṇaṃ abhiññeyyaṃ; paṭippassaddhaṭṭhena anuppāde ñāṇaṃ abhiññeyyaṃ.

20

Chando mūlaṭṭhena abhiññeyyo; manasikāro samuṭṭhānaṭṭhena abhiññeyyo; phasso samodhānaṭṭhena abhiññeyyo; vedanā samosaraṇaṭṭhena abhiññeyyā; samādhi pamukhaṭṭhena abhiññeyyo; sati ādhipateyyaṭṭhena abhiññeyyā; paññā tatuttaraṭṭhena abhiññeyyā; vimutti sāraṭṭhena abhiññeyyā; amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhiññeyyaṃ.

Ye ye dhammā abhiññātā honti te te dhammā ñātā honti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “ime dhammā abhiññeyyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa”nti.

Dutiyabhāṇavāro.

21

Kathaṃ “ime dhammā pariññeyyā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

Eko dhammo pariññeyyo – phasso sāsavo upādāniyo. Dve dhammā pariññeyyā – nāmañca rūpañca. Tayo dhammā pariññeyyā – tisso vedanā. Cattāro dhammā pariññeyyā – cattāro āhārā. Pañca dhammā pariññeyyā – pañcupādānakkhandhā. Cha dhammā pariññeyyā – cha ajjhattikāni āyatanāni. Satta dhammā pariññeyyā – satta viññāṇaṭṭhitiyo. Aṭṭha dhammā pariññeyyā – aṭṭha lokadhammā. Nava dhammā pariññeyyā – nava sattāvāsā. Dasa dhammā pariññeyyā – dasāyatanāni.

“Sabbaṃ, bhikkhave, pariññeyyaṃ. Kiñca, bhikkhave, sabbaṃ pariññeyyaṃ? Cakkhu, bhikkhave, pariññeyyaṃ; rūpā pariññeyyā; cakkhuviññāṇaṃ pariññeyyaṃ; cakkhusamphasso pariññeyyo; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pariññeyyaṃ. Sotaṃ pariññeyyaṃ; saddā pariññeyyā…pe… ghānaṃ pariññeyyaṃ, gandhā pariññeyyā… jivhā pariññeyyā; rasā pariññeyyā… kāyo pariññeyyo; phoṭṭhabbā pariññeyyā…pe… mano pariññeyyo; dhammā pariññeyyā… manoviññāṇaṃ pariññeyyaṃ; manosamphasso pariññeyyo; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pariññeyyaṃ.” Rūpaṃ pariññeyyaṃ…pe… vedanā pariññeyyā… saññā pariññeyyā… saṅkhārā pariññeyyā… viññāṇaṃ pariññeyyaṃ… cakkhu pariññeyyaṃ…pe… jarāmaraṇaṃ pariññeyyaṃ… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena pariññeyyaṃ. Yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa te te dhammā paṭiladdhā honti, evaṃ te dhammā pariññātā ceva honti tīritā ca.

22

Nekkhammaṃ paṭilābhatthāya vāyamantassa nekkhammaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Abyāpādaṃ paṭilābhatthāya vāyamantassa abyāpādo paṭiladdho hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Ālokasaññaṃ paṭilābhatthāya vāyamantassa ālokasaññā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Avikkhepaṃ paṭilābhatthāya vāyamantassa avikkhepo paṭiladdho hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Dhammavavatthānaṃ paṭilābhatthāya vāyamantassa dhammavavatthānaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Ñāṇaṃ paṭilābhatthāya vāyamantassa ñāṇaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Pāmojjaṃ paṭilābhatthāya vāyamantassa pāmojjaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Paṭhamaṃ jhānaṃ paṭilābhatthāya vāyamantassa paṭhamaṃ jhānaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ paṭilābhatthāya vāyamantassa catutthaṃ jhānaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa ākāsānañcāyatanasamāpatti paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa viññāṇañcāyatanasamāpatti paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa ākiñcaññāyatanasamāpatti paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa nevasaññānāsaññāyatanasamāpatti paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Aniccānupassanaṃ paṭilābhatthāya vāyamantassa aniccānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Dukkhānupassanaṃ paṭilābhatthāya vāyamantassa dukkhānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Anattānupassanaṃ paṭilābhatthāya vāyamantassa anattānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Nibbidānupassanaṃ paṭilābhatthāya vāyamantassa nibbidānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Virāgānupassanaṃ paṭilābhatthāya vāyamantassa virāgānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Nirodhānupassanaṃ paṭilābhatthāya vāyamantassa nirodhānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Paṭinissaggānupassanaṃ paṭilābhatthāya vāyamantassa paṭinissaggānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Khayānupassanaṃ paṭilābhatthāya vāyamantassa khayānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Vayānupassanaṃ paṭilābhatthāya vāyamantassa vayānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Vipariṇāmānupassanaṃ paṭilābhatthāya vāyamantassa vipariṇāmānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Animittānupassanaṃ paṭilābhatthāya vāyamantassa animittānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Appaṇihitānupassanaṃ paṭilābhatthāya vāyamantassa appaṇihitānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Suññatānupassanaṃ paṭilābhatthāya vāyamantassa suññatānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Adhipaññādhammavipassanaṃ paṭilābhatthāya vāyamantassa adhipaññādhammavipassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Yathābhūtañāṇadassanaṃ paṭilābhatthāya vāyamantassa yathābhūtañāṇadassanaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Ādīnavānupassanaṃ paṭilābhatthāya vāyamantassa ādīnavānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Paṭisaṅkhānupassanaṃ paṭilābhatthāya vāyamantassa paṭisaṅkhānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Vivaṭṭanānupassanaṃ paṭilābhatthāya vāyamantassa vivaṭṭanānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Sotāpattimaggaṃ paṭilābhatthāya vāyamantassa sotāpattimaggo paṭiladdho hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Sakadāgāmimaggaṃ paṭilābhatthāya vāyamantassa sakadāgāmimaggo paṭiladdho hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Anāgāmimaggaṃ paṭilābhatthāya vāyamantassa anāgāmimaggo paṭiladdho hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Arahattamaggaṃ paṭilābhatthāya vāyamantassa arahattamaggo paṭiladdho hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa te te dhammā paṭiladdhā honti. Evaṃ te dhammā pariññātā ceva honti tīritā ca. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “ime dhammā pariññeyyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa”nti.

23

Kathaṃ “ime dhammā pahātabbā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

Eko dhammo pahātabbo – asmimāno. Dve dhammā pahātabbā – avijjā ca bhavataṇhā ca. Tayo dhammā pahātabbā – tisso taṇhā. Cattāro dhammā pahātabbā – cattāro oghā. Pañca dhammā pahātabbā – pañca nīvaraṇāni. Cha dhammā pahātabbā – cha taṇhākāyā. Satta dhammā pahātabbā – sattānusayā. Aṭṭha dhammā pahātabbā – aṭṭha micchattā. Nava dhammā pahātabbā – nava taṇhāmūlakā. Dasa dhammā pahātabbā – dasa micchattā.

24

Dve pahānāni – samucchedappahānaṃ, paṭippassaddhippahānaṃ. Samucchedappahānañca lokuttaraṃ khayagāmimaggaṃ bhāvayato; paṭippassaddhippahānañca phalakkhaṇe. Tīṇi pahānāni – kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ; rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ; yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nissaraṇaṃ. Nekkhammaṃ paṭiladdhassa kāmā pahīnā ceva honti pariccattā ca. Āruppaṃ paṭiladdhassa rūpā pahīnā ceva honti pariccattā ca. Nirodhaṃ paṭiladdhassa saṅkhārā pahīnā ceva honti pariccattā ca. Cattāri pahānāni dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhanto pajahati; samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhanto pajahati; nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhanto pajahati; maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhanto pajahati. Pañca pahānāni – vikkhambhanappahānaṃ, tadaṅgappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānaṃ. Vikkhambhanappahānañca nīvaraṇānaṃ paṭhamaṃ jhānaṃ bhāvayato; tadaṅgappahānañca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato; samucchedappahānañca lokuttaraṃ khayagāmimaggaṃ bhāvayato; paṭippassaddhippahānañca phalakkhaṇe; nissaraṇappahānañca nirodho nibbānaṃ.

“Sabbaṃ, bhikkhave, pahātabbaṃ. Kiñca, bhikkhave, sabbaṃ pahātabbaṃ? Cakkhu, bhikkhave, pahātabbaṃ; rūpā pahātabbā; cakkhuviññāṇaṃ pahātabbaṃ; cakkhusamphasso pahātabbo; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pahātabbaṃ. Sotaṃ pahātabbaṃ; saddā pahātabbā…pe… ghānaṃ pahātabbaṃ; gandhā pahātabbā… jivhā pahātabbā; rasā pahātabbā… kāyo pahātabbo; phoṭṭhabbā pahātabbā… mano pahātabbo; dhammā pahātabbā… manoviññāṇaṃ pahātabbaṃ;… manosamphasso pahātabbo; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pahātabbaṃ.” Rūpaṃ passanto pajahati, vedanaṃ passanto pajahati, saññaṃ passanto pajahati, saṅkhāre passanto pajahati, viññāṇaṃ passanto pajahati. Cakkhuṃ…pe… jarāmaraṇaṃ…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto pajahati. Ye ye dhammā pahīnā honti te te dhammā pariccattā honti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “ime dhammā pahātabbāti sotāvadhānaṃ, taṃ pajānanā paññā sutamaye ñāṇa”nti.

Tatiyabhāṇavāro.

25

Kathaṃ “ime dhammā bhāvetabbā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

Eko dhammo bhāvetabbo – kāyagatāsati sātasahagatā. Dve dhammā bhāvetabbā – samatho ca vipassanā ca. Tayo dhammā bhāvetabbā – tayo samādhī. Cattāro dhammā bhāvetabbā – cattāro satipaṭṭhānā. Pañca dhammā bhāvetabbā – pañcaṅgiko samādhi. Cha dhammā bhāvetabbā – cha anussatiṭṭhānāni. Satta dhammā bhāvetabbā – satta bojjhaṅgā. Aṭṭha dhammā bhāvetabbā – ariyo aṭṭhaṅgiko maggo. Nava dhammā bhāvetabbā – nava pārisuddhipadhāniyaṅgāni. Dasa dhammā bhāvetabbā – dasa kasiṇāyatanāni.

26

Dve bhāvanā – lokiyā ca bhāvanā, lokuttarā ca bhāvanā. Tisso bhāvanā – rūpāvacarakusalānaṃ dhammānaṃ bhāvanā, arūpāvacarakusalānaṃ dhammānaṃ bhāvanā, apariyāpannakusalānaṃ dhammānaṃ bhāvanā. Rūpāvacarakusalānaṃ dhammānaṃ bhāvanā atthi hīnā, atthi majjhimā, atthi paṇītā. Arūpāvacarakusalānaṃ dhammānaṃ bhāvanā atthi hīnā, atthi majjhimā, atthi paṇītā. Apariyāpannakusalānaṃ dhammānaṃ bhāvanā paṇītā.

27

Catasso bhāvanā – dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhanto bhāveti, samudayasaccaṃ pahānappaṭivedhaṃ paṭivijjhanto bhāveti, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhanto bhāveti, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhanto bhāveti. Imā catasso bhāvanā.

Aparāpi catasso bhāvanā – esanābhāvanā, paṭilābhābhāvanā, ekarasābhāvanā, āsevanābhāvanā. Katamā esanābhāvanā? Sabbesaṃ samādhiṃ samāpajjantānaṃ tattha jātā dhammā ekarasā hontī ti – ayaṃ esanābhāvanā. Katamā paṭilābhābhāvanā? Sabbesaṃ samādhiṃ samāpannānaṃ tattha jātā dhammā aññamaññaṃ nātivattantī ti – ayaṃ paṭilābhābhāvanā. Katamā ekarasābhāvanā? Adhimokkhaṭṭhena saddhindriyaṃ bhāvayato saddhindriyassa vasena cattāri indriyāni ekarasā hontī ti – indriyānaṃ ekarasaṭṭhena bhāvanā. Paggahaṭṭhena vīriyindriyaṃ bhāvayato vīriyindriyassa vasena cattāri indriyāni ekarasā hontī ti – indriyānaṃ ekarasaṭṭhena bhāvanā. Upaṭṭhānaṭṭhena satindriyaṃ bhāvayato satindriyassa vasena cattāri indriyāni ekarasā hontī ti – indriyānaṃ ekarasaṭṭhena bhāvanā. Avikkhepaṭṭhena samādhindriyaṃ bhāvayato samādhindriyassa vasena cattāri indriyāni ekarasā hontī ti – indriyānaṃ ekarasaṭṭhena bhāvanā. Dassanaṭṭhena paññindriyaṃ bhāvayato paññindriyassa vasena cattāri indriyāni ekarasā hontī ti – indriyānaṃ ekarasaṭṭhena bhāvanā.

Assaddhiye akampiyaṭṭhena saddhābalaṃ bhāvayato saddhābalassa vasena cattāri balāni ekarasā hontī ti – balānaṃ ekarasaṭṭhena bhāvanā. Kosajje akampiyaṭṭhena vīriyabalaṃ bhāvayato vīriyabalassa vasena cattāri balāni ekarasā hontī ti – balānaṃ ekarasaṭṭhena bhāvanā. Pamāde akampiyaṭṭhena satibalaṃ bhāvayato satibalassa vasena cattāri balāni ekarasā hontī ti – balānaṃ ekarasaṭṭhena bhāvanā. Uddhacce akampiyaṭṭhena samādhibalaṃ bhāvayato samādhibalassa vasena cattāri balāni ekarasā hontī ti – balānaṃ ekarasaṭṭhena bhāvanā. Avijjāya akampiyaṭṭhena paññābalaṃ bhāvayato paññābalassa vasena cattāri balāni ekarasā hontī ti – balānaṃ ekarasaṭṭhena bhāvanā.

Upaṭṭhānaṭṭhena satisambojjhaṅgaṃ bhāvayato satisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontī ti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. Pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ bhāvayato dhammavicayasambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontī ti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. Paggahaṭṭhena vīriyasambojjhaṅgaṃ bhāvayato vīriyasambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontī ti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. Pharaṇaṭṭhena pītisambojjhaṅgaṃ bhāvayato pītisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontī ti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. Upasamaṭṭhena passaddhisambojjhaṅgaṃ bhāvayato passaddhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontī ti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. Avikkhepaṭṭhena samādhisambojjhaṅgaṃ bhāvayato samādhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontī ti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. Paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bhāvayato upekkhāsambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontī ti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā.

Dassanaṭṭhena sammādiṭṭhiṃ bhāvayato sammādiṭṭhiyā vasena satta maggaṅgā ekarasā hontī ti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Abhiniropanaṭṭhena sammāsaṅkappaṃ bhāvayato sammāsaṅkappassa vasena satta maggaṅgā ekarasā hontī ti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Pariggahaṭṭhena sammāvācaṃ bhāvayato sammāvācāya vasena satta maggaṅgā ekarasā hontī ti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Samuṭṭhānaṭṭhena sammākammantaṃ bhāvayato sammākammantassa vasena satta maggaṅgā ekarasā hontī ti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Vodānaṭṭhena sammāājīvaṃ bhāvayato sammāājīvassa vasena satta maggaṅgā ekarasā hontī ti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Paggahaṭṭhena sammāvāyāmaṃ bhāvayato sammāvāyāmassa vasena satta maggaṅgā ekarasā hontī ti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Upaṭṭhānaṭṭhena sammāsatiṃ bhāvayato sammāsatiyā vasena satta maggaṅgā ekarasā hontī ti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Avikkhepaṭṭhena sammāsamādhiṃ bhāvayato sammāsamādhissa vasena satta maggaṅgā ekarasā hontī ti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Ayaṃ ekarasābhāvanā.

Katamā āsevanābhāvanā? Idha bhikkhu pubbaṇhasamayaṃ āsevati, majjhanhikasamayampi āsevati, sāyanhasamayampi āsevati, purebhattampi āsevati, pacchābhattampi āsevati, purimepi yāme āsevati, majjhimepi yāme āsevati, pacchimepi yāme āsevati, rattimpi āsevati, divāpi āsevati, rattindivāpi āsevati, kāḷepi āsevati, juṇhepi āsevati, vassepi āsevati, hemantepi āsevati, gimhepi āsevati, purimepi vayokhandhe āsevati, majjhimepi vayokhandhe āsevati, pacchimepi vayokhandhe āsevati – ayaṃ āsevanābhāvanā. Imā catasso bhāvanā.

28

Aparāpi catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. Kathaṃ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā? Kāmacchandaṃ pajahato nekkhammavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Byāpādaṃ pajahato abyāpādavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Thinamiddhaṃ pajahato ālokasaññāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Uddhaccaṃ pajahato avikkhepavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Vicikicchaṃ pajahato dhammavavatthānavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Avijjaṃ pajahato ñāṇavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Aratiṃ pajahato pāmojjavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Nīvaraṇe pajahato paṭhamajjhānavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Vitakkavicāre pajahato dutiyajjhānavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Pītiṃ pajahato tatiyajjhānavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Sukhadukkhe pajahato catutthajjhānavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

Rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahato ākāsānañcāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Ākāsānañcāyatanasaññaṃ pajahato viññāṇañcāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Viññāṇañcāyatanasaññaṃ pajahato ākiñcaññāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Ākiñcaññāyatanasaññaṃ pajahato nevasaññānāsaññāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

Niccasaññaṃ pajahato aniccānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Sukhasaññaṃ pajahato dukkhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Attasaññaṃ pajahato anattānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Nandiṃ pajahato nibbidānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Rāgaṃ pajahato virāgānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Samudayaṃ pajahato nirodhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Ādānaṃ pajahato paṭinissaggānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Ghanasaññaṃ pajahato khayānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Āyūhanaṃ pajahato vayānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Dhuvasaññaṃ pajahato vipariṇāmānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Nimittaṃ pajahato animittānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Paṇidhiṃ pajahato appaṇihitānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Abhinivesaṃ pajahato suññatānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Sārādānābhinivesaṃ pajahato adhipaññā dhammavipassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Sammohābhinivesaṃ pajahato yathābhūtañāṇadassanavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Ālayābhinivesaṃ pajahato ādīnavānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Appaṭisaṅkhaṃ pajahato paṭisaṅkhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Saññogābhinivesaṃ pajahato vivaṭṭanānupassanāvasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

Diṭṭhekaṭṭhe kilese pajahato sotāpattimaggavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Oḷārike kilese pajahato sakadāgāmimaggavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Anusahagate kilese pajahato anāgāmimaggavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Sabbakilese pajahato arahattamaggavasena jātā dhammā aññamaññaṃ nātivattantī ti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Evaṃ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

Kathaṃ indriyānaṃ ekarasaṭṭhena bhāvanā? Kāmacchandaṃ pajahato nekkhammavasena pañcindriyāni ekarasā hontī ti – indriyānaṃ ekarasaṭṭhena bhāvanā. Byāpādaṃ pajahato abyāpādavasena pañcindriyāni ekarasā hontī ti – indriyānaṃ ekarasaṭṭhena bhāvanā…pe… sabbakilese pajahato arahattamaggavasena pañcindriyāni ekarasā hontī ti – indriyānaṃ ekarasaṭṭhena bhāvanā. Evaṃ indriyānaṃ ekarasaṭṭhena bhāvanā.

Kathaṃ tadupagavīriyavāhanaṭṭhena bhāvanā? Kāmacchandaṃ pajahato nekkhammavasena vīriyaṃ vāhetī ti – tadupagavīriyavāhanaṭṭhena bhāvanā. Byāpādaṃ pajahato abyāpādavasena vīriyaṃ vāhetī ti – tadupagavīriyavāhanaṭṭhena bhāvanā…pe… sabbakilese pajahato arahattamaggavasena vīriyaṃ vāhetī ti – tadupagavīriyavāhanaṭṭhena bhāvanā. Evaṃ tadupagavīriyavāhanaṭṭhena bhāvanā.

Kathaṃ āsevanaṭṭhena bhāvanā? Kāmacchandaṃ pajahanto nekkhammaṃ āsevatī ti – āsevanaṭṭhena bhāvanā. Byāpādaṃ pajahanto abyāpādaṃ āsevatī ti – āsevanaṭṭhena bhāvanā…pe… sabbakilese pajahanto arahattamaggaṃ āsevatī ti – āsevanaṭṭhena bhāvanā. Evaṃ āsevanaṭṭhena bhāvanā.

Imā catasso bhāvanā rūpaṃ passanto bhāveti, vedanaṃ passanto bhāveti, saññaṃ passanto bhāveti, saṅkhāre passanto bhāveti, viññāṇaṃ passanto bhāveti, cakkhuṃ…pe… jarāmaraṇaṃ…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto bhāveti. Ye ye dhammā bhāvitā honti te te dhammā ekarasā honti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “ime dhammā bhāvetabbāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa”nti.

Catutthabhāṇavāro.

29

Kathaṃ “ime dhammā sacchikātabbā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

Eko dhammo sacchikātabbo – akuppā cetovimutti. Dve dhammā sacchikātabbā – vijjā ca vimutti ca. Tayo dhammā sacchikātabbā – tisso vijjā. Cattāro dhammā sacchikātabbā – cattāri sāmaññaphalāni. Pañca dhammā sacchikātabbā – pañca dhammakkhandhā. Cha dhammā sacchikātabbā – cha abhiññā. Satta dhammā sacchikātabbā – satta khīṇāsavabalāni. Aṭṭha dhammā sacchikātabbā – aṭṭha vimokkhā. Nava dhammā sacchikātabbā – nava anupubbanirodhā. Dasa dhammā sacchikātabbā – dasa asekkhā dhammā.

“Sabbaṃ, bhikkhave, sacchikātabbaṃ. Kiñca, bhikkhave, sabbaṃ sacchikātabbaṃ? Cakkhu, bhikkhave, sacchikātabbaṃ; rūpā sacchikātabbā; cakkhuviññāṇaṃ sacchikātabbaṃ; cakkhusamphasso sacchikātabbo ; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi sacchikātabbaṃ. Sotaṃ sacchikātabbaṃ; saddā sacchikātabbā…pe… ghānaṃ sacchikātabbaṃ; gandhā sacchikātabbā… jivhā sacchikātabbā; rasā sacchikātabbā… kāyo sacchikātabbo; phoṭṭhabbā sacchikātabbā… mano sacchikātabbo; dhammā sacchikātabbā; manoviññāṇaṃ sacchikātabbaṃ; manosamphasso sacchikātabbo ; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi sacchikātabbaṃ”. Rūpaṃ passanto sacchikaroti, vedanaṃ passanto sacchikaroti, saññaṃ passanto sacchikaroti, saṅkhāre passanto sacchikaroti, viññāṇaṃ passanto sacchikaroti. Cakkhuṃ…pe… jarāmaraṇaṃ…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto sacchikaroti. Ye ye dhammā sacchikatā honti te te dhammā phassitā honti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “ime dhammā sacchikātabbāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa”nti.

30

Kathaṃ “ime dhammā hānabhāgiyā, ime dhammā ṭhitibhāgiyā, ime dhammā visesabhāgiyā, ime dhammā nibbedhabhāgiyā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

Paṭhamassa jhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Avitakkasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

Dutiyassa jhānassa lābhiṃ vitakkasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Upekkhāsukhasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

Tatiyassa jhānassa lābhiṃ pītisukhasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Adukkhamasukhasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

Catutthassa jhānassa lābhiṃ upekkhāsahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

Ākāsānañcāyatanassa lābhiṃ rūpasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

Viññāṇañcāyatanassa lābhiṃ ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

Ākiñcaññāyatanassa lābhiṃ viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Nevasaññānāsaññāyatanasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “ime dhammā hānabhāgiyā, ime dhammā ṭhitibhāgiyā, ime dhammā visesabhāgiyā, ime dhammā nibbedhabhāgiyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ”.

31

Kathaṃ “sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ? “Rūpaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. “Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā” ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

32

Kathaṃ “idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayaṃ ariyasaccaṃ, idaṃ dukkhanirodhaṃ ariyasaccaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasacca”nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

33

Tattha katamaṃ dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ; saṅkhittena pañcupādānakkhandhā dukkhā.

Tattha katamā jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho – ayaṃ vuccati jāti.

Tattha katamā jarā yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccati jarā.

Tattha katamaṃ maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo – idaṃ vuccati maraṇaṃ.

Tattha katamo soko? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ – ayaṃ vuccati soko.

Tattha katamo paridevo? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā, paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṃ – ayaṃ vuccati paridevo.

Tattha katamaṃ dukkhaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati dukkhaṃ.

Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati domanassaṃ.

Tattha katamo upāyāso? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsanā upāyāsanā āyāsitattaṃ upāyāsitattaṃ – ayaṃ vuccati upāyāso.

Tattha katamo appiyehi sampayogo dukkho? Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ missībhāvo – ayaṃ vuccati appiyehi sampayogo dukkho.

Tattha katamo piyehi vippayogo dukkho? Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātī vā sālohitā vā, yā tehi saddhiṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo – ayaṃ vuccati piyehi vippayogo dukkho.

Tattha katamaṃ yampicchaṃ na labhati tampi dukkhaṃ? Jātidhammānaṃ sattānaṃ evaṃ icchā uppajjati – “aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā” ti. Na kho panetaṃ icchāya pattabbaṃ – idampi yampicchaṃ na labhati tampi dukkhaṃ. Jarādhammānaṃ sattānaṃ…pe… byādhidhammānaṃ sattānaṃ… maraṇadhammānaṃ sattānaṃ… sokaparidevadukkhadomanassupāyāsadhammānaṃ sattānaṃ evaṃ icchā uppajjati – “aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyu”nti. Na kho panetaṃ icchāya pattabbaṃ – idampi yampicchaṃ na labhati tampi dukkhaṃ.

Tattha katame saṅkhittena pañcupādānakkhandhā dukkhā? Seyyathidaṃ – rūpupādānakkhandho,, vedanupādānakkhandho saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho – ime vuccanti saṅkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccati dukkhaṃ ariyasaccaṃ.

34

Tattha katamaṃ dukkhasamudayaṃ ariyasaccaṃ? Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā bhavataṇhā vibhavataṇhā, sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke…pe… ghānaṃ loke… jivhā loke… kāyo loke… mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rūpā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddā loke piyarūpaṃ sātarūpaṃ…pe… dhammā loke… cakkhuviññāṇaṃ loke…pe… manoviññāṇaṃ loke… cakkhusamphasso loke…pe… manosamphasso loke… cakkhusamphassajā vedanā loke…pe… manosamphassajā vedanā loke… rūpasaññā loke…pe… dhammasaññā loke… rūpasañcetanā loke…pe… dhammasañcetanā loke… rūpataṇhā loke…pe… dhammataṇhā loke… rūpavitakko loke…pe… dhammavitakko loke… rūpavicāro loke…pe… dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Idaṃ vuccati dukkhasamudayaṃ ariyasaccaṃ.

35

Tattha katamaṃ dukkhanirodhaṃ ariyasaccaṃ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, sā kho panesā taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhuloke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati…pe… dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Idaṃ vuccati dukkhanirodhaṃ ariyasaccaṃ.

36

Tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Tattha katamā sammādiṭṭhi? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ – ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammāsaṅkappo? Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappo – ayaṃ vuccati sammāsaṅkappo.

Tattha katamā sammāvācā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī – ayaṃ vuccati sammāvācā.

Tattha katamo sammākammanto? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī – ayaṃ vuccati sammākammanto.

Tattha katamo sammāājīvo? Idha ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti – ayaṃ vuccati sammāājīvo.

Tattha katamo sammāvāyāmo? Idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya …pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati – ayaṃ vuccati sammāvāyāmo.

Tattha katamā sammāsati? Idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ – ayaṃ vuccati sammāsati.

Tattha katamo sammāsamādhi? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – “upekkhako satimā sukhavihārī” ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati sammāsamādhi. Idaṃ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayaṃ ariyasaccaṃ, idaṃ dukkhanirodhaṃ ariyasaccaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasacca”nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. Evaṃ sotāvadhāne paññā sutamaye ñāṇaṃ.

Sutamayañāṇaniddeso paṭhamo.

Sīlamayañāṇaniddeso

37

Kathaṃ sutvāna saṃvare paññā sīlamaye ñāṇaṃ? Pañca sīlāni – pariyantapārisuddhisīlaṃ, apariyantapārisuddhisīlaṃ, paripuṇṇapārisuddhisīlaṃ, aparāmaṭṭhapārisuddhisīlaṃ, paṭippassaddhipārisuddhisīlanti.

Tattha katamaṃ pariyantapārisuddhisīlaṃ? Anupasampannānaṃ pariyantasikkhāpadānaṃ – idaṃ pariyantapārisuddhisīlaṃ. Katamaṃ apariyantapārisuddhisīlaṃ? Upasampannānaṃ apariyantasikkhāpadānaṃ – idaṃ apariyantapārisuddhisīlaṃ. Katamaṃ paripuṇṇapārisuddhisīlaṃ? Puthujjanakalyāṇakānaṃ kusaladhamme yuttānaṃ sekkhapariyante paripūrakārīnaṃ kāye ca jīvite ca anapekkhānaṃ pariccattajīvitānaṃ – idaṃ paripuṇṇapārisuddhisīlaṃ. Katamaṃ aparāmaṭṭhapārisuddhisīlaṃ? Sattannaṃ sekkhānaṃ – idaṃ aparāmaṭṭhapārisuddhisīlaṃ. Katamaṃ paṭippassaddhipārisuddhisīlaṃ? Tathāgatasāvakānaṃ khīṇāsavānaṃ paccekabuddhānaṃ tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ – idaṃ paṭippassaddhipārisuddhisīlaṃ.

38

Atthi sīlaṃ pariyantaṃ, atthi sīlaṃ apariyantaṃ. Tattha katamaṃ taṃ sīlaṃ pariyantaṃ? Atthi sīlaṃ lābhapariyantaṃ, atthi sīlaṃ yasapariyantaṃ, atthi sīlaṃ ñātipariyantaṃ, atthi sīlaṃ aṅgapariyantaṃ, atthi sīlaṃ jīvitapariyantaṃ.

Katamaṃ taṃ sīlaṃ lābhapariyantaṃ? Idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ lābhapariyantaṃ. Katamaṃ taṃ sīlaṃ yasapariyantaṃ? Idhekacco yasahetu yasapaccayā yasakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ yasapariyantaṃ. Katamaṃ taṃ sīlaṃ ñātipariyantaṃ? Idhekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ ñātipariyantaṃ. Katamaṃ taṃ sīlaṃ aṅgapariyantaṃ? Idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ aṅgapariyantaṃ. Katamaṃ taṃ sīlaṃ jīvitapariyantaṃ? Idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ jīvitapariyantaṃ. Evarūpāni sīlāni khaṇḍāni chiddāni sabalāni kammāsāni na bhujissāni na viññuppasatthāni parāmaṭṭhāni asamādhisaṃvattanikāni na avippaṭisāravatthukāni na pāmojjavatthukāni na pītivatthukāni na passaddhivatthukāni na sukhavatthukāni na samādhivatthukāni na yathābhūtañāṇadassanavatthukāni na ekantanibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti – idaṃ taṃ sīlaṃ pariyantaṃ.

Katamaṃ taṃ sīlaṃ apariyantaṃ? Atthi sīlaṃ na lābhapariyantaṃ, atthi sīlaṃ na yasapariyantaṃ, atthi sīlaṃ na ñātipariyantaṃ, atthi sīlaṃ na aṅgapariyantaṃ, atthi sīlaṃ na jīvitapariyantaṃ.

Katamaṃ taṃ sīlaṃ na lābhapariyantaṃ? Idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati! Idaṃ taṃ sīlaṃ na lābhapariyantaṃ. Katamaṃ taṃ sīlaṃ na yasapariyantaṃ? Idhekacco yasahetu yasapaccayā yasakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati! Idaṃ taṃ sīlaṃ na yasapariyantaṃ. Katamaṃ taṃ sīlaṃ na ñātipariyantaṃ? Idhekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati! Idaṃ taṃ sīlaṃ na ñātipariyantaṃ. Katamaṃ taṃ sīlaṃ na aṅgapariyantaṃ? Idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati! Idaṃ taṃ sīlaṃ na aṅgapariyantaṃ. Katamaṃ taṃ sīlaṃ na jīvitapariyantaṃ? Idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati! Idaṃ taṃ sīlaṃ na jīvitapariyantaṃ. Evarūpāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni avippaṭisāravatthukāni pāmojjavatthukāni pītivatthukāni passaddhivatthukāni sukhavatthukāni samādhivatthukāni yathābhūtañāṇadassanavatthukāni ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti – idaṃ taṃ sīlaṃ apariyantaṃ.

39

Kiṃ sīlaṃ? Kati sīlāni? Kiṃ samuṭṭhānaṃ sīlaṃ? Kati dhammasamodhānaṃ sīlaṃ?

Kiṃ sīlan ti cetanā sīlaṃ, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Kati sīlānī ti tīṇi sīlāni – kusalasīlaṃ, akusalasīlaṃ, abyākatasīlaṃ.Kiṃ samuṭṭhānaṃ sīlan ti kusalacittasamuṭṭhānaṃ kusalasīlaṃ, akusalacittasamuṭṭhānaṃ akusalasīlaṃ, abyākatacittasamuṭṭhānaṃ abyākatasīlaṃ. Kati dhammasamodhānaṃ sīlan ti saṃvarasamodhānaṃ sīlaṃ, avītikkamasamodhānaṃ sīlaṃ, tathābhāve jātacetanāsamodhānaṃ sīlaṃ.

40

Pāṇātipātaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Adinnādānaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Kāmesumicchācāraṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Musāvādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Pisuṇaṃ vācaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Pharusaṃ vācaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Samphappalāpaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Abhijjhaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Byāpādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Micchādiṭṭhiṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ.

41

Nekkhammena kāmacchandaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Abyāpādena byāpādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Ālokasaññāya thinamiddhaṃ…pe… avikkhepaṭṭhena uddhaccaṃ… dhammavavatthānena vicikicchaṃ… ñāṇena avijjaṃ… pāmojjena aratiṃ….

Paṭhamena jhānena nīvaraṇe…pe… dutiyena jhānena vitakkavicāre… tatiyena jhānena pītiṃ… catutthena jhānena sukhadukkhaṃ… ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ… viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ… ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ… nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ.

Aniccānupassanāya niccasaññaṃ…pe… dukkhānupassanāya sukhasaññaṃ… anattā anupassanāya attasaññaṃ… nibbidānupassanāya nandiṃ… virāgānupassanāya rāgaṃ… nirodhā anupassanāya samudayaṃ… paṭinissaggānupassanāya ādānaṃ… khayānupassanāya ghanasaññaṃ… vayānupassanāya āyūhanaṃ.. vipariṇāmānupassanāya dhuvasaññaṃ… animittānupassanāya nimittaṃ…. appaṇihitānupassanāya paṇidhiṃ… suññatānupassanāya abhinivesaṃ… adhipaññādhammavipassanāya sārādānābhinivesaṃ… yathābhūtañāṇadassanena sammohābhinivesaṃ… ādīnavānupassanāya ālayābhinivesaṃ… paṭisaṅkhānupassanāya appaṭisaṅkhaṃ… vivaṭṭanānupassanāya saññogābhinivesaṃ….

Sotāpattimaggena diṭṭhekaṭṭhe kilese…pe… sakadāgāmimaggena oḷārike kilese… anāgāmimaggena aṇusahagate kilese… arahattamaggena sabbakilese saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ.

Pañca sīlāni – pāṇātipātassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ gacchati, avikkhepapārisuddhi adhicittaṃ saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati. Dassanapārisuddhi adhipaññā. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā. Yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā.

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, sacchikātabbaṃ sacchikaronto sikkhati, bhāvetabbaṃ bhāvento sikkhati.

Pañca sīlāni – adinnādānassa…pe… kāmesumicchācārassa… musāvādassa… pisuṇāya vācāya… pharusāya vācāya… samphappalāpassa… abhijjhāya… byāpādassa… micchādiṭṭhiyā… bhāvetabbaṃ bhāvento sikkhanti.

Nekkhammena kāmacchandassa…pe… abyāpādena byāpādassa… ālokasaññāya thinamiddhassa… avikkhepena uddhaccassa… … dhammavavatthānena vicikicchāya… ñāṇena avijjāya… pāmojjena aratiyā… bhāvetabbaṃ bhāvento sikkhati.

Paṭhamena jhānena nīvaraṇānaṃ…pe… dutiyena jhānena vitakkavicārānaṃ… tatiyena jhānena pītiyā… catutthena jhānena sukhadukkhānaṃ… ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya… viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya… ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya… nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya… bhāvetabbaṃ bhāvento sikkhati.

Aniccānupassanāya niccasaññāya…pe… dukkhānupassanāya sukhasaññāya… anattānupassanāya attasaññāya… nibbidānupassanāya nandiyā… virāgānupassanāya rāgassa… nirodhānupassanāya samudayassa… paṭinissaggānupassanāya ādānassa… khayānupassanāya ghanasaññāya… vayānupassanāya āyūhanassa… vipariṇāmānupassanāya dhuvasaññāya… animittānupassanāya nimittassa… appaṇihitānupassanāya paṇidhiyā… suññatānupassanāya abhinivesassa… adhipaññādhammavipassanāya sārāgābhinivesassa… yathābhūtañāṇadassanena sammohābhinivesassa… ādīnavānupassanāya ālayābhinivesassa… paṭisaṅkhānupassanāya appaṭisaṅkhāya… vivaṭṭanānupassanāya saññogābhinivesassa bhāvetabbaṃ bhāvento sikkhati.

Sotāpattimaggena diṭṭhekaṭṭhānaṃ kilesānaṃ…pe… sakadāgāmimaggena oḷārikānaṃ kilesānaṃ… anāgāmimaggena anusahagatānaṃ kilesānaṃ… arahattamaggena sabbakilesānaṃ pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

42

Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ. Saṃvarapārisuddhiyā ṭhitaṃ cittaṃ avikkhepaṃ gacchati, avikkhepapārisuddhi adhicittaṃ. Saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati. Dassanapārisuddhi adhipaññā. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā. Yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati pahātabbaṃ pajahanto sikkhati, sacchikātabbaṃ sacchikaronto sikkhati, bhāvetabbaṃ bhāvento sikkhati. Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā. Tena vuccati – “sutvāna saṃvare paññā sīlamaye ñāṇaṃ”.

Sīlamayañāṇaniddeso dutiyo.

Samādhibhāvanāmayañāṇaniddeso

43

Kathaṃ saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṃ? Eko samādhi – cittassa ekaggatā. Dve samādhī – lokiyo samādhi, lokuttaro samādhi. Tayo samādhī – savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi. Cattāro samādhī – hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi. Pañca samādhī – pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā, paccavekkhaṇānimittaṃ.

Cha samādhī – buddhānussativasena cittassa ekaggatā avikkhepo samādhi, dhammānussativasena cittassa ekaggatā avikkhepo samādhi, saṅghānussativasena cittassa ekaggatā avikkhepo samādhi, sīlānussativasena cittassa ekaggatā avikkhepo samādhi, cāgānussativasena cittassa ekaggatā avikkhepo samādhi, devatānussativasena cittassa ekaggatā avikkhepo samādhi. Satta samādhī – samādhikusalatā, samādhissa samāpattikusalatā, samādhissa ṭhitikusalatā, samādhissa vuṭṭhānakusalatā, samādhissa kallatākusalatā, samādhissa gocarakusalatā, samādhissa abhinīhārakusalatā. Aṭṭha samādhī – pathavīkasiṇavasena cittassa ekaggatā avikkhepo samādhi, āpokasiṇavasena…pe… tejokasiṇavasena… vāyokasiṇavasena… nīlakasiṇavasena… pītakasiṇavasena… lohitakasiṇavasena… odātakasiṇavasena cittassa ekaggatā avikkhepo samādhi. Nava samādhī – rūpāvacaro samādhi atthi hīno, atthi majjhomo, atthi paṇīto; arūpāvacaro samādhi atthi hīno, atthi majjhomo, atthi paṇīto; suññato samādhi, animitto samādhi, appaṇihito samādhi. Dasa samādhī – uddhumātakasaññāvasena cittassa ekaggatā avikkhepo samādhi, vinīlakasaññāvasena…pe… vipubbakasaññāvasena… vicchiddakasaññāvasena… vikkhāyitakasaññāvasena… vikkhittakasaññāvasena… hatavikkhittakasaññāvasena… lohitakasaññāvasena… puḷavakasaññāvasena … aṭṭhikasaññāvasena cittassa ekaggatā avikkhepo samādhi. Ime pañcapaññāsa samādhi.

44

Api ca, pañcavīsati samādhissa samādhiṭṭhā – pariggahaṭṭhena samādhi, parivāraṭṭhena samādhi, paripūraṭṭhena samādhi, ekaggaṭṭhena samādhi, avikkhepaṭṭhena samādhi, avisāraṭṭhena samādhi, anāvilaṭṭhena samādhi, aniñjanaṭṭhena samādhi, vimuttaṭṭhena samādhi, ekattupaṭṭhānavasena cittassa ṭhitattā samādhi, samaṃ esatī ti samādhi, visamaṃ nesatī ti samādhi, samaṃ esitattā samādhi, visamaṃ nesitattā samādhi, samaṃ ādiyatī ti samādhi, visamaṃ nādiyatī ti samādhi, samaṃ ādinnattā samādhi, visamaṃ anādinnattā samādhi, samaṃ paṭipajjatī ti samādhi, visamaṃ nappaṭipajjatī ti samādhi, samaṃ paṭipannattā samādhi, visamaṃ nappaṭipannattā samādhi, samaṃ jhāyatī ti samādhi, visamaṃ jhāpetī ti samādhi, samaṃ jhātattā samādhi, visamaṃ jhāpitattā samādhi, samo ca hito ca sukho cāti samādhi. Ime pañcavīsati samādhissa samādhiṭṭhā. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṃ”.

Samādhibhāvanāmayañāṇaniddeso tatiyo.

Dhammaṭṭhitiñāṇaniddeso

45

Kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ? Avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca. Imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca. Imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Saṅkhārā viññāṇassa…pe… viññāṇaṃ nāmarūpassa… nāmarūpaṃ saḷāyatanassa… saḷāyatanaṃ phassassa… phasso vedanāya… vedanā taṇhāya… taṇhā upādānassa… upādānaṃ bhavassa… bhavo jātiyā… jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca. Imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca. Imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

46

Avijjā hetu, saṅkhārā hetusamuppannā. Ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjā hetu, saṅkhārā hetusamuppannā. Ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Saṅkhārā hetu, viññāṇaṃ hetusamuppannaṃ…pe… viññāṇaṃ hetu, nāmarūpaṃ hetusamuppannaṃ… nāmarūpaṃ hetu, saḷāyatanaṃ hetusamuppannaṃ… saḷāyatanaṃ hetu, phasso hetusamuppanno… phasso hetu, vedanā hetusamuppannā… vedanā hetu, taṇhā hetusamuppannā… taṇhā hetu, upādānaṃ hetusamuppannaṃ… upādānaṃ hetu, bhavo hetusamuppanno… bhavo hetu, jāti hetusamuppannā… jāti hetu, jarāmaraṇaṃ hetusamuppannaṃ. Ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jāti hetu, jarāmaraṇaṃ hetusamuppannaṃ. Ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Avijjā paṭiccā, saṅkhārā paṭiccasamuppannā. Ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjā paṭiccā, saṅkhārā paṭiccasamuppannā. Ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Saṅkhārā paṭiccā, viññāṇaṃ paṭiccasamuppannaṃ…pe… viññāṇaṃ paṭiccā, nāmarūpaṃ paṭiccasamuppannaṃ… nāmarūpaṃ paṭiccā, saḷāyatanaṃ paṭiccasamuppannaṃ… saḷāyatanaṃ paṭiccā, phasso paṭiccasamuppanno… phasso paṭiccā, vedanā paṭiccasamuppannā… vedanā paṭiccā, taṇhā paṭiccasamuppannā… taṇhā paṭiccā, upādānaṃ paṭiccasamuppannaṃ… upādānaṃ paṭiccā, bhavo paṭiccasamuppanno… bhavo paṭiccā, jāti paṭiccasamuppannā… jāti paṭiccā, jarāmaraṇaṃ paṭiccasamuppannaṃ. Ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jāti paṭiccā, jarāmaraṇaṃ paṭiccasamuppannaṃ. Ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Saṅkhārā paccayā, viññāṇaṃ paccayasamuppannaṃ…pe… viññāṇaṃ paccayo, nāmarūpaṃ paccayasamuppannaṃ… nāmarūpaṃ paccayo, saḷāyatanaṃ paccayasamuppannaṃ… saḷāyatanaṃ paccayo, phasso paccayasamuppanno… phasso paccayo, vedanā paccayasamuppannā… vedanā paccayo, taṇhā paccayasamuppannā… taṇhā paccayo, upādānaṃ paccayasamuppannaṃ… upādānaṃ paccayo, bhavo paccayasamuppanno… bhavo paccayo, jāti paccayasamuppannā… jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

47

Purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo. Ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā. Idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā. Ime pañca dhammā idhupapattibhavasmiṃ purekatassa kammassa paccayā. Idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā upagamanaṃ upādānaṃ, cetanā bhavo. Ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā. Āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā. Ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā. Itime catusaṅkhepe tayo addhe tisandhiṃ vīsatiyā ākārehi paṭiccasamuppādaṃ jānāti passati aññāti paṭivijjhati. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ”.

Dhammaṭṭhitiñāṇaniddeso catuttho.

Sammasanañāṇaniddeso

48

Kathaṃ atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ?

Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato vavattheti ekaṃ sammasanaṃ, dukkhato vavattheti ekaṃ sammasanaṃ, anattato vavattheti ekaṃ sammasanaṃ.

Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ aniccato vavattheti ekaṃ sammasanaṃ, dukkhato vavattheti ekaṃ sammasanaṃ, anattato vavattheti ekaṃ sammasanaṃ.

Cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato vavattheti ekaṃ sammasanaṃ, dukkhato vavattheti ekaṃ sammasanaṃ, anattato vavattheti ekaṃ sammasanaṃ.

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ…pe… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Bhavapaccayā jāti, asati…pe… upādānapaccayā bhavo, asati…pe… taṇhāpaccayā upādānaṃ, asati…pe… vedanāpaccayā taṇhā, asati…pe… phassapaccayā vedanā, asati…pe… saḷāyatanapaccayā phasso, asati…pe… nāmarūpapaccayā saḷāyatanaṃ, asati…pe… viññāṇapaccayā nāmarūpaṃ, asati…pe… saṅkhārapaccayā viññāṇaṃ, asati…pe… avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ”.

Sammasanañāṇaniddeso pañcamo.

Udayabbayañāṇaniddeso

49

Kathaṃ paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ? Jātaṃ rūpaṃ paccuppannaṃ, tassa nibbattilakkhaṇaṃ udayo, vipariṇāmalakkhaṇaṃ vayo, anupassanā ñāṇaṃ. Jātā vedanā…pe… jātā saññā… jātā saṅkhārā… jātaṃ viññāṇaṃ… jātaṃ cakkhu…pe… jāto bhavo paccuppanno, tassa nibbattilakkhaṇaṃ udayo, vipariṇāmalakkhaṇaṃ vayo, anupassanā ñāṇaṃ.

50

Pañcannaṃ khandhānaṃ udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati? Pañcannaṃ khandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, vayaṃ passanto pañcavīsati lakkhaṇāni passati ; udayabbayaṃ passanto paññāsa lakkhaṇāni passati.

Rūpakkhandhassa udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati? Vedanākkhandhassa…pe… saññākkhandhassa…pe… saṅkhārakkhandhassa…pe… viññāṇakkhandhassa udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati? Rūpakkhandhassa udayaṃ passanto pañca lakkhaṇāni passati, vayaṃ passanto pañca lakkhaṇāni passati; udayabbayaṃ passanto dasa lakkhaṇāni passati. Vedanākkhandhassa…pe… saññākkhandhassa… saṅkhārakkhandhassa… viññāṇakkhandhassa udayaṃ passanto pañca lakkhaṇāni passati, vayaṃ passanto pañca lakkhaṇāni passati; udayabbayaṃ passanto dasa lakkhaṇāni passati.

Rūpakkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passati? Avijjāsamudayā rūpasamudayoti – paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati. Taṇhāsamudayā rūpasamudayoti – paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati. Kammasamudayā rūpasamudayoti – paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati. Āhārasamudayā rūpasamudayoti – paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati. Nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passati. Rūpakkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati.

Vayaṃ passanto katamāni pañca lakkhaṇāni passati? Avijjānirodhā rūpanirodhoti – paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati. Taṇhānirodhā rūpanirodhoti – paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati. Kammanirodhā rūpanirodhoti – paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati. Āhāranirodhā rūpanirodhoti – paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati. Vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa vayaṃ passati. Rūpakkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati. Udayabbayaṃ passanto imāni dasa lakkhaṇāni passati.

Vedanākkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passati? Avijjāsamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Taṇhāsamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Kammasamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Phassasamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passati. Vedanākkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati.

Vayaṃ passanto katamāni pañca lakkhaṇāni passati? Avijjānirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Taṇhānirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Kammanirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Phassanirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passati. Vedanākkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati. Udayabbayaṃ passanto imāni dasa lakkhaṇāni passati.

Saññākkhandhassa…pe… saṅkhārakkhandhassa…pe… viññāṇakkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passati? Avijjāsamudayā viññāṇasamudayoti – paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati. Taṇhāsamudayā viññāṇasamudayotipaccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati. Kammasamudayā viññāṇasamudayoti – paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati. Nāmarūpasamudayā viññāṇasamudayoti – paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati. Nibbattilakkhaṇaṃ passantopi viññāṇakkhandhassa udayaṃ passati. Viññāṇakkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati.

Vayaṃ passanto katamāni pañca lakkhaṇāni passati? Avijjānirodhā viññāṇanirodhoti – paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati. Taṇhānirodhā viññāṇanirodhoti – paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati. Kammanirodhā viññāṇanirodhoti – paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati. Nāmarūpanirodhā viññāṇanirodhoti – paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati. Vipariṇāmalakkhaṇaṃ passantopi viññāṇakkhandhassa vayaṃ passati. Viññāṇakkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati. Udayabbayaṃ passanto imāni dasa lakkhaṇāni passati.

Pañcannaṃ khandhānaṃ udayaṃ passanto imāni pañcavīsati lakkhaṇāni passati, vayaṃ passanto imāni pañcavīsati lakkhaṇāni passati, udayabbayaṃ passanto imāni paññāsa lakkhaṇāni passati. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ”. Rūpakkhandho āhārasamudayo. Vedanā, saññā, saṅkhārā – tayo khandhā phassasamudayā. Viññāṇakkhandho nāmarūpasamudayo.

Udayabbayañāṇaniddeso chaṭṭho.

Bhaṅgānupassanāñāṇaniddeso

51

Kathaṃ ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ? Rūpārammaṇatā cittaṃ uppajjitvā bhijjati. Taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati. Anupassatīti, kathaṃ anupassati? Aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati, virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati.

52

Aniccato anupassanto niccasaññaṃ pajahati. Dukkhato anupassanto sukhasaññaṃ pajahati. Anattato anupassanto attasaññaṃ pajahati. Nibbindanto nandiṃ pajahati. Virajjanto rāgaṃ pajahati. Nirodhento samudayaṃ pajahati. Paṭinissajjanto ādānaṃ pajahati.

Vedanārammaṇatā…pe… saññārammaṇatā… saṅkhārārammaṇatā… viññāṇārammaṇatā… cakkhu…pe… jarāmaraṇārammaṇatā cittaṃ uppajjitvā bhijjati. Taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati. Anupassatīti, kathaṃ anupassati? Aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṃ pajahati. Dukkhato anupassanto sukhasaññaṃ pajahati. Anattato anupassanto attasaññaṃ pajahati. Nibbindanto nandiṃ pajahati. Virajjanto rāgaṃ pajahati. Nirodhento samudayaṃ pajahati. Paṭinissajjanto ādānaṃ pajahati.

Vatthusaṅkamanā ceva, paññāya ca vivaṭṭanā;
Āvajjanā balañceva, paṭisaṅkhā vipassanā.

Ārammaṇaanvayena, ubho ekavavatthanā;
Nirodhe adhimuttatā, vayalakkhaṇavipassanā.

Ārammaṇañca paṭisaṅkhā, bhaṅgañca anupassati;
Suññato ca upaṭṭhānaṃ, adhipaññā vipassanā.

Kusalo tīsu anupassanāsu, catasso ca vipassanāsu;
Tayo upaṭṭhāne kusalatā, nānādiṭṭhīsu na kampatīti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ”.

Bhaṅgānupassanāñāṇaniddeso sattamo.

Ādīnavañāṇaniddeso

53

Kathaṃ bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ? Uppādo bhayanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Pavattaṃ bhayanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Nimittaṃ bhayanti…pe… āyūhanā bhayanti…pe… paṭisandhi bhayanti… gati bhayanti… nibbatti bhayanti… upapatti bhayanti… jāti bhayanti… jarā bhayanti… byādhi bhayanti … maraṇaṃ bhayanti… soko bhayanti… paridevo bhayanti… upāyāso bhayanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

Anuppādo khemanti – santipade ñāṇaṃ. Appavattaṃ khemanti – santipade ñāṇaṃ…pe… anupāyāso khemanti – santipade ñāṇaṃ.

Uppādo bhayaṃ, anuppādo khemanti – santipade ñāṇaṃ. Pavattaṃ bhayaṃ, appavattaṃ khemanti – santipade ñāṇaṃ…pe… upāyāso bhayaṃ, anupāyāso khemanti – santipade ñāṇaṃ.

Uppādo dukkhanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Pavattaṃ dukkhanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ…pe… upāyāso dukkhanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

Anuppādo sukhanti – santipade ñāṇaṃ. Appavattaṃ sukhanti – santipade ñāṇaṃ…pe… anupāyāso sukhanti – santipade ñāṇaṃ.

Uppādo dukkhaṃ, anuppādo sukhanti – santipade ñāṇaṃ. Pavattaṃ dukkhaṃ, appavattaṃ sukhanti – santipade ñāṇaṃ…pe… upāyāso dukkhaṃ, anupāyāso sukhanti – santipade ñāṇaṃ.

Uppādo sāmisanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Pavattaṃ sāmisanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ…pe… upāyāso sāmisanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

Anuppādo nirāmisanti – santipade ñāṇaṃ. Appavattaṃ nirāmisanti – santipade ñāṇaṃ…pe… anupāyāso nirāmisanti – santipade ñāṇaṃ.

Uppādo sāmisaṃ, anuppādo nirāmisanti – santipade ñāṇaṃ. Pavattaṃ sāmisaṃ, appavattaṃ nirāmisanti – santipade ñāṇaṃ…pe… upāyāso sāmisaṃ, anupāyāso nirāmisanti – santipade ñāṇaṃ.

Uppādo saṅkhārāti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Pavattaṃ saṅkhārāti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ…pe… upāyāso saṅkhārāti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

Anuppādo nibbānanti – santipade ñāṇaṃ. Appavattaṃ nibbānanti – santipade ñāṇaṃ…pe… anupāyāso nibbānanti – santipade ñāṇaṃ.

Uppādo saṅkhārā, anuppādo nibbānanti – santipade ñāṇaṃ. Pavattaṃ saṅkhārā, appavattaṃ nibbānanti – santipade ñāṇaṃ…pe… upāyāso saṅkhārā, anupāyāso nibbānanti – santipade ñāṇaṃ.

Uppādañca pavattañca, nimittaṃ dukkhanti passati;
Āyūhanaṃ paṭisandhiṃ, ñāṇaṃ ādīnave idaṃ.

Anuppādaṃ appavattaṃ, animittaṃ sukhanti ca;
Anāyūhanaṃ appaṭisandhiṃ, ñāṇaṃ santipade idaṃ.

Idaṃ ādīnave ñāṇaṃ, pañcaṭhānesu jāyati;
Pañcaṭhāne santipade, dasa ñāṇe pajānāti;
Dvinnaṃ ñāṇānaṃ kusalatā, nānādiṭṭhīsu na kampatīti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ”.

Ādīnavañāṇaniddeso aṭṭhamo.

Saṅkhārupekkhāñāṇaniddeso

54

Kathaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ? Uppādaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, pavattaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, nimittaṃ muñcitukamyatā…pe… āyūhanaṃ muñcitukamyatā… paṭisandhiṃ muñcitukamyatā… gatiṃ muñcitukamyatā… nibbattiṃ muñcitukamyatā… upapattiṃ muñcitukamyatā… jātiṃ muñcitukamyatā… jaraṃ muñcitukamyatā… byādhiṃ muñcitukamyatā… maraṇaṃ muñcitukamyatā… sokaṃ muñcitukamyatā… paridevaṃ muñcitukamyatā…pe… upāyāsaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

Uppādo dukkhanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Pavattaṃ dukkhanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ…pe… upāyāso dukkhanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

Uppādo bhayanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Pavattaṃ bhayanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ…pe… upāyāso bhayanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

Uppādo sāmisanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Pavattaṃ sāmisanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ…pe… upāyāso sāmisanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

Uppādo saṅkhārāti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Pavattaṃ saṅkhārāti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ…pe… upāyāso saṅkhārāti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

Uppādo saṅkhārā, te saṅkhāre ajjhupekkhatī ti – saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatī ti – saṅkhārupekkhā. Pavattaṃ saṅkhārā…pe… nimittaṃ saṅkhārā… āyūhanā saṅkhārā… paṭisandhi saṅkhārā… gati saṅkhārā… nibbatti saṅkhārā… upapatti saṅkhārā… jāti saṅkhārā… jarā saṅkhārā… byādhi saṅkhārā… maraṇaṃ saṅkhārā… soko saṅkhārā… paridevo saṅkhārā…pe… upāyāso saṅkhārā, te saṅkhāre ajjhupekkhatī ti – saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatī ti – saṅkhārupekkhā.

55

Katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Aṭṭhahākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. Puthujjanassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Sekkhassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Vītarāgassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Puthujjanassa dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. Sekkhassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. Vītarāgassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Puthujjanassa katamehi dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Puthujjano saṅkhārupekkhaṃ abhinandati vā vipassati vā. Puthujjanassa imehi dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. Sekkhassa katamehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Sekkho saṅkhārupekkhaṃ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati. Sekkhassa imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. Vītarāgassa katamehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Vītarāgo saṅkhārupekkhaṃ vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati, tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati. Vītarāgassa imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

56

Kathaṃ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti? Puthujjanassa saṅkhārupekkhaṃ abhinandato cittaṃ kilissati, bhāvanāya paripantho hoti, paṭivedhassa antarāyo hoti, āyatiṃ paṭisandhiyā paccayo hoti. Sekkhassapi saṅkhārupekkhaṃ abhinandato cittaṃ kilissati, bhāvanāya paripantho hoti, uttaripaṭivedhassa antarāyo hoti, āyatiṃ paṭisandhiyā paccayo hoti. Evaṃ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti abhinandaṭṭhena.

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti? Puthujjano saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati. Sekkhopi saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati. Vītarāgopi saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti anupassanaṭṭhena.

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? Puthujjanassa saṅkhārupekkhā kusalā hoti. Sekkhassapi saṅkhārupekkhā kusalā hoti. Vītarāgassa saṅkhārupekkhā abyākatā hoti. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti kusalābyākataṭṭhena.

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? Puthujjanassa saṅkhārupekkhā kiñcikāle suviditā hoti, kiñcikāle na suviditā hoti. Sekkhassapi saṅkhārupekkhā kiñcikāle suviditā hoti, kiñcikāle na suviditā hoti. Vītarāgassa saṅkhārupekkhā accantaṃ suviditā hoti. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti viditaṭṭhena ca aviditaṭṭhena ca.

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? Puthujjano saṅkhārupekkhaṃ atittattā vipassati. Sekkhopi saṅkhārupekkhaṃ atittattā vipassati. Vītarāgo saṅkhārupekkhaṃ tittattā vipassati. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti tittaṭṭhena ca atittaṭṭhena ca.

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? Puthujjano saṅkhārupekkhaṃ tiṇṇaṃ saṃyojanānaṃ pahānāya sotāpattimaggaṃ paṭilābhatthāya vipassati. Sekkho saṅkhārupekkhaṃ tiṇṇaṃ saññojanānaṃ pahīnattā uttaripaṭilābhatthāya vipassati. Vītarāgo saṅkhārupekkhaṃ sabbakilesānaṃ pahīnattā diṭṭhadhammasukhavihāratthāya vipassati. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti pahīnaṭṭhena ca appahīnaṭṭhena ca.

Kathaṃ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? Sekkho saṅkhārupekkhaṃ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati. Vītarāgo saṅkhārupekkhaṃ vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati, tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati. Evaṃ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti vihārasamāpattaṭṭhena.

57

Kati saṅkhārupekkhā samathavasena uppajjanti? Kati saṅkhārupekkhā vipassanāvasena uppajjanti? Aṭṭha saṅkhārupekkhā samathavasena uppajjanti. Dasa saṅkhārupekkhā vipassanāvasena uppajjanti.

Katamā aṭṭha saṅkhārupekkhā samathavasena uppajjanti? Paṭhamaṃ jhānaṃ paṭilābhatthāya nīvaraṇe paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Dutiyaṃ jhānaṃ paṭilābhatthāya vitakkavicāre paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Tatiyaṃ jhānaṃ paṭilābhatthāya pītiṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Catutthaṃ jhānaṃ paṭilābhatthāya sukhadukkhe paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya ākāsānañcāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya viññāṇañcāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Imā aṭṭha saṅkhārupekkhā samathavasena uppajjanti.

Katamā dasa saṅkhārupekkhā vipassanāvasena uppajjanti? Sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ…pe… paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Sakadāgāmimaggaṃ paṭilābhatthāya…pe… sakadāgāmiphalasamāpattatthāya…pe… anāgāmimaggaṃ paṭilābhatthāya…pe… anāgāmiphalasamāpattatthāya …pe… arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Arahattaphalasamāpattatthāya…pe… suññatavihārasamāpattatthāya…pe… animittavihārasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ…pe… paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Imā dasa saṅkhārupekkhā vipassanāvasena uppajjanti.

58

Kati saṅkhārupekkhā kusalā, kati akusalā, kati abyākatā? Pannarasa saṅkhārupekkhā kusalā, tisso saṅkhārupekkhā abyākatā. Natthi saṅkhārupekkhā akusalā.

Paṭisaṅkhāsantiṭṭhanā paññā, aṭṭha cittassa gocarā;
Puthujjanassa dve honti, tayo sekkhassa gocarā;
Tayo ca vītarāgassa, yehi cittaṃ vivaṭṭati.

Aṭṭha samādhissa paccayā, dasa ñāṇassa gocarā;
Aṭṭhārasa saṅkhārupekkhā, tiṇṇaṃ vimokkhāna paccayā.

Ime aṭṭhārasākārā, paññā yassa pariccitā;
Kusalo saṅkhārupekkhāsu, nānādiṭṭhīsu na kampatīti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ”.

Saṅkhārupekkhāñāṇaniddeso navamo.

Gotrabhuñāṇaniddeso

59

Kathaṃ bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ? Uppādaṃ abhibhuyyatī ti – gotrabhu. Pavattaṃ abhibhuyyatī ti – gotrabhu. Nimittaṃ abhibhuyyatī ti – gotrabhu. Āyūhanaṃ abhibhuyyatī ti – gotrabhu. Paṭisandhiṃ abhibhuyyatī ti – gotrabhu. Gatiṃ abhibhuyyatī ti – gotrabhu. Nibbattiṃ abhibhuyyatī ti – gotrabhu. Upapattiṃ abhibhuyyatī ti – gotrabhu. Jātiṃ abhibhuyyatī ti – gotrabhu. Jaraṃ abhibhuyyatī ti – gotrabhu. Byādhiṃ abhibhuyyatī ti – gotrabhu. Maraṇaṃ abhibhuyyatī ti – gotrabhu. Sokaṃ abhibhuyyatī ti – gotrabhu. Paridevaṃ abhibhuyyatī ti – gotrabhu. Upāyāsaṃ abhibhuyyatī ti – gotrabhu. Bahiddhā saṅkhāranimittaṃ abhibhuyyatī ti – gotrabhu. Anuppādaṃ pakkhandatī ti – gotrabhu. Appavattaṃ pakkhandatī ti – gotrabhu…pe… nirodhaṃ nibbānaṃ pakkhandatī ti – gotrabhu.

Uppādaṃ abhibhuyyitvā anuppādaṃ pakkhandatī ti – gotrabhu. Pavattaṃ abhibhuyyitvā appavattaṃ pakkhandatī ti – gotrabhu. Nimittaṃ abhibhuyyitvā animittaṃ pakkhandatī ti – gotrabhu …pe… bahiddhā saṅkhāranimittaṃ abhibhuyyitvā nirodhaṃ nibbānaṃ pakkhandatī ti – gotrabhu.

Uppādā vuṭṭhātī ti – gotrabhu. Pavattā vuṭṭhātī ti – gotrabhu. Nimittā vuṭṭhātī ti – gotrabhu. Āyūhanā vuṭṭhātī ti – gotrabhu. Paṭisandhiyā vuṭṭhātī ti – gotrabhu. Gatiyā vuṭṭhātī ti – gotrabhu. Nibbattiyā vuṭṭhātī ti – gotrabhu. Upapattiyā vuṭṭhātī ti – gotrabhu. Jātiyā vuṭṭhātī ti – gotrabhu. Jarāya vuṭṭhātī ti – gotrabhu. Byādhimhā vuṭṭhātī ti – gotrabhu. Maraṇā vuṭṭhātī ti – gotrabhu. Sokā vuṭṭhātī ti – gotrabhu. Paridevā vuṭṭhātī ti – gotrabhu. Upāyāsā vuṭṭhātī ti – gotrabhu. Bahiddhā saṅkhāranimittā vuṭṭhātī ti – gotrabhu. Anuppādaṃ pakkhandatī ti – gotrabhu. Appavattaṃ pakkhandatī ti – gotrabhu…pe… nirodhaṃ nibbānaṃ pakkhandatī ti – gotrabhu.

Uppādā vuṭṭhahitvā anuppādaṃ pakkhandatī ti – gotrabhu. Pavattā vuṭṭhahitvā appavattaṃ pakkhandatī ti – gotrabhu. Nimittā vuṭṭhahitvā animittaṃ pakkhandatī ti – gotrabhu. Āyūhanā vuṭṭhahitvā anāyūhanaṃ pakkhandatī ti – gotrabhu. Paṭisandhiyā vuṭṭhahitvā appaṭisandhiṃ pakkhandatī ti – gotrabhu. Gatiyā vuṭṭhahitvā agatiṃ pakkhandatī ti – gotrabhu. Nibbattiyā vuṭṭhahitvā anibbattiṃ pakkhandatī ti – gotrabhu. Upapattiyā vuṭṭhahitvā anupapattiṃ pakkhandatī ti – gotrabhu. Jātiyā vuṭṭhahitvā ajātiṃ pakkhandatī ti – gotrabhu. Jarāya vuṭṭhahitvā ajaraṃ pakkhandatī ti – gotrabhu. Byādhimhā vuṭṭhahitvā abyādhiṃ pakkhandatī ti – gotrabhu. Maraṇā vuṭṭhahitvā amataṃ pakkhandatī ti – gotrabhu. Sokā vuṭṭhahitvā asokaṃ pakkhandatī ti – gotrabhu. Paridevā vuṭṭhahitvā aparidevaṃ pakkhandatī ti – gotrabhu. Upāyāsā vuṭṭhahitvā anupāyāsaṃ pakkhandatī ti – gotrabhu. Bahiddhā saṅkhāranimittā vuṭṭhahitvā nirodhaṃ nibbānaṃ pakkhandatī ti – gotrabhu.

Uppādā vivaṭṭatī ti – gotrabhu. Pavattā vivaṭṭatī ti – gotrabhu…pe… bahiddhā saṅkhāranimittā vivaṭṭatī ti – gotrabhu. Anuppādaṃ pakkhandatī ti – gotrabhu. Appavattaṃ pakkhandatī ti – gotrabhu…pe… nirodhaṃ nibbānaṃ pakkhandatī ti – gotrabhu.

Uppādā vivaṭṭitvā anuppādaṃ pakkhandatī ti – gotrabhu. Pavattā vivaṭṭitvā appavattaṃ pakkhandatī ti – gotrabhu…pe… bahiddhā saṅkhāranimittā vivaṭṭitvā nirodhaṃ nibbānaṃ pakkhandatī ti – gotrabhu.

60

Kati gotrabhū dhammā samathavasena uppajjanti? Kati gotrabhū dhammā vipassanāvasena uppajjanti? Aṭṭha gotrabhū dhammā samathavasena uppajjanti. Dasa gotrabhū dhammā vipassanāvasena uppajjanti.

Katame aṭṭha gotrabhū dhammā samathavasena uppajjanti? Paṭhamaṃ jhānaṃ paṭilābhatthāya nīvaraṇe abhibhuyyatī ti – gotrabhu. Dutiyaṃ jhānaṃ paṭilābhatthāya vitakkavicāre abhibhuyyatī ti – gotrabhu. Tatiyaṃ jhānaṃ paṭilābhatthāya pītiṃ abhibhuyyatī ti – gotrabhu. Catutthaṃ jhānaṃ paṭilābhatthāya sukhadukkhe abhibhuyyatī ti – gotrabhu. Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ abhibhuyyatī ti – gotrabhu. Viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya ākāsānañcāyatanasaññaṃ abhibhuyyatī ti – gotrabhu. Ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya viññāṇañcāyatanasaññaṃ abhibhuyyatī ti – gotrabhu. Nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ abhibhuyyatī ti – gotrabhu. Ime aṭṭha gotrabhū dhammā samathavasena uppajjanti.

Katame dasa gotrabhū dhammā vipassanāvasena uppajjanti? Sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhā saṅkhāranimittaṃ abhibhuyyatī ti – gotrabhu. Sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ…pe… abhibhuyyatī ti – gotrabhu. Sakadāgāmimaggaṃ paṭilābhatthāya…pe… sakadāgāmiphalasamāpattatthāya… anāgāmimaggaṃ paṭilābhatthāya… anāgāmiphalasamāpattatthāya… arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhā saṅkhāranimittaṃ abhibhuyyatī ti – gotrabhu. Arahattaphalasamāpattatthāya… suññatavihārasamāpattatthāya… animittavihārasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ…pe… abhibhuyyatī ti – gotrabhu. Ime dasa gotrabhū dhammā vipassanāvasena uppajjanti.

Kati gotrabhū dhammā kusalā, kati akusalā, kati abyākatā? Pannarasa gotrabhū dhammā kusalā, tayo gotrabhū dhammā abyākatā. Natthi gotrabhū dhammā akusalāti.

Sāmisañca nirāmisaṃ, paṇihitañca appaṇihitaṃ;
Saññuttañca visaññuttaṃ, vuṭṭhitañca avuṭṭhitaṃ.

Aṭṭha samādhissa paccayā, dasa ñāṇassa gocarā;
Aṭṭhārasa gotrabhū dhammā, tiṇṇaṃ vimokkhāna paccayā.

Ime aṭṭhārasākārā, paññā yassa pariccitā;
Kusalo vivaṭṭe vuṭṭhāne, nānādiṭṭhīsu na kampatīti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ”.

Gotrabhuñāṇaniddeso dasamo.

Maggañāṇaniddeso

61

Kathaṃ dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – “dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”. Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – “dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – “dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – “dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.

Vodānaṭṭhena sammāājīvo micchāājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – “dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – “dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – “dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – “dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe… avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – “dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – “dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.

Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – “dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.

62

Ajātaṃ jhāpeti jātena, jhānaṃ tena pavuccati;
Jhānavimokkhe kusalatā, nānādiṭṭhīsu na kampati.

Samādahitvā yathā ce vipassati, vipassamāno tathā ce samādahe;
Vipassanā ca samatho tadā ahu, samānabhāgā yuganaddhā vattare.

Dukkhā saṅkhārā sukho, nirodho iti dassanaṃ;
Dubhato vuṭṭhitā paññā, phasseti amataṃ padaṃ.

Vimokkhacariyaṃ jānāti, nānattekattakovido;
Dvinnaṃ ñāṇānaṃ kusalatā, nānādiṭṭhīsu na kampatīti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ”.

Maggañāṇaniddeso ekādasamo.

Phalañāṇaniddeso

63

Kathaṃ payogappaṭippassaddhipaññā phale ñāṇaṃ? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammādiṭṭhi. Maggassetaṃ phalaṃ.

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāsaṅkappo. Maggassetaṃ phalaṃ.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāvācā. Maggassetaṃ phalaṃ.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammākammanto. Maggassetaṃ phalaṃ.

Vodānaṭṭhena sammāājīvo micchāājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāājīvo. Maggassetaṃ phalaṃ.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāvāyāmo. Maggassetaṃ phalaṃ.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāsati. Maggassetaṃ phalaṃ.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāsamādhi. Maggassetaṃ phalaṃ.

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāsamādhi. Maggassetaṃ phalaṃ.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāsamādhi. Maggassetaṃ phalaṃ.

Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāsamādhi. Maggassetaṃ phalaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “payogappaṭippassaddhipaññā phale ñāṇaṃ”.

Phalañāṇaniddeso dvādasamo.

Vimuttiñāṇaniddeso

64

Kathaṃ chinnavaṭumānupassane paññā vimuttiñāṇaṃ? Sotāpattimaggena sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, diṭṭhānusayo, vicikicchānusayo attano cittassa upakkilesā sammā samucchinnā honti. Imehi pañcahi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. Taṃvimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “chinnavaṭumānupassane paññā vimuttiñāṇaṃ”.

Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, oḷāriko kāmarāgānusayo, paṭighānusayo – attano cittassa upakkilesā sammā samucchinnā honti. Imehi catūhi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. Taṃvimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “chinnavaṭumānupassane paññā vimuttiñāṇaṃ”.

Anāgāmimaggena anusahagataṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, anusahagato kāmarāgānusayo, paṭighānusayo – attano cittassa upakkilesā sammā samucchinnā honti. Imehi catūhi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. Taṃvimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “chinnavaṭumānupassane paññā vimuttiñāṇaṃ”.

Arahattamaggena rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā, mānānusayo, bhavarāgānusayo, avijjānusayo – attano cittassa upakkilesā sammā samucchinnā honti. Imehi aṭṭhahi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. Taṃvimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “chinnavaṭumānupassane paññā vimuttiñāṇaṃ”. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “chinnavaṭumānupassane paññā vimuttiñāṇaṃ”.

Vimuttiñāṇaniddeso terasamo.

Paccavekkhaṇañāṇaniddeso

65

Kathaṃ tadā samudāgate dhamme passane paññā paccavekkhaṇe ñāṇaṃ? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā. Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato. Pariggahaṭṭhena sammāvācā tadā samudāgatā. Samuṭṭhānaṭṭhena sammākammanto tadā samudāgato. Vodānaṭṭhena sammāājīvo tadā samudāgato. Paggahaṭṭhena sammāvāyāmo tadā samudāgato. Upaṭṭhānaṭṭhena sammāsati tadā samudāgatā. Avikkhepaṭṭhena sammāsamādhi tadā samudāgato.

Upaṭṭhānaṭṭhena satisambojjhaṅgo tadā samudāgato. Pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samudāgato. Paggahaṭṭhena vīriyasambojjhaṅgo tadā samudāgato. Pharaṇaṭṭhena pītisambojjhaṅgo tadā samudāgato. Upasamaṭṭhena passaddhisambojjhaṅgo tadā samudāgato. Avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato. Paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samudāgato.

Assaddhiye akampiyaṭṭhena saddhābalaṃ tadā samudāgataṃ. Kosajje akampiyaṭṭhena vīriyabalaṃ tadā samudāgataṃ. Pamāde akampiyaṭṭhena satibalaṃ tadā samudāgataṃ. Uddhacce akampiyaṭṭhena samādhibalaṃ tadā samudāgataṃ. Avijjāya akampiyaṭṭhena paññābalaṃ tadā samudāgataṃ.

Adhimokkhaṭṭhena saddhindriyaṃ tadā samudāgataṃ. Paggahaṭṭhena vīriyindriyaṃ tadā samudāgataṃ. Upaṭṭhānaṭṭhena satindriyaṃ tadā samudāgataṃ. Avikkhepaṭṭhena samādhindriyaṃ tadā samudāgataṃ. Dassanaṭṭhena paññindriyaṃ tadā samudāgataṃ.

Ādhipateyyaṭṭhena indriyā tadā samudāgatā. Akampiyaṭṭhena balā tadā samudāgatā. Niyyānaṭṭhena sambojjhaṅgā tadā samudāgatā. Hetuṭṭhena maggo tadā samudāgato. Upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā. Padahanaṭṭhena sammappadhānā tadā samudāgatā. Ijjhanaṭṭhena iddhipādā tadā samudāgatā. Tathaṭṭhena saccā tadā samudāgatā. Avikkhepaṭṭhena samatho tadā samudāgato. Anupassanaṭṭhena vipassanā tadā samudāgatā. Ekarasaṭṭhena samathavipassanā tadā samudāgatā. Anativattanaṭṭhena yuganaddhaṃ tadā samudāgataṃ. Saṃvaraṭṭhena sīlavisuddhi tadā samudāgatā. Avikkhepaṭṭhena cittavisuddhi tadā samudāgatā. Dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā. Vimuttaṭṭhena vimokkho tadā samudāgato. Paṭivedhaṭṭhena vijjā tadā samudāgatā. Pariccāgaṭṭhena vimutti tadā samudāgatā. Samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ.

Chando mūlaṭṭhena tadā samudāgato. Manasikāro samuṭṭhānaṭṭhena tadā samudāgato. Phasso samodhānaṭṭhena tadā samudāgato. Vedanā samosaraṇaṭṭhena tadā samudāgatā. Samādhi pamukhaṭṭhena tadā samudāgato. Sati ādhipateyyaṭṭhena tadā samudāgatā. Paññā taduttaraṭṭhena tadā samudāgatā. Vimutti sāraṭṭhena tadā samudāgatā. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ. Vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā. Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato…pe… paṭippassaddhaṭṭhena anuppāde ñāṇaṃ tadā samudāgataṃ. Chando mūlaṭṭhena tadā samudāgato. Manasikāro samuṭṭhānaṭṭhena tadā samudāgato. Phasso samodhānaṭṭhena tadā samudāgato. Vedanā samosaraṇaṭṭhena tadā samudāgatā. Samādhi pamukhaṭṭhena tadā samudāgato. Sati ādhipateyyaṭṭhena tadā samudāgatā. Paññā taduttaraṭṭhena tadā samudāgatā. Vimutti sāraṭṭhena tadā samudāgatā. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ. Vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

Sakadāgāmimaggakkhaṇe…pe… sakadāgāmiphalakkhaṇe…pe… anāgāmimaggakkhaṇe…pe… anāgāmiphalakkhaṇe…pe… arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā…pe… samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ. Chando mūlaṭṭhena tadā samudāgato…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ. Vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā …pe… paṭippassaddhaṭṭhena anuppāde ñāṇaṃ tadā samudāgataṃ. Chando mūlaṭṭhena tadā samudāgato …pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ. Vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “tadā samudāgate dhamme passane paññā paccavekkhaṇe ñāṇaṃ”.

Paccavekkhaṇañāṇaniddeso cuddasamo.

Vatthunānattañāṇaniddeso

66

Kathaṃ ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ? Kathaṃ ajjhattadhamme vavattheti? Cakkhuṃ ajjhattaṃ vavattheti, sotaṃ ajjhattaṃ vavattheti, ghānaṃ ajjhattaṃ vavattheti, jivhaṃ ajjhattaṃ vavattheti, kāyaṃ ajjhattaṃ vavattheti, manaṃ ajjhattaṃ vavattheti.

Kathaṃ cakkhuṃ ajjhattaṃ vavattheti? Cakkhu avijjāsambhūtanti vavattheti, cakkhu taṇhāsambhūtanti vavattheti, cakkhu kammasambhūtanti vavattheti, cakkhu āhārasambhūtanti vavattheti, cakkhu catunnaṃ mahābhūtānaṃ upādāyāti vavattheti, cakkhu uppannanti vavattheti, cakkhu samudāgatanti vavattheti. Cakkhu ahutvā sambhūtaṃ, hutvā na bhavissatī ti vavattheti. Cakkhuṃ antavantato vavattheti, cakkhu addhuvaṃ asassataṃ vipariṇāmadhammanti vavattheti, cakkhu aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti vavattheti. Cakkhuṃ aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato; anattato vavattheti, no attato; nibbindati, no nandati; virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati. Aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ cakkhuṃ ajjhattaṃ vavattheti.

Kathaṃ sotaṃ ajjhattaṃ vavattheti? Sotaṃ avijjāsambhūtanti vavattheti…pe… evaṃ sotaṃ ajjhattaṃ vavattheti. Kathaṃ ghānaṃ ajjhattaṃ vavattheti? Ghānaṃ avijjāsambhūtanti vavattheti…pe… evaṃ ghānaṃ ajjhattaṃ vavattheti. Kathaṃ jivhaṃ ajjhattaṃ vavattheti? Jivhā avijjāsambhūtāti vavattheti, jivhā taṇhāsambhūtāti vavattheti, jivhā kammasambhūtāti vavattheti, jivhā āhārasambhūtāti vavattheti, jivhā catunnaṃ mahābhūtānaṃ upādāyāti vavattheti, jivhā uppannāti vavattheti jivhā samudāgatāti vavattheti. Jivhā ahutvā sambhūtā, hutvā na bhavissatī ti vavattheti. Jivhaṃ antavantato vavattheti, jivhā addhuvā asassatā vipariṇāmadhammāti vavattheti, jivhā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti. Jivhaṃ aniccato vavattheti, no niccato…pe… paṭinissajjati, no ādiyati. Aniccato vavatthento niccasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Evaṃ jivhaṃ ajjhattaṃ vavattheti.

Kathaṃ kāyaṃ ajjhattaṃ vavattheti? Kāyo avijjāsambhūtoti vavattheti, kāyo taṇhāsambhūtoti vavattheti, kāyo kammasambhūtoti vavattheti, kāyo āhārasambhūtoti vavattheti, kāyo catunnaṃ mahābhūtānaṃ upādāyāti vavattheti, kāyo uppannoti vavattheti, kāyo samudāgatoti vavattheti. Kāyo ahutvā sambhūto, hutvā na bhavissatī ti vavattheti. Kāyaṃ antavantato vavattheti, kāyo addhuvo asassato vipariṇāmadhammoti vavattheti, kāyo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammoti vavattheti. Kāyaṃ aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato…pe… paṭinissajjati, no ādiyati. Aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Evaṃ kāyaṃ ajjhattaṃ vavattheti.

Kathaṃ manaṃ ajjhattaṃ vavattheti? Mano avijjāsambhūtoti vavattheti, mano taṇhāsambhūtoti vavattheti, mano kammasambhūtoti vavattheti, mano āhārasambhūtoti vavattheti, mano uppannoti vavattheti, mano samudāgatoti vavattheti. Mano ahutvā sambhūto, hutvā na bhavissatī ti vavattheti. Manaṃ antavantato vavattheti, mano addhuvo asassato vipariṇāmadhammoti vavattheti, mano anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammoti vavattheti. Manaṃ aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato; anattato vavattheti, no attato; nibbindati, no nandati; virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati. Aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ manaṃ ajjhattaṃ vavattheti. Evaṃ ajjhattadhamme vavattheti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ”.

Vatthunānattañāṇaniddeso pannarasamo.

Gocaranānattañāṇaniddeso

67

Kathaṃ bahiddhā vavatthāne paññā gocaranānatte ñāṇaṃ? Kathaṃ bahiddhā dhamme vavattheti? Rūpe bahiddhā vavattheti, sadde bahiddhā vavattheti, gandhe bahiddhā vavattheti, rase bahiddhā vavattheti, phoṭṭhabbe bahiddhā vavattheti, dhamme bahiddhā vavattheti.

Kathaṃ rūpe bahiddhā vavattheti? Rūpā avijjāsambhūtāti vavattheti rūpā taṇhāsambhūtāti vavattheti, rūpā kammasambhūtāti vavattheti, rūpā āhārasambhūtāti vavattheti, rūpā catunnaṃ mahābhūtānaṃ upādāyāti vavattheti, rūpā uppannāti vavattheti, rūpā samudāgatāti vavattheti. Rūpā ahutvā sambhūtā, hutvā na bhavissantī ti vavattheti. Rūpe antavantato vavattheti, rūpā addhuvā asassatā vipariṇāmadhammāti vavattheti. Rūpā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti. Rūpe aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato; anattato vavattheti, no attato; nibbindati, no nandati ; virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati. Aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ rūpe bahiddhā vavattheti.

Kathaṃ sadde bahiddhā vavattheti? Saddā avijjāsambhūtāti vavattheti…pe… saddā catunnaṃ mahābhūtānaṃ upādāyāti vavattheti, saddā uppannāti vavattheti, saddā samudāgatāti vavattheti. Saddā ahutvā sambhūtā, hutvā na bhavissantī ti vavattheti. Sadde antavantato vavattheti, saddā addhuvā asassatā vipariṇāmadhammāti vavattheti, saddā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti. Sadde aniccato vavattheti, no niccato…pe… evaṃ sadde bahiddhā vavattheti.

Kathaṃ gandhe bahiddhā vavattheti? Gandhā avijjāsambhūtāti vavattheti, gandhā taṇhāsambhūtāti vavattheti…pe… evaṃ gandhe bahiddhā vavattheti. Kathaṃ rase bahiddhā vavattheti? Rasā avijjāsambhūtāti vavattheti, rasā taṇhāsambhūtāti vavattheti…pe… evaṃ rase bahiddhā vavattheti. Kathaṃ phoṭṭhabbe bahiddhā vavattheti? Phoṭṭhabbā avijjāsambhūtāti vavattheti, phoṭṭhabbā taṇhāsambhūtāti vavattheti, phoṭṭhabbā kammasambhūtāti vavattheti, phoṭṭhabbā āhārasambhūtāti vavattheti, phoṭṭhabbā uppannāti vavattheti. Phoṭṭhabbā samudāgatāti vavattheti…pe… evaṃ phoṭṭhabbe bahiddhā vavattheti.

Kathaṃ dhamme bahiddhā vavattheti? Dhammā avijjāsambhūtāti vavattheti, dhammā taṇhāsambhūtāti vavattheti, dhammā kammasambhūtāti vavattheti, dhammā āhārasambhūtāti vavattheti, dhammā uppannāti vavattheti, dhammā samudāgatāti vavattheti. Dhammā ahutvā sambhūtā, hutvā na bhavissantī ti vavattheti. Dhamme antavantato vavattheti, dhammā addhuvā asassatā vipariṇāmadhammāti vavattheti, dhammā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti. Dhamme aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato; anattato vavattheti, no attato; nibbindati, no nandati; virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati…pe… aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ dhamme bahiddhā vavattheti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “bahiddhā vavatthāne paññā gocaranānatte ñāṇaṃ”.

Gocaranānattañāṇaniddeso soḷasamo.

Cariyānānattañāṇaniddeso

68

Kathaṃ cariyāvavatthāne paññā cariyānānatte ñāṇaṃ? Cariyā ti tisso cariyāyo – viññāṇacariyā, aññāṇacariyā, ñāṇacariyā.

Katamā viññāṇacariyā? Dassanatthāya āvajjanakiriyābyākatā viññāṇacariyā rūpesu, dassanaṭṭho cakkhuviññāṇaṃ viññāṇacariyā rūpesu, diṭṭhattā abhiniropanā vipākamanodhātu viññāṇacariyā rūpesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā rūpesu. Savanatthāya āvajjanakiriyābyākatā viññāṇacariyā saddesu, savanattho sotaviññāṇaṃ viññāṇacariyā saddesu, sutattā abhiniropanā vipākamanodhātu viññāṇacariyā saddesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā saddesu. Ghāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā gandhesu, ghāyanaṭṭho ghānaviññāṇaṃ viññāṇacariyā gandhesu, ghāyitattā abhiniropanā vipākamanodhātu viññāṇacariyā gandhesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā gandhesu. Sāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā rasesu, sāyanaṭṭho jivhāviññāṇaṃ viññāṇacariyā rasesu, sāyitattā abhiniropanā vipākamanodhātu viññāṇacariyā rasesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā rasesu. Phusanatthāya āvajjanakiriyābyākatā viññāṇacariyā phoṭṭhabbesu, phusanaṭṭho kāyaviññāṇaṃ viññāṇacariyā phoṭṭhabbesu, phuṭṭhattā abhiniropanā vipākamanodhātu viññāṇacariyā phoṭṭhabbesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā phoṭṭhabbesu. Vijānanatthāya āvajjanakiriyābyākatā viññāṇacariyā dhammesu, vijānanaṭṭho manoviññāṇaṃ viññāṇacariyā dhammesu, viññātattā abhiniropanā vipākamanodhātu viññāṇacariyā dhammesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā dhammesu.

69

Viññāṇacariyā ti kenaṭṭhena viññāṇacariyā? Nīrāgā caratī ti – viññāṇacariyā. Niddosā caratī ti – viññāṇacariyā. Nimmohā caratī ti – viññāṇacariyā. Nimmānā caratī ti – viññāṇacariyā. Niddiṭṭhi caratī ti – viññāṇacariyā niuddhaccā caratī ti – viññāṇacariyā. Nibbicikicchā caratī ti – viññāṇacariyā. Nānusayā caratī ti – viññāṇacariyā. Rāgavippayuttā caratī ti – viññāṇacariyā. Dosavippayuttā caratī ti – viññāṇacariyā. Mohavippayuttā caratī ti – viññāṇacariyā. Mānavippayuttā caratī ti – viññāṇacariyā. Diṭṭhivippayuttā caratī ti – viññāṇacariyā. Uddhaccavippayuttā caratī ti – viññāṇacariyā. Vicikicchāvippayuttā caratī ti – viññāṇacariyā. Anusayavippayuttā caratī ti – viññāṇacariyā. Kusalehi kammehi sampayuttā caratī ti – viññāṇacariyā. Akusalehi kammehi vippayuttā caratī ti – viññāṇacariyā. Sāvajjehi kammehi vippayuttā caratī ti – viññāṇacariyā. Anavajjehi kammehi sampayuttā caratī ti – viññāṇacariyā. Kaṇhehi kammehi vippayuttā caratī ti – viññāṇacariyā. Sukkehi kammehi sampayuttā caratī ti – viññāṇacariyā. Sukhudrayehi kammehi sampayuttā caratī ti – viññāṇacariyā. Dukkhudrayehi kammehi vippayuttā caratī ti – viññāṇacariyā. Sukhavipākehi kammehi sampayuttā caratī ti – viññāṇacariyā. Dukkhavipākehi kammehi vippayuttā caratī ti – viññāṇacariyā. Viññāte caratī ti – viññāṇacariyā. Viññāṇassa evarūpā cariyā hotī ti – viññāṇacariyā. Pakatiparisuddhamidaṃ cittaṃ nikkilesaṭṭhenāti – viññāṇacariyā. Ayaṃ viññāṇacariyā.

Katamā aññāṇacariyā? Manāpiyesu rūpesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; rāgassa javanā aññāṇacariyā. Amanāpiyesu rūpesu dosassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; dosassa javanā aññāṇacariyā. Tadubhayena asamapekkhanasmiṃ vatthusmiṃ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; mohassa javanā aññāṇacariyā. Vinibandhassa mānassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; mānassa javanā aññāṇacariyā. Parāmaṭṭhāya diṭṭhiyā javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; diṭṭhiyā javanā aññāṇacariyā. Vikkhepagatassa uddhaccassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; uddhaccassa javanā aññāṇacariyā. Aniṭṭhaṅgatāya vicikicchāya javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; vicikicchāya javanā aññāṇacariyā. Thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā ; anusayassa javanā aññāṇacariyā.

Manāpiyesu saddesu…pe… manāpiyesu gandhesu…pe… manāpiyesu rasesu…pe… manāpiyesu phoṭṭhabbesu…pe… manāpiyesu dhammesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; rāgassa javanā aññāṇacariyā. Amanāpiyesu dhammesu dosassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; dosassa javanā aññāṇacariyā. Tadubhayena asamapekkhanasmiṃ vatthusmiṃ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; mohassa javanā aññāṇacariyā. Vinibandhassa mānassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; mānassa javanā aññāṇacariyā. Parāmaṭṭhāya diṭṭhiyā javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; diṭṭhiyā javanā aññāṇacariyā. Vikkhepagatassa uddhaccassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; uddhaccassa javanā aññāṇacariyā; aniṭṭhaṅgatāya vicikicchāya javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; vicikicchāya javanā aññāṇacariyā. Thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; anusayassa javanā aññāṇacariyā.

70

Aññāṇacariyā ti kenaṭṭhena aññāṇacariyā? Sarāgā caratī ti – aññāṇacariyā. Sadosā caratī ti – aññāṇacariyā. Samohā caratī ti – aññāṇacariyā. Samānā caratī ti – aññāṇacariyā. Sadiṭṭhi caratī ti – aññāṇacariyā. Sauddhaccā caratī ti – aññāṇacariyā. Savicikicchā caratī ti – aññāṇacariyā. Sānusayā caratī ti – aññāṇacariyā. Rāgasampayuttā caratī ti – aññāṇacariyā. Dosasampayuttā caratī ti – aññāṇacariyā. Mohasampayuttā caratī ti – aññāṇacariyā. Mānasampayuttā caratī ti – aññāṇacariyā. Diṭṭhisampayuttā caratī ti – aññāṇacariyā. Uddhaccasampayuttā caratī ti – aññāṇacariyā. Vicikicchāsampayuttā caratī ti – aññāṇacariyā. Anusayasampayuttā caratī ti – aññāṇacariyā. Kusalehi kammehi vippayuttā caratī ti – aññāṇacariyā. Akusalehi kammehi sampayuttā caratī ti – aññāṇacariyā. Sāvajjehi kammehi sampayuttā caratī ti – aññāṇacariyā. Anavajjehi kammehi vippayuttā caratī ti – aññāṇacariyā. Kaṇhehi kammehi sampayuttā caratī ti – aññāṇacariyā. Sukkehi kammehi vippayuttā caratī ti – aññāṇacariyā. Sukhudrayehi kammehi vippayuttā caratī ti – aññāṇacariyā. Dukkhudrayehi kammehi sampayuttā caratī ti – aññāṇacariyā. Sukhavipākehi kammehi vippayuttā caratī ti – aññāṇacariyā. Dukkhavipākehi kammehi sampayuttā caratī ti – aññāṇacariyā. Aññāte caratī ti – aññāṇacariyā. Aññāṇassa evarūpā cariyā hotī ti – aññāṇacariyā. Ayaṃ aññāṇacariyā.

71

Katamā ñāṇacariyā? Aniccānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā; aniccānupassanā ñāṇacariyā. Dukkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā; dukkhānupassanā ñāṇacariyā. Anattānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā; anattānupassanā ñāṇacariyā. Nibbidānupassanatthāya…pe… virāgānupassanatthāya… nirodhānupassanatthāya… paṭinissaggānupassanatthāya… khayānupassanatthāya… vayānupassanatthāya… vipariṇāmānupassanatthāya… animittānupassanatthāya… appaṇihitānupassanatthāya… suññatānupassanatthāya… adhipaññādhammānupassanatthāya… yathābhūtañāṇadassanatthāya… ādīnavānupassanatthāya… paṭisaṅkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā; paṭisaṅkhānupassanā ñāṇacariyā. Vivaṭṭanānupassanā ñāṇacariyā. Sotāpattimaggo ñāṇacariyā. Sotāpattiphalasamāpatti ñāṇacariyā. Sakadāgāmimaggo ñāṇacariyā. Sakadāgāmiphalasamāpatti ñāṇacariyā. Anāgāmimaggo ñāṇacariyā. Anāgāmiphalasamāpatti ñāṇacariyā. Arahattamaggo ñāṇacariyā. Arahattaphalasamāpatti ñāṇacariyā.

Ñāṇacariyā ti kenaṭṭhena ñāṇacariyā? Nīrāgā caratī ti – ñāṇacariyā. Niddosā caratī ti – ñāṇacariyā…pe… nānusayā caratī ti – ñāṇacariyā. Rāgavippayuttā caratī ti – ñāṇacariyā. Dosavippayuttā caratī ti – ñāṇacariyā. Mohavippayuttā caratī ti – ñāṇacariyā. Mānavippayuttā…pe… diṭṭhivippayuttā… uddhaccavippayuttā… vicikicchāvippayuttā… anusayavippayuttā… kusalehi kammehi sampayuttā… akusalehi kammehi vippayuttā… sāvajjehi kammehi vippayuttā… anavajjehi kammehi sampayuttā… kaṇhehi kammehi vippayuttā… sukkehi kammehi sampayuttā… sukhudrayehi kammehi sampayuttā… dukkhudrayehi kammehi vippayuttā… sukhavipākehi kammehi sampayuttā caratī ti – ñāṇacariyā. Dukkhavipākehi kammehi vippayuttā caratī ti – ñāṇacariyā. Ñāte caratī ti – ñāṇacariyā. Ñāṇassa evarūpā cariyā hotī ti – ñāṇacariyā. Ayaṃ ñāṇacariyā. Aññā viññāṇacariyā, aññā aññāṇacariyā, aññā ñāṇacariyāti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “cariyāvavatthāne paññā cariyānānatte ñāṇaṃ”.

Cariyānānattañāṇaniddeso sattarasamo.

Bhūminānattañāṇaniddeso

72

Kathaṃ catudhammavavatthāne paññā bhūminānatte ñāṇaṃ? Catasso bhūmiyo – kāmāvacarā bhūmi, rūpāvacarā bhūmi, arūpāvacarā bhūmi, apariyāpannā bhūmi. Katamā kāmāvacarā bhūmi? Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ – ayaṃ kāmāvacarā bhūmi.

Katamā rūpāvacarā bhūmi? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ayaṃ rūpāvacarā bhūmi.

Katamā arūpāvacarā bhūmi? Heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ayaṃ arūpāvacarā bhūmi.

Katamā apariyāpannā bhūmi? Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu – ayaṃ apariyāpannā bhūmi. Imā catasso bhūmiyo.

Aparāpi catasso bhūmiyo cattāro satipaṭṭhānā cattāro sammappadhānā, cattāro iddhipādā, cattāri jhānāni, catasso appamaññāyo, catasso arūpasamāpattiyo, catasso paṭisambhidā, catasso paṭipadā, cattāri ārammaṇāni, cattāro ariyavaṃsā, cattāri saṅgahavatthūni, cattāri cakkāni, cattāri dhammapadāni – imā catasso bhūmiyo. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “catudhammavavatthāne paññā bhūminānatte ñāṇaṃ”.

Bhūminānattañāṇaniddeso aṭṭhārasamo.

Dhammanānattañāṇaniddeso

73

Kathaṃ navadhammavavatthāne paññā dhammanānatte ñāṇaṃ? Kathaṃ dhamme vavattheti? Kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti. Rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti. Arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti. Apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti.

Kathaṃ kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti? Dasa kusalakammapathe kusalato vavattheti, dasa akusalakammapathe akusalato vavattheti, rūpañca vipākañca kiriyañca abyākatato vavattheti – evaṃ kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti.

Kathaṃ rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti? Idhaṭṭhassa cattāri jhānāni kusalato vavattheti, tatrūpapannassa cattāri jhānāni abyākatato vavattheti – evaṃ rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

Kathaṃ arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti? Idhaṭṭhassa catasso arūpāvacarasamāpattiyo kusalato vavattheti, tatrūpapannassa catasso arūpāvacarasamāpattiyo abyākatato vavattheti – evaṃ arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

Kathaṃ apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti? Cattāro ariyamagge kusalato vavattheti, cattāri ca sāmaññaphalāni nibbānañca abyākatato vavattheti – evaṃ apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti. Evaṃ dhamme vavattheti.

Nava pāmojjamūlakā dhammā. Aniccato manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Samāhite citte yathābhūtaṃ pajānāti passati. Yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Dukkhato manasikaroto pāmojjaṃ jāyati…pe… anattato manasikaroto pāmojjaṃ jāyati…pe… vimuccati.

Rūpaṃ aniccato manasikaroto pāmojjaṃ jāyati…pe… rūpaṃ dukkhato manasikaroto…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato manasikaroto pāmojjaṃ jāyati…pe… jarāmaraṇaṃ dukkhato manasikaroto pāmojjaṃ jāyati…pe… jarāmaraṇaṃ anattato manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Samāhite citte yathābhūtaṃ pajānāti passati. Yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Ime nava pāmojjamūlakā dhammā.

74

Nava yoniso manasikāramūlakā dhammā. Aniccato yoniso manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Samāhitena cittena “idaṃ dukkha”nti yathābhūtaṃ pajānāti, “ayaṃ dukkhasamudayo” ti yathābhūtaṃ pajānāti, “ayaṃ dukkhanirodho” ti yathābhūtaṃ pajānāti, “ayaṃ dukkhanirodhagāminī paṭipadā” ti yathābhūtaṃ pajānāti. Dukkhato yoniso manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Samāhitena cittena “idaṃ dukkha”nti yathābhūtaṃ pajānāti, “ayaṃ dukkhasamudayo” ti yathābhūtaṃ pajānāti, “ayaṃ dukkhanirodho” ti yathābhūtaṃ pajānāti, “ayaṃ dukkhanirodhagāminī paṭipadā” ti yathābhūtaṃ pajānāti. Anattato yoniso manasikaroto pāmojjaṃ jāyati…pe….

Rūpaṃ aniccato yoniso manasikaroto pāmojjaṃ jāyati…pe… rūpaṃ dukkhato yoniso manasikaroto pāmojjaṃ jāyati…pe… rūpaṃ anattato yoniso manasikaroto pāmojjaṃ jāyati…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato yoniso manasikaroto pāmojjaṃ jāyati…pe… jarāmaraṇaṃ dukkhato yoniso manasikaroto pāmojjaṃ jāyati…pe… jarāmaraṇaṃ anattato yoniso manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Samāhitena cittena “idaṃ dukkha”nti yathābhūtaṃ pajānāti, “ayaṃ dukkhasamudayo” ti yathābhūtaṃ pajānāti, “ayaṃ dukkhanirodho” ti yathābhūtaṃ pajānāti, “ayaṃ dukkhanirodhagāminī paṭipadā” ti yathābhūtaṃ pajānāti. Ime nava yoniso manasikāramūlakā dhammā.

Nava nānattā – dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, vedanānānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ – ime nava nānattā. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “navadhammavavatthāne paññā dhammanānatte ñāṇaṃ”.

Dhammanānattañāṇaniddeso ekūnavīsatimo.

Ñāṇapañcakaniddeso

75

Kathaṃ abhiññāpaññā ñātaṭṭhe ñāṇaṃ, pariññāpaññā tīraṇaṭṭhe ñāṇaṃ, pahānepaññā pariccāgaṭṭhe ñāṇaṃ, bhāvanā paññā ekarasaṭṭhe ñāṇaṃ, sacchikiriyāpaññā phassanaṭṭhe ñāṇaṃ? Ye ye dhammā abhiññātā honti, te te dhammā ñātā honti. Ye ye dhammā pariññātā honti, te te dhammā tīritā honti. Ye ye dhammā pahīnā honti, te te dhammā pariccattā honti. Ye ye dhammā bhāvitā honti, te te dhammā ekarasā honti. Ye ye dhammā sacchikatā honti, te te dhammā phassitā honti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “abhiññā paññā ñātaṭṭhe ñāṇaṃ, pariññā paññā tīraṇaṭṭhe ñāṇaṃ, pahāne paññā pariccāgaṭṭhe ñāṇaṃ, bhāvanā paññā ekarasaṭṭhe ñāṇaṃ, sacchikiriyā paññā phusanaṭṭhe ñāṇaṃ”.

Ñāṇapañcakaniddeso catuvīsatimo.

Paṭisambhidāñāṇaniddeso

76

Kathaṃ atthanānatte paññā atthapaṭisambhide ñāṇaṃ, dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ, niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ? Saddhindriyaṃ dhammo, vīriyindriyaṃ dhammo, satindriyaṃ dhammo, samādhindriyaṃ dhammo, paññindriyaṃ dhammo. Añño saddhindriyaṃ dhammo, añño vīriyindriyaṃ dhammo, añño satindriyaṃ dhammo, añño samādhindriyaṃ dhammo, añño paññindriyaṃ dhammo. Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti. Tena vuccati – “dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ”.

Adhimokkhaṭṭho attho, paggahaṭṭho attho, upaṭṭhānaṭṭho attho, avikkhepaṭṭho attho, dassanaṭṭho attho. Añño adhimokkhaṭṭho attho, añño paggahaṭṭho attho, añño upaṭṭhānaṭṭho attho, añño avikkhepaṭṭho attho, añño dassanaṭṭho attho. Yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitāti. Tena vuccati “atthanānatte paññā atthapaṭisambhide ñāṇaṃ”.

Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Aññā dhammaniruttiyo, aññā atthaniruttiyo. Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti. Tena vuccati – “niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ”.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni. Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti. Tena vuccati – “paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ”.

77

Saddhābalaṃ dhammo, vīriyabalaṃ dhammo, satibalaṃ dhammo, samādhibalaṃ dhammo, paññābalaṃ dhammo. Añño saddhābalaṃ dhammo, añño vīriyabalaṃ dhammo, añño satibalaṃ dhammo, añño samādhibalaṃ dhammo, añño paññābalaṃ dhammo. Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti. Tena vuccati – “dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ”.

Assaddhiye akampiyaṭṭho attho. Kosajje akampiyaṭṭho attho. Pamāde akampiyaṭṭho attho. Uddhacce akampiyaṭṭho attho. Avijjāya akampiyaṭṭho attho. Añño assaddhiye akampiyaṭṭho attho, añño kosajje akampiyaṭṭho attho, añño pamāde akampiyaṭṭho attho, añño uddhacce akampiyaṭṭho attho, añño avijjāya akampiyaṭṭho attho. Yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitāti. Tena vuccati – “atthanānatte paññā atthapaṭisambhide ñāṇaṃ”.

Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Aññā dhammaniruttiyo, aññā atthaniruttiyo. Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti. Tena vuccati – “niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ”.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni. Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti. Tena vuccati – “paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ”.

Satisambojjhaṅgo dhammo, dhammavicayasambojjhaṅgo dhammo, vīriyasambojjhaṅgo dhammo, pītisambojjhaṅgo dhammo, passaddhisambojjhaṅgo dhammo, samādhisambojjhaṅgo dhammo, upekkhāsambojjhaṅgo dhammo. Añño satisambojjhaṅgo dhammo, añño dhammavicayasambojjhaṅgo dhammo, añño vīriyasambojjhaṅgo dhammo, añño pītisambojjhaṅgo dhammo, añño passaddhisambojjhaṅgo dhammo, añño samādhisambojjhaṅgo dhammo, añño upekkhāsambojjhaṅgo dhammo. Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti. Tena vuccati – “dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ”.

Upaṭṭhānaṭṭho attho, pavicayaṭṭho attho, paggahaṭṭho attho, pharaṇaṭṭho attho, upasamaṭṭho attho, avikkhepaṭṭho attho, paṭisaṅkhānaṭṭho attho. Añño upaṭṭhānaṭṭho attho, añño pavicayaṭṭho attho, añño paggahaṭṭho attho, añño pharaṇaṭṭho attho, añño upasamaṭṭho attho, añño avikkhepaṭṭho attho, añño paṭisaṅkhānaṭṭho attho. Yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitāti. Tena vuccati – “atthanānatte paññā atthapaṭisambhide ñāṇaṃ”.

Satta dhamme sandassetuṃ byañjananiruttābhilāpā, satta atthe sandassetuṃ byañjananiruttābhilāpā. Aññā dhammaniruttiyo, aññā atthaniruttiyo. Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti. Tena vuccati – “niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ”.

Sattasu dhammesu ñāṇāni, sattasu atthesu ñāṇāni, cuddasasu niruttīsu ñāṇāni. Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni. Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti. Tena vuccati – “paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ”.

Sammādiṭṭhi dhammo, sammāsaṅkappo dhammo, sammāvācā dhammo, sammākammanto dhammo, sammāājīvo dhammo, sammāvāyāmo dhammo, sammāsati dhammo, sammāsamādhi dhammo. Añño sammādiṭṭhi dhammo, añño sammāsaṅkappo dhammo, añño sammāvācā dhammo, añño sammākammanto dhammo, añño sammāājīvo dhammo, añño sammāvāyāmo dhammo, añño sammāsati dhammo, añño sammāsamādhi dhammo. Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti. Tena vuccati – “dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ”.

Dassanaṭṭho attho, abhiniropanaṭṭho attho, pariggahaṭṭho attho, samuṭṭhānaṭṭho attho, vodānaṭṭho attho, paggahaṭṭho attho, upaṭṭhānaṭṭho attho, avikkhepaṭṭho attho. Añño dassanaṭṭho attho, añño abhiniropanaṭṭho attho, añño pariggahaṭṭho attho, añño samuṭṭhānaṭṭho attho, añño vodānaṭṭho attho, añño paggahaṭṭho attho, añño upaṭṭhānaṭṭho attho, añño avikkhepaṭṭho attho. Yena ñāṇena ime nānā atthā ñātā teneva ñāṇena ime nānā atthā paṭividitāti. Tena vuccati – “atthanānatte paññā atthapaṭisambhide ñāṇaṃ”.

Aṭṭha dhamme sandassetuṃ byañjananiruttābhilāpā, aṭṭha atthe sandassetuṃ byañjananiruttābhilāpā. Aññā dhammaniruttiyo, aññā atthaniruttiyo. Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti. Tena vuccati – “niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ”.

Aṭṭhasu dhammesu ñāṇāni, aṭṭhasu atthesu ñāṇāni soḷasasu niruttīsu ñāṇāni. Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni. Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti. Tena vuccati – “paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ”. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “atthanānatte paññā atthapaṭisambhide ñāṇaṃ. Dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ. Niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ. Paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ”.

Paṭisambhidāñāṇaniddeso aṭṭhavīsatimo.

Ñāṇattayaniddeso

78

Kathaṃ vihāranānatte paññā vihāraṭṭhe ñāṇaṃ, samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ, vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ? Nimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati – animitto vihāro. Paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati – appaṇihito vihāro. Abhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati – suññato vihāro.

Nimittaṃ bhayato sampassamāno animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati – animittā samāpatti. Paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitā samāpatti. Abhinivesaṃ bhayato sampassamāno suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatā samāpatti.

Nimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati – animittavihārasamāpatti. Paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitavihārasamāpatti. Abhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatavihārasamāpatti.

79

Rūpanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati – animitto vihāro. Rūpapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati – appaṇihito vihāro. Rūpābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati – suññato vihāro.

Rūpanimittaṃ bhayato sampassamāno animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati – animittā samāpatti. Rūpapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitā samāpatti. Rūpābhinivesaṃ bhayato sampassamāno suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatā samāpatti.

Rūpanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati – animittavihārasamāpatti. Rūpapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitavihārasamāpatti. Rūpābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatavihārasamāpatti.

Vedanānimittaṃ …pe… saññānimittaṃ… saṅkhāranimittaṃ… viññāṇanimittaṃ… cakkhunimittaṃ…pe… jarāmaraṇanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati – animitto vihāro. Jarāmaraṇapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati – appaṇihito vihāro. Jarāmaraṇābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati – suññato vihāro.

Jarāmaraṇanimittaṃ bhayato sampassamāno animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati – animittā samāpatti. Jarāmaraṇapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitā samāpatti. Jarāmaraṇābhinivesaṃ bhayato sampassamāno suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatā samāpatti.

Jarāmaraṇanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati – animittavihārasamāpatti. Jarāmaraṇapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitavihārasamāpatti. Jarāmaraṇābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatavihārasamāpatti. Añño animitto vihāro, añño appaṇihito vihāro, añño suññato vihāro. Aññā animittasamāpatti, aññā appaṇihitasamāpatti, aññā suññatasamāpatti. Aññā animittā vihārasamāpatti, aññā appaṇihitā vihārasamāpatti, aññā suññatā vihārasamāpatti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “vihāranānatte paññā vihāraṭṭhe ñāṇaṃ, samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ, vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ”.

Ñāṇattayaniddeso ekatiṃsatimo.

Ānantarikasamādhiñāṇaniddeso

80

Kathaṃ avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ? Nekkhammavasena cittassa ekaggatā avikkhepo samādhi. Tassa samādhissa vasena uppajjati ñāṇaṃ. Tena ñāṇena āsavā khīyanti. Iti paṭhamaṃ samatho, pacchā ñāṇaṃ. Tena ñāṇena āsavānaṃ khayo hoti. Tena vuccati – “avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ”.

Āsavā ti katame te āsavā? Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Katthete āsavā khīyanti? Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati. Etthete āsavā khīyanti. Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati. Etthete āsavā khīyanti.

Abyāpādavasena …pe… ālokasaññāvasena… avikkhepavasena… dhammavavatthānavasena… ñāṇavasena… pāmojjavasena… paṭhamajjhānavasena… dutiyajjhānavasena… tatiyajjhānavasena… catutthajjhānavasena… ākāsānañcāyatanasamāpattivasena… viññāṇañcāyatanasamāpattivasena… ākiñcaññāyatanasamāpattivasena… nevasaññānāsaññāyatanasamāpattivasena… pathavīkasiṇavasena… āpokasiṇavasena … tejokasiṇavasena… vāyokasiṇavasena… nīlakasiṇavasena… pītakasiṇavasena… lohitakasiṇavasena… odātakasiṇavasena… ākāsakasiṇavasena… viññāṇakasiṇavasena… buddhānussativasena… dhammānussativasena… saṅghānussativasena… sīlānussativasena… cāgānussativasena… devatānussativasena… ānāpānassativasena… maraṇassativasena… kāyagatāsativasena… upasamānussativasena… uddhumātakasaññāvasena… vinīlakasaññāvasena… vipubbakasaññāvasena… vicchiddakasaññāvasena… vikkhāyitakasaññāvasena… vikkhittakasaññāvasena… hatavikkhittakasaññāvasena … lohitakasaññāvasena… puḷavakasaññāvasena… aṭṭhikasaññāvasena.

81

Dīghaṃ assāsavasena…pe… dīghaṃ passāsavasena… rassaṃ assāsavasena… rassaṃ passāsavasena… sabbakāyapaṭisaṃvedī assāsavasena… sabbakāyapaṭisaṃvedī passāsavasena… passambhayaṃ kāyasaṅkhāraṃ assāsavasena… passambhayaṃ kāyasaṅkhāraṃ passāsavasena… pītipaṭisaṃvedī assāsavasena… pītipaṭisaṃvedī passāsavasena… sukhapaṭisaṃvedī assāsavasena… sukhapaṭisaṃvedī passāsavasena… cittasaṅkhārapaṭisaṃvedī assāsavasena… cittasaṅkhārapaṭisaṃvedī passāsavasena… passambhayaṃ cittasaṅkhāraṃ assāsavasena… passambhayaṃ cittasaṅkhāraṃ passāsavasena… cittapaṭisaṃvedī assāsavasena… cittapaṭisaṃvedī passāsavasena… abhippamodayaṃ cittaṃ assāsavasena… abhippamodayaṃ cittaṃ passāsavasena… samādahaṃ cittaṃ…pe… vimocayaṃ cittaṃ… aniccānupassī … virāgānupassī… nirodhānupassī… paṭinissaggānupassī assāsavasena… paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi. Tassa samādhissa vasena uppajjati ñāṇaṃ, tena ñāṇena āsavā khīyanti. Iti paṭhamaṃ samatho, pacchā ñāṇaṃ. Tena ñāṇena āsavānaṃ khayo hoti. Tena vuccati – “avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ”.

Āsavā ti katame te āsavā? Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Katthete āsavā khīyanti? Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati. Etthete āsavā khīyanti. Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati. Etthete āsavā khīyanti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ”.

Ānantarikasamādhiñāṇaniddeso dvattiṃsatimo.

Araṇavihārañāṇaniddeso

82

Kathaṃ dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ? Dassanādhipateyyan ti aniccānupassanā dassanādhipateyyaṃ, dukkhānupassanā dassanādhipateyyaṃ, anattānupassanā dassanādhipateyyaṃ, rūpe aniccānupassanā dassanādhipateyyaṃ, rūpe dukkhānupassanā dassanādhipateyyaṃ, rūpe anattānupassanā dassanādhipateyyaṃ; vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā dassanādhipateyyaṃ, jarāmaraṇe dukkhānupassanā dassanādhipateyyaṃ, jarāmaraṇe anattānupassanā dassanādhipateyyaṃ.

Santo ca vihārādhigamo ti suññato vihāro santo vihārādhigamo. Animitto vihāro santo vihārādhigamo. Appaṇihito vihāro santo vihārādhigamo.

Paṇītādhimuttatā ti suññate adhimuttatā paṇītādhimuttatā. Animitte adhimuttatā paṇītādhimuttatā. Appaṇihite adhimuttatā paṇītādhimuttatā.

Araṇavihāro ti paṭhamaṃ jhānaṃ araṇavihāro. Dutiyaṃ jhānaṃ araṇavihāro. Tatiyaṃ jhānaṃ araṇavihāro. Catutthaṃ jhānaṃ araṇavihāro. Ākāsānañcāyatanasamāpatti araṇavihāro…pe… nevasaññānāsaññāyatanasamāpatti araṇavihāro.

Araṇavihāro ti kenaṭṭhena araṇavihāro? Paṭhamena jhānena nīvaraṇe haratī ti – araṇavihāro. Dutiyena jhānena vitakkavicāre haratī ti – araṇavihāro. Tatiyena jhānena pītiṃ haratī ti – araṇavihāro. Catutthena jhānena sukhadukkhe haratī ti – araṇavihāro. Ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ haratī ti – araṇavihāro. Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ haratī ti – araṇavihāro. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ haratī ti – araṇavihāro. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ haratī ti – araṇavihāro. Ayaṃ araṇavihāro. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ”.

Araṇavihārañāṇaniddeso tettiṃsatimo.

Nirodhasamāpattiñāṇaniddeso

83

Kathaṃ dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasibhāvatā paññā nirodhasamāpattiyā ñāṇaṃ?

Dvīhi balehī ti dve balāni – samathabalaṃ, vipassanābalaṃ. Katamaṃ samathabalaṃ? Nekkhammavasena cittassekaggatā avikkhepo samathabalaṃ. Abyāpādavasena cittassekaggatā avikkhepo samathabalaṃ. Ālokasaññāvasena cittassekaggatā avikkhepo samathabalaṃ. Avikkhepavasena cittassekaggatā avikkhepo samathabalaṃ…pe… paṭinissaggānupassī assāsavasena cittassekaggatā avikkhepo samathabalaṃ. Paṭinissaggānupassī passāsavasena cittassekaggatā avikkhepo samathabalaṃ.

Samathabalan ti kenaṭṭhena samathabalaṃ? Paṭhamena jhānena nīvaraṇe na kampatī ti – samathabalaṃ. Dutiyena jhānena vitakkavicāre na kampatī ti – samathabalaṃ. Tatiyena jhānena pītiyā na kampatī ti – samathabalaṃ. Catutthena jhānena sukhadukkhe na kampatī ti – samathabalaṃ. Ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatī ti – samathabalaṃ. Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatī ti – samathabalaṃ. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatī ti – samathabalaṃ. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatī ti – samathabalaṃ. Uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatī ti – samathabalaṃ. Idaṃ samathabalaṃ.

Katamaṃ vipassanābalaṃ? Aniccānupassanā vipassanābalaṃ. Dukkhānupassanā vipassanābalaṃ. Anattānupassanā vipassanābalaṃ. Nibbidānupassanā vipassanābalaṃ. Virāgānupassanā vipassanābalaṃ. Nirodhānupassanā vipassanābalaṃ. Paṭinissaggānupassanā vipassanābalaṃ. Rūpe aniccānupassanā vipassanābalaṃ …pe… rūpe paṭinissaggānupassanā vipassanābalaṃ. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā vipassanābalaṃ…pe… jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ.

Vipassanābalanti kenaṭṭhena vipassanābalaṃ? Aniccānupassanāya niccasaññāya na kampatī ti – vipassanābalaṃ. Dukkhānupassanāya sukhasaññāya na kampatī ti – vipassanābalaṃ. Anattānupassanāya attasaññāya na kampatī ti – vipassanābalaṃ. Nibbidānupassanāya nandiyā na kampatī ti – vipassanābalaṃ. Virāgānupassanāya rāge na kampatī ti – vipassanābalaṃ. Nirodhānupassanāya samudaye na kampatī ti – vipassanābalaṃ. Paṭinissaggānupassanāya ādāne na kampatī ti – vipassanābalaṃ. Avijjāya ca avijjā sahagatakilese ca khandhe ca na kampati na calati na vedhatī ti – vipassanābalaṃ. Idaṃ vipassanābalaṃ.

Tayo ca saṅkhārānaṃ paṭippassaddhiyā ti katamesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā? Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vacīsaṅkhārā paṭippassaddhā honti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā kāyasaṅkhārā paṭippassaddhā honti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca cittasaṅkhārā paṭippassaddhā honti. Imesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā.

84

Soḷasahi ñāṇacariyāhī ti katamāhi soḷasahi ñāṇacariyāhi? Aniccānupassanā ñāṇacariyā, dukkhānupassanā ñāṇacariyā, anattānupassanā ñāṇacariyā, nibbidānupassanā ñāṇacariyā, virāgānupassanā ñāṇacariyā, nirodhānupassanā ñāṇacariyā, paṭinissaggānupassanā ñāṇacariyā, vivaṭṭanānupassanā ñāṇacariyā, sotāpattimaggo ñāṇacariyā, sotāpattiphalasamāpatti ñāṇacariyā, sakadāgāmimaggo ñāṇacariyā, sakadāgāmiphalasamāpatti ñāṇacariyā, anāgāmimaggo ñāṇacariyā, anāgāmiphalasamāpatti ñāṇacariyā, arahattamaggo ñāṇacariyā, arahattaphalasamāpatti ñāṇacariyā – imāhi soḷasahi ñāṇacariyāhi.

85

Navahi samādhicariyāhī ti katamāhi navahi samādhicariyāhi? Paṭhamaṃ jhānaṃ samādhicariyā, dutiyaṃ jhānaṃ samādhicariyā, tatiyaṃ jhānaṃ samādhicariyā, catutthaṃ jhānaṃ samādhicariyā, ākāsānañcāyatanasamāpatti…pe… viññāṇañcāyatanasamāpatti… ākiñcaññāyatanasamāpatti… nevasaññānāsaññāyatanasamāpatti samādhicariyā. Paṭhamaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca – imāhi navahi samādhicariyāhi.

Vasī ti pañca vasiyo. Āvajjanavasī, samāpajjanavasī, adhiṭṭhānavasī, vuṭṭhānavasī, paccavekkhaṇāvasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati; āvajjanāya dandhāyitattaṃ natthīti – āvajjanavasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati; samāpajjanāya dandhāyitattaṃ natthīti – samāpajjanavasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ adhiṭṭhāti ; adhiṭṭhāne dandhāyitattaṃ natthīti – adhiṭṭhānavasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ vuṭṭhāti; vuṭṭhāne dandhāyitattaṃ natthīti – vuṭṭhānavasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ paccavekkhati; paccavekkhaṇāya dandhāyitattaṃ natthīti – paccavekkhaṇāvasī.

Dutiyaṃ jhānaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati; āvajjanāya dandhāyitattaṃ natthīti – āvajjanavasī. Nevasaññānāsaññāyatanasamāpattiṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati…pe… adhiṭṭhāti… vuṭṭhāti… paccavekkhati; paccavekkhaṇāya dandhāyitattaṃ natthīti – paccavekkhaṇāvasī. Imā pañca vasiyo. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭipassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatā paññā nirodhasamāpattiyā ñāṇaṃ”.

Nirodhasamāpattiñāṇaniddeso catuttiṃsatimo.

Parinibbānañāṇaniddeso

86

Kathaṃ sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ? Idha sampajāno nekkhammena kāmacchandassa pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ pariyādiyati, ālokasaññāya thinamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya…pe… ñāṇena avijjāya… pāmojjena aratiyā … paṭhamena jhānena nīvaraṇānaṃ pavattaṃ pariyādiyati…pe… arahattamaggena sabbakilesānaṃ pavattaṃ pariyādiyati.

Atha vā pana sampajānassa anupādisesāya nibbānadhātuyā parinibbāyantassa idañceva cakkhupavattaṃ pariyādiyati, aññañca cakkhupavattaṃ na uppajjati. Idañceva sotapavattaṃ…pe… ghānapavattaṃ… jivhāpavattaṃ… kāyapavattaṃ… manopavattaṃ pariyādiyati, aññañca manopavattaṃ na uppajjati. Idaṃ sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ”.

Parinibbānañāṇaniddeso pañcatiṃsatimo.

Samasīsaṭṭhañāṇaniddeso

87

Kathaṃ sabbadhammānaṃ sammā samucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṃ? Sabbadhammānan ti – pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kusalā dhammā, akusalā dhammā, abyākatā dhammā, kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā. Sammā samucchede ti nekkhammena kāmacchandaṃ sammā samucchindati. Abyāpādena byāpādaṃ sammā samucchindati. Ālokasaññāya thinamiddhaṃ sammā samucchindati. Avikkhepena uddhaccaṃ sammā samucchindati. Dhammavavatthānena vicikicchaṃ sammā samucchindati. Ñāṇena avijjaṃ sammā samucchindati. Pāmojjena aratiṃ sammā samucchindati. Paṭhamena jhānena nīvaraṇe sammā samucchindati…pe… arahattamaggena sabbakilese sammā samucchindati.

Nirodhe ti nekkhammena kāmacchandaṃ nirodheti. Abyāpādena byāpādaṃ nirodheti. Ālokasaññāya thinamiddhaṃ nirodheti. Avikkhepena uddhaccaṃ nirodheti. Dhammavavatthānena vicikicchaṃ nirodheti. Ñāṇena avijjaṃ nirodheti. Pāmojjena aratiṃ nirodheti. Paṭhamena jhānena nīvaraṇe nirodheti…pe… arahattamaggena sabbakilese nirodheti.

Anupaṭṭhānatā ti nekkhammaṃ paṭiladdhassa kāmacchando na upaṭṭhāti. Abyāpādaṃ paṭiladdhassa byāpādo na upaṭṭhāti. Ālokasaññaṃ paṭiladdhassa thinamiddhaṃ na upaṭṭhāti. Avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti. Dhammavavatthānaṃ paṭiladdhassa vicikicchā na upaṭṭhāti. Ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti. Pāmojjaṃ paṭiladdhassa arati na upaṭṭhāti. Paṭhamaṃ jhānaṃ paṭiladdhassa nīvaraṇā na upaṭṭhahanti…pe… arahattamaggaṃ paṭiladdhassa sabbakilesā na upaṭṭhahanti.

Saman ti kāmacchandassa pahīnattā nekkhammaṃ samaṃ. Byāpādassa pahīnattā abyāpādo samaṃ. Thinamiddhassa pahīnattā ālokasaññā samaṃ. Uddhaccassa pahīnattā avikkhepo samaṃ. Vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ. Avijjāya pahīnattā ñāṇaṃ samaṃ. Aratiyā pahīnattā pāmojjaṃ samaṃ. Nīvaraṇānaṃ pahīnattā paṭhamaṃ jhānaṃ samaṃ…pe… sabbakilesānaṃ pahīnattā arahattamaggo samaṃ.

Sīsan ti terasa sīsāni – palibodhasīsañca taṇhā, vinibandhanasīsañca māno, parāmāsasīsañca diṭṭhi, vikkhepasīsañca uddhaccaṃ, saṃkilesasīsañca avijjā, adhimokkhasīsañca saddhā, paggahasīsañca vīriyaṃ, upaṭṭhānasīsañca sati, avikkhepasīsañca samādhi, dassanasīsañca paññā, pavattasīsañca jīvitindriyaṃ, gocarasīsañca vimokkho, saṅkhārasīsañca nirodho. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “sabbadhammānaṃ sammā samucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṃ”.

Samasīsaṭṭhañāṇaniddeso chattiṃsatimo.

Sallekhaṭṭhañāṇaniddeso

88

Kathaṃ puthunānattekattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ? Puthū ti – rāgo puthu, doso puthu, moho puthu, kodho…pe… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe abhisaṅkhārā… sabbe bhavagāmikammā.

Nānattekattan ti kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ. Byāpādo nānattaṃ, abyāpādo ekattaṃ. Thinamiddhaṃ nānattaṃ, ālokasaññā ekattaṃ. Uddhaccaṃ nānattaṃ, avikkhepo ekattaṃ. Vicikicchā nānattaṃ, dhammavavatthānaṃ ekattaṃ. Avijjā nānattaṃ, ñāṇaṃ ekattaṃ. Arati nānattaṃ, pāmojjaṃ ekattaṃ. Nīvaraṇā nānattaṃ, paṭhamaṃ jhānaṃ ekattaṃ…pe… sabbe kilesā nānattaṃ, arahattamaggo ekattaṃ.

Tejo ti pañca tejā – caraṇatejo, guṇatejo, paññātejo, puññatejo, dhammatejo. Caraṇatejena tejitattā dussīlyatejaṃ pariyādiyati. Guṇatejena tejitattā aguṇatejaṃ pariyādiyati. Paññātejena tejitattā duppaññatejaṃ pariyādiyati. Puññatejena tejitattā apuññatejaṃ pariyādiyati. Dhammatejena tejitattā adhammatejaṃ pariyādiyati.

Sallekho ti kāmacchando asallekho, nekkhammaṃ sallekho. Byāpādo asallekho, abyāpādo sallekho. Thinamiddhaṃ asallekho, ālokasaññā sallekho. Uddhaccaṃ asallekho, avikkhepo sallekho. Vicikicchā asallekho, dhammavavatthānaṃ sallekho. Avijjā asallekho, ñāṇaṃ sallekho. Arati asallekho, pāmojjaṃ sallekho. Nīvaraṇā asallekho, paṭhamaṃ jhānaṃ sallekho…pe… sabbakilesā asallekho, arahattamaggo sallekho. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “puthunānattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ”.

Sallekhaṭṭhañāṇaniddeso sattatiṃsatimo.

Vīriyārambhañāṇaniddeso

89

Kathaṃ asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ? Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ.

Anuppannassa kāmacchandassa anuppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Uppannassa kāmacchandassa pahānāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Anuppannassa nekkhammassa uppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Uppannassa nekkhammassa ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ…pe….

Anuppannānaṃ sabbakilesānaṃ anuppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Uppannānaṃ sabbakilesānaṃ pahānāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ…pe… anuppannassa arahattamaggassa uppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Uppannassa arahattamaggassa ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ”.

Vīriyārambhañāṇaniddeso aṭṭhatiṃsatimo.

Atthasandassanañāṇaniddeso

90

Kathaṃ nānādhammappakāsanatā paññā atthasandassane ñāṇaṃ? Nānādhammā ti pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kusalā dhammā, akusalā dhammā, abyākatā dhammā, kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā.

Pakāsanatā ti rūpaṃ aniccato pakāseti, rūpaṃ dukkhato pakāseti, rūpaṃ anattato pakāseti. Vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato pakāseti, jarāmaraṇaṃ dukkhato pakāseti, jarāmaraṇaṃ anattato pakāseti.

Atthasandassane ti kāmacchandaṃ pajahanto nekkhammatthaṃ sandasseti. Byāpādaṃ pajahanto abyāpādatthaṃ sandasseti. Thinamiddhaṃ pajahanto ālokasaññatthaṃ sandasseti. Uddhaccaṃ pajahanto avikkhepatthaṃ sandasseti. Vicikicchaṃ pajahanto dhammavavatthānatthaṃ sandasseti. Avijjaṃ pajahanto ñāṇatthaṃ sandasseti. Aratiṃ pajahanto pāmojjatthaṃ sandasseti. Nīvaraṇe pajahanto paṭhamajhānatthaṃ sandasseti …pe… sabbakilese pajahanto arahattamaggatthaṃ sandasseti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “nānādhammapakāsanatā paññā atthasandassane ñāṇaṃ”.

Atthasandassanañāṇaniddeso navatiṃsatimo.

Dassanavisuddhiñāṇaniddeso

91

Kathaṃ sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ? Sabbadhammānan ti pañcakkhandhā…pe… apariyāpannā dhammā.

Ekasaṅgahatā ti dvādasahi ākārehi sabbe dhammā ekasaṅgahitā. Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena, abhijānanaṭṭhena, parijānanaṭṭhena, dhammaṭṭhena, dhātuṭṭhena, ñātaṭṭhena, sacchikiriyaṭṭhena, phusanaṭṭhena, abhisamayaṭṭhena – imehi dvādasahi ākārehi sabbe dhammā ekasaṅgahitā.

Nānattekattan ti kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ…pe… sabbakilesā nānattaṃ, arahattamaggo ekattaṃ.

Paṭivedhe ti dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati. Samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati. Nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati. Maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati.

Dassanavisuddhī ti sotāpattimaggakkhaṇe dassanaṃ visujjhati; sotāpattiphalakkhaṇe dassanaṃ visuddhaṃ. Sakadāgāmimaggakkhaṇe dassanaṃ visujjhati; sakadāgāmiphalakkhaṇe dassanaṃ visuddhaṃ. Anāgāmimaggakkhaṇe dassanaṃ visujjhati; anāgāmiphalakkhaṇe dassanaṃ visuddhaṃ. Arahattamaggakkhaṇe dassanaṃ visujjhati; arahattaphalakkhaṇe dassanaṃ visuddhaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ”.

Dassanavisuddhiñāṇaniddeso cattālīsamo.

Khantiñāṇaniddeso

92

Kathaṃ viditattā paññā khantiñāṇaṃ? Rūpaṃ aniccato viditaṃ, rūpaṃ dukkhato viditaṃ, rūpaṃ anattato viditaṃ. Yaṃ yaṃ viditaṃ taṃ taṃ khamatī ti – viditattā paññā khantiñāṇaṃ. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ aniccato viditaṃ, jarāmaraṇaṃ dukkhato viditaṃ, jarāmaraṇaṃ anattato viditaṃ. Yaṃ yaṃ viditaṃ taṃ taṃ khamatī ti – viditattā paññā khantiñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “viditattā paññā khantiñāṇaṃ”.

Khantiñāṇaniddeso ekacattālīsamo.

Pariyogāhaṇañāṇaniddeso

93

Kathaṃ phuṭṭhattā paññā pariyogāhaṇe ñāṇaṃ? Rūpaṃ aniccato phusati, rūpaṃ dukkhato phusati, rūpaṃ anattato phusati. Yaṃ yaṃ phusati taṃ taṃ pariyogāhatī ti – phuṭṭhattā paññā pariyogāhaṇe ñāṇaṃ. Vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato phusati, dukkhato phusati, anattato phusati. Yaṃ yaṃ phusati taṃ taṃ pariyogāhatī ti – phuṭṭhattā paññā pariyogāhaṇe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “phuṭṭhattā paññā pariyogāhaṇe ñāṇaṃ”.

Pariyogāhaṇañāṇaniddeso dvecattālīsamo.

Padesavihārañāṇaniddeso

94

Kathaṃ samodahane paññā padesavihāre ñāṇaṃ? Micchādiṭṭhipaccayāpi vedayitaṃ, micchādiṭṭhivūpasamapaccayāpi vedayitaṃ. Sammādiṭṭhipaccayāpi vedayitaṃ, sammādiṭṭhivūpasamapaccayāpi vedayitaṃ. Micchāsaṅkappapaccayāpi vedayitaṃ, micchāsaṅkappavūpasamapaccayāpi vedayitaṃ. Sammāsaṅkappapaccayāpi vedayitaṃ, sammāsaṅkappavūpasamapaccayāpi vedayitaṃ…pe… micchāvimuttipaccayāpi vedayitaṃ, micchāvimuttivūpasamapaccayāpi vedayitaṃ. Sammāvimuttipaccayāpi vedayitaṃ, sammāvimuttivūpasamapaccayāpi vedayitaṃ. Chandapaccayāpi vedayitaṃ, chandavūpasamapaccayāpi vedayitaṃ. Vitakkapaccayāpi vedayitaṃ, vitakkavūpasamapaccayāpi vedayitaṃ. Saññāpaccayāpi vedayitaṃ, saññāvūpasamapaccayāpi vedayitaṃ.

Chando ca avūpasanto hoti, vitakko ca avūpasanto hoti, saññā ca avūpasantā hoti, tappaccayāpi vedayitaṃ. Chando ca vūpasanto hoti, vitakko ca avūpasanto hoti, saññā ca avūpasantā hoti, tappaccayāpi vedayitaṃ. Chando ca vūpasanto hoti, vitakko ca vūpasanto hoti, saññā ca avūpasantā hoti, tappaccayāpi vedayitaṃ. Chando ca vūpasanto hoti, vitakko ca vūpasanto hoti, saññā ca vūpasantā hoti, tappaccayāpi vedayitaṃ. Appattassa pattiyā atthi āsavaṃ, tasmimpi ṭhāne anuppatte tappaccayāpi vedayitaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “samodahane paññā padesavihāre ñāṇaṃ”.

Padesavihārañāṇaniddeso tecattālīsamo.

Chavivaṭṭañāṇaniddeso

95

Kathaṃ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ? Nekkhammādhipatattā paññā kāmacchandato saññāya vivaṭṭatī ti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Abyāpādādhipatattā paññā byāpādato saññāya vivaṭṭatī ti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Ālokasaññādhipatattā paññā thinamiddhato saññāya vivaṭṭatī ti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Avikkhepādhipatattā paññā uddhaccato saññāya vivaṭṭatī ti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Dhammavavatthānādhipatattā paññā vicikicchāya saññāya vivaṭṭatī ti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Ñāṇādhipatattā paññā avijjāya saññāya vivaṭṭatī ti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Pāmojjādhipatattā paññā aratiyā saññāya vivaṭṭatī ti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Paṭhamajjhānādhipatattā paññā nīvaraṇehi saññāya vivaṭṭatī ti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ…pe… arahattamaggādhipatattā paññā sabbakilesehi saññāya vivaṭṭatī ti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “adhipatattā paññā saññāvivaṭṭe ñāṇaṃ”.

96

Kathaṃ nānatte paññā cetovivaṭṭe ñāṇaṃ? Kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ. Nekkhammekattaṃ cetayato kāmacchandato cittaṃ vivaṭṭatī ti – nānatte paññā cetovivaṭṭe ñāṇaṃ. Byāpādo nānattaṃ, abyāpādo ekattaṃ. Abyāpādekattaṃ cetayato byāpādato cittaṃ vivaṭṭatī ti – nānatte paññā cetovivaṭṭe ñāṇaṃ. Thinamiddhaṃ nānattaṃ, ālokasaññā ekattaṃ. Ālokasaññekattaṃ cetayato thinamiddhato cittaṃ vivaṭṭatī ti – nānatte paññā cetovivaṭṭe ñāṇaṃ…pe… sabbakilesā nānattaṃ, arahattamaggo ekattaṃ. Arahattamaggekattaṃ cetayato sabbakilesehi cittaṃ vivaṭṭatī ti – nānatte paññā cetovivaṭṭe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “nānatte paññā cetovivaṭṭe ñāṇaṃ”.

97

Kathaṃ adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ? Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātī ti – adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ. Byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭṭhātī ti – adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ adhiṭṭhātī ti – adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ…pe… sabbakilese pajahanto arahattamaggavasena cittaṃ adhiṭṭhātī ti – adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ”.

98

Kathaṃ suññate paññā ñāṇavivaṭṭe ñāṇaṃ? “Cakkhu suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā” ti yathābhūtaṃ jānato passato cakkhābhinivesato ñāṇaṃ vivaṭṭatī ti – suññate paññā ñāṇavivaṭṭe ñāṇaṃ. “Sotaṃ suññaṃ…pe… ghānaṃ suññaṃ… jivhā suññā… kāyo suñño… mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā” ti yathābhūtaṃ jānato passato manābhinivesato ñāṇaṃ vivaṭṭatī ti – suññate paññā ñāṇavivaṭṭe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “suññate paññā ñāṇavivaṭṭe ñāṇaṃ”.

99

Kathaṃ vosagge paññā vimokkhavivaṭṭe ñāṇaṃ? Nekkhammena kāmacchandaṃ vosajjatī ti – vosagge paññā vimokkhavivaṭṭe ñāṇaṃ. Abyāpādena byāpādaṃ vosajjatī ti – vosagge paññā vimokkhavivaṭṭe ñāṇaṃ. Ālokasaññāya thinamiddhaṃ vosajjatī ti – vosagge paññā vimokkhavivaṭṭe ñāṇaṃ. Avikkhepena uddhaccaṃ vosajjatī ti – vosagge paññā vimokkhavivaṭṭe ñāṇaṃ. Dhammavavatthānena vicikicchaṃ vosajjatī ti – vosagge paññā vimokkhavivaṭṭe ñāṇaṃ…pe… arahattamaggena sabbakilese vosajjatī ti – vosagge paññā vimokkhavivaṭṭe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “vosagge paññā vimokkhavivaṭṭe ñāṇaṃ”.

100

Kathaṃ tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ? Dukkhassa pīḷanaṭṭhaṃ saṅkhataṭṭhaṃ santāpaṭṭhaṃ vipariṇāmaṭṭhaṃ parijānanto vivaṭṭatī ti – tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ. Samudayassa āyūhanaṭṭhaṃ nidānaṭṭhaṃ saññogaṭṭhaṃ palibodhaṭṭhaṃ pajahanto vivaṭṭatī ti – tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ. Nirodhassa nissaraṇaṭṭhaṃ vivekaṭṭhaṃ asaṅkhataṭṭhaṃ amataṭṭhaṃ sacchikaronto vivaṭṭatī ti – tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ. Maggassa niyyānaṭṭhaṃ hetuṭṭhaṃ dassanaṭṭhaṃ ādhipateyyaṭṭhaṃ bhāvento vivaṭṭatī ti – tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ.

Saññāvivaṭṭo, cetovivaṭṭo, cittavivaṭṭo, ñāṇavivaṭṭo, vimokkhavivaṭṭo, saccavivaṭṭo. Sañjānanto vivaṭṭatī ti – saññāvivaṭṭo. Cetayanto vivaṭṭatī ti – cetovivaṭṭo. Vijānanto vivaṭṭatī ti – cittavivaṭṭo. Ñāṇaṃ karonto vivaṭṭatī ti – ñāṇavivaṭṭo. Vosajjanto vivaṭṭatī ti – vimokkhavivaṭṭo. Tathaṭṭhe vivaṭṭatī ti – saccavivaṭṭo.

Yattha saññāvivaṭṭo, tattha cetovivaṭṭo. Yattha cetovivaṭṭo, tattha saññāvivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo tattha cittavivaṭṭo. Yattha cittavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo, tattha ñāṇavivaṭṭo. Yattha ñāṇavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo, tattha vimokkhavivaṭṭo. Yattha vimokkhavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo, tattha saccavivaṭṭo. Yattha saccavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ”.

Chavivaṭṭañāṇaniddeso navacattālīsamo.

Iddhividhañāṇaniddeso

101

Kathaṃ kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ? Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti, muduṃ karoti kammaniyaṃ. So imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā muduṃ karitvā kammaniyaṃ kāyampi citte samodahati, cittampi kāye samodahati, kāyavasena cittaṃ pariṇāmeti, cittavasena kāyaṃ pariṇāmeti, kāyavasena cittaṃ adhiṭṭhāti, cittavasena kāyaṃ adhiṭṭhāti; kāyavasena cittaṃ pariṇāmetvā cittavasena kāyaṃ pariṇāmetvā kāyavasena cittaṃ adhiṭṭhahitvā cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññañca lahusaññañca kāye okkamitvā viharati. So tathābhāvitena cittena parisuddhena pariyodātena iddhividhañāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti.

102

Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karoti, seyyathāpi udake; udakepi abhijjamāne gacchati, seyyathāpi pathaviyaṃ ; ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati; yāva brahmalokāpi kāyena vasaṃ vatteti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ”.

Iddhividhañāṇaniddeso paññāsamo.

Sotadhātuvisuddhiñāṇaniddeso

103

Kathaṃ vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhaṇe paññā sotadhātuvisuddhiñāṇaṃ ? Idha bhikkhu chandasamādhi…pe… vīriyasamādhi… cittasamādhi… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti, muduṃ karoti kammaniyaṃ. So imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā, muduṃ karitvā kammaniyaṃ dūrepi saddānaṃ saddanimittaṃ manasi karoti, santikepi saddānaṃ saddanimittaṃ manasi karoti, oḷārikānampi saddānaṃ saddanimittaṃ manasi karoti, sukhumānampi saddānaṃ saddanimittaṃ manasi karoti, saṇhasaṇhānampi saddānaṃ saddanimittaṃ manasi karoti, puratthimāyapi disāya saddānaṃ saddanimittaṃ manasi karoti, pacchimāyapi disāya saddānaṃ saddanimittaṃ manasi karoti, uttarāyapi disāya saddānaṃ saddanimittaṃ manasi karoti, dakkhiṇāyapi disāya saddānaṃ saddanimittaṃ manasi karoti, puratthimāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti, pacchimāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti, uttarāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti, dakkhiṇāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti, heṭṭhimāyapi disāya saddānaṃ saddanimittaṃ manasi karoti, uparimāyapi disāya saddānaṃ saddanimittaṃ manasi karoti. So tathābhāvitena cittena parisuddhena pariyodātena sotadhātuvisuddhiñāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti – dibbe ca mānuse ca ye dūre santike ca. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhaṇe paññā sotadhātuvisuddhiñāṇaṃ”.

Sotadhātuvisuddhiñāṇaniddeso ekapaññāsamo.

Cetopariyañāṇaniddeso

104

Kathaṃ tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyāpariyogāhaṇe paññā cetopariyañāṇaṃ? Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti, muduṃ karoti kammaniyaṃ. So imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā, muduṃ karitvā kammaniyaṃ evaṃ pajānāti – “idaṃ rūpaṃ somanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ domanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ upekkhindriyasamuṭṭhita”nti. So tathābhāvitena cittena parisuddhena pariyodātena cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti – sarāgaṃ vā cittaṃ “sarāgaṃ citta”nti pajānāti, vītarāgaṃ vā cittaṃ “vītarāgaṃ citta”nti pajānāti, sadosaṃ vā cittaṃ…pe… vītadosaṃ vā cittaṃ… samohaṃ vā cittaṃ… vītamohaṃ vā cittaṃ… saṃkhittaṃ vā cittaṃ… vikkhittaṃ vā cittaṃ… mahaggataṃ vā cittaṃ… amahaggataṃ vā cittaṃ… sauttaraṃ vā cittaṃ… anuttaraṃ vā cittaṃ… samāhitaṃ vā cittaṃ… asamāhitaṃ vā cittaṃ… vimuttaṃ vā cittaṃ… avimuttaṃ vā cittaṃ “avimuttaṃ cittanti pajānāti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyāpariyogāhaṇe paññā cetopariyañāṇaṃ”.

Cetopariyañāṇaniddeso dvepaññāsamo.

Pubbenivāsānussatiñāṇaniddeso

105

Kathaṃ paccayapavattānaṃ dhammānaṃ nānattekattakammavipphāravasena pariyogāhaṇe paññā pubbenivāsānussatiñāṇaṃ? Idha bhikkhu chandasamādhi…pe… muduṃ karitvā kammaniyaṃ evaṃ pajānāti – “imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti; evametassa kevalassa dukkhakkhandhassa samudayo hoti”.

So tathābhāvitena cittena parisuddhena pariyodātena pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo, jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evama āyupariyanto, so tato cuto idhūpapanno” ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “paccayapavattānaṃ dhammānaṃ nānattekattakammavipphāravasena pariyogāhaṇe paññā pubbenivāsānussatiñāṇaṃ”.

Pubbenivāsānussatiñāṇaniddeso tepaññāsamo.

Dibbacakkhuñāṇaniddeso

106

Kathaṃ obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ? Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti, muduṃ karoti kammaniyaṃ. So imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā, muduṃ karitvā kammaniyaṃ ālokasaññaṃ manasi karoti, divāsaññaṃ adhiṭṭhāti – “yathā divā tathā rattiṃ, yathā rattiṃ tathā divā”. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. So tathābhāvitena cittena parisuddhena pariyodātena sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena, satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti – “ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā ariyānaṃ anupavādakā, sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā” ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ”.

Dibbacakkhuñāṇaniddeso catupaññāsamo.

Āsavakkhayañāṇaniddeso

107

Kathaṃ catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasibhāvatā paññā āsavānaṃ khaye ñāṇaṃ? Katamesaṃ tiṇṇannaṃ indriyānaṃ? Anaññātaññassāmītindriyassa aññindriyassa aññātāvindriyassa.

Anaññātaññassāmītindriyaṃ kati ṭhānāni gacchati, aññindriyaṃ kati ṭhānāni gacchati, aññātāvindriyaṃ kati ṭhānāni gacchati? Anaññātaññassāmītindriyaṃ ekaṃ ṭhānaṃ gacchati – sotāpattimaggaṃ. Aññindriyaṃ cha ṭhānāni gacchati – sotāpattiphalaṃ, sakadāgāmimaggaṃ, sakadāgāmiphalaṃ, anāgāmimaggaṃ, anāgāmiphalaṃ, arahattamaggaṃ. Aññātāvindriyaṃ ekaṃ ṭhānaṃ gacchati – arahattaphalaṃ.

Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, vīriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Sotāpattimaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva kusalā honti, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apacayagāmino honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti. Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca.

Sotāpattiphalakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, vīriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Sotāpattiphalakkhaṇe jātā dhammā sabbeva abyākatā honti, ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva anāsavā honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti. Sotāpattiphalakkhaṇe aññindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca.

Sakadāgāmimaggakkhaṇe …pe… sakadāgāmiphalakkhaṇe…pe… anāgāmimaggakkhaṇe…pe… anāgāmiphalakkhaṇe…pe… arahattamaggakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti…pe… jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Arahattamaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva kusalā honti, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apacayagāmino honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti. Arahattamaggakkhaṇe aññindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca.

Arahattaphalakkhaṇe aññātāvindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, vīriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Arahattaphalakkhaṇe jātā dhammā sabbeva abyākatā honti, ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva anāsavā honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti. Arahattaphalakkhaṇe aññātāvindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca. Iti imāni aṭṭhaṭṭhakāni catusaṭṭhi honti.

Āsavā ti katame te āsavā? Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Katthete āsavā khīyanti? Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati. Etthete āsavā khīyanti. Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati. Etthete āsavā khīyanti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasibhāvatā paññā āsavānaṃ khaye ñāṇaṃ”.

Āsavakkhayañāṇaniddeso pañcapaññāsamo.

Saccañāṇacatukkadvayaniddeso

108

Kathaṃ pariññaṭṭhe paññā dukkhe ñāṇaṃ, pahānaṭṭhe paññā samudaye ñāṇaṃ, sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ, bhāvanaṭṭhe paññā magge ñāṇaṃ? Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho pariññātaṭṭho; samudayassa āyūhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho pahānaṭṭho; nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho sacchikiriyaṭṭho; maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho bhāvanaṭṭho. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “pariññaṭṭhe paññā dukkhe ñāṇaṃ, pahānaṭṭhe paññā samudaye ñāṇaṃ, sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ, bhāvanaṭṭhe paññā magge ñāṇaṃ”.

109

Kathaṃ dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ? Maggasamaṅgissa ñāṇaṃ dukkhe petaṃ ñāṇaṃ, dukkhasamudaye petaṃ ñāṇaṃ, dukkhanirodhe petaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya petaṃ ñāṇaṃ.

Tattha katamaṃ dukkhe ñāṇaṃ? Dukkhaṃ ārabbha yā uppajjati paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati dukkhe ñāṇaṃ. Dukkhasamudayaṃ ārabbha…pe… dukkhanirodhaṃ ārabbha…pe… dukkhanirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ”.

Saccañāṇacatukkadvayaniddeso tesaṭṭhimo.

Suddhikapaṭisambhidāñāṇaniddeso

110

Kathaṃ atthapaṭisambhide ñāṇaṃ, dhammapaṭisambhide ñāṇaṃ, niruttipaṭisambhide ñāṇaṃ, paṭibhānapaṭisambhide ñāṇaṃ? Atthesu ñāṇaṃ atthapaṭisambhidā, dhammesu ñāṇaṃ dhammapaṭisambhidā, niruttīsu ñāṇaṃ niruttipaṭisambhidā, paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. Atthanānatte paññā atthapaṭisambhide ñāṇaṃ, dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ, niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ, atthavavatthāne paññā atthapaṭisambhide ñāṇaṃ, dhammavavatthāne paññā dhammapaṭisambhide ñāṇaṃ niruttivavatthāne paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānavavatthāne paññā paṭibhānapaṭisambhide ñāṇaṃ.

Atthasallakkhaṇe paññā atthapaṭisambhide ñāṇaṃ, dhammasallakkhaṇe paññā dhammapaṭisambhide ñāṇaṃ, niruttisallakkhaṇe paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānasallakkhaṇe paññā paṭibhānapaṭisambhide ñāṇaṃ. Atthūpalakkhaṇe paññā atthapaṭisambhide ñāṇaṃ, dhammūpalakkhaṇe paññā dhammapaṭisambhide ñāṇaṃ, niruttūpalakkhaṇe paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānūpalakkhaṇe paññā paṭibhānapaṭisambhide ñāṇaṃ.

Atthappabhede paññā atthapaṭisambhide ñāṇaṃ, dhammappabhede paññā dhammapaṭisambhide ñāṇaṃ, niruttippabhede paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānappabhede paññā paṭibhānapaṭisambhide ñāṇaṃ. Atthappabhāvane paññā atthapaṭisambhide ñāṇaṃ, dhammappabhāvane paññā dhammapaṭisambhide ñāṇaṃ, niruttippabhāvane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānappabhāvane paññā paṭibhānapaṭisambhide ñāṇaṃ.

Atthajotane paññā atthapaṭisambhide ñāṇaṃ, dhammajotane paññā dhammapaṭisambhide ñāṇaṃ, niruttijotane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānajotane paññā paṭibhānapaṭisambhide ñāṇaṃ. Atthavirocane paññā atthapaṭisambhide ñāṇaṃ, dhammavirocane paññā dhammapaṭisambhide ñāṇaṃ, niruttivirocane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānavirocane paññā paṭibhānapaṭisambhide ñāṇaṃ. Atthappakāsane paññā atthapaṭisambhide ñāṇaṃ, dhammappakāsane paññā dhammapaṭisambhide ñāṇaṃ, niruttippakāsane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānappakāsane paññā paṭibhānapaṭisambhide ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – “atthapaṭisambhide ñāṇaṃ, dhammapaṭisambhide ñāṇaṃ, niruttipaṭisambhide ñāṇaṃ, paṭibhānapaṭisambhide ñāṇaṃ”.

Suddhikapaṭisambhidāñāṇaniddeso sattasaṭṭhimo.

Indriyaparopariyattañāṇaniddeso

111

Katamaṃ tathāgatassa indriyaparopariyatta ñāṇaṃ? Idha tathāgato satte passati apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvino.

Apparajakkhe mahārajakkhe ti saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhavīriyo puggalo apparajakkho, kusīto puggalo mahārajakkho. Upaṭṭhitassati puggalo apparajakkho, muṭṭhassati puggalo mahārajakkho. Samāhito puggalo apparajakkho, asamāhito puggalo mahārajakkho. Paññavā puggalo apparajakkho, duppañño puggalo mahārajakkho.

Tikkhindriye mudindriye ti saddho puggalo tikkhindriyo, assaddho puggalo mudindriyo. Āraddhavīriyo puggalo tikkhindriyo, kusīto puggalo mudindriyo. Upaṭṭhitassati puggalo tikkhindriyo, muṭṭhassati puggalo mudindriyo. Samāhito puggalo tikkhindriyo, asamāhito puggalo mudindriyo. Paññavā puggalo tikkhindriyo, duppañño puggalo mudindriyo.

Svākāre dvākāre ti saddho puggalo svākāro, assaddho puggalo dvākāro. Āraddhavīriyo puggalo svākāro, kusīto puggalo dvākāro. Upaṭṭhitassati puggalo svākāro, muṭṭhassati puggalo dvākāro. Samāhito puggalo svākāro, asamāhito puggalo dvākāro. Paññavā puggalo svākāro, duppañño puggalo dvākāro.

Suviññāpaye duviññāpaye ti saddho puggalo suviññāpayo, assaddho puggalo duviññāpayo. Āraddhavīriyo puggalo suviññāpayo, kusīto puggalo duviññāpayo. Upaṭṭhitassati puggalo suviññāpayo, muṭṭhassati puggalo duviññāpayo. Samāhito puggalo suviññāpayo, asamāhito puggalo duviññāpayo. Paññavā puggalo suviññāpayo, duppañño puggalo duviññāpayo.

Appekacce paralokavajjabhayadassāvino, appekacce na paralokavajjabhayadassāvino ti saddho puggalo paralokavajjabhayadassāvī, assaddho puggalo na paralokavajjabhayadassāvī. Āraddhavīriyo puggalo paralokavajjabhayadassāvī, kusīto puggalo na paralokavajjabhayadassāvī. Upaṭṭhitassati puggalo paralokavajjabhayadassāvī, muṭṭhassati puggalo na paralokavajjabhayadassāvī. Samāhito puggalo paralokavajjabhayadassāvī, asamāhito puggalo na paralokavajjabhayadassāvī. Paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī.

112

Loko ti – khandhaloko, dhātuloko, āyatanaloko, vipattibhavaloko, vipattisambhavaloko, sampattibhavaloko, sampattisambhavaloko.

Eko loko – sabbe sattā āhāraṭṭhitikā. Dve lokā – nāmañca, rūpañca. Tayo lokā – tisso vedanā. Cattāro lokā – cattāro āhārā. Pañca lokā – pañcupādānakkhandhā. Cha lokā – cha ajjhattikāni āyatanāni. Satta lokā – satta viññāṇaṭṭhitiyo. Aṭṭha lokā – aṭṭha lokadhammā. Nava lokā – nava sattāvāsā. Dasa lokā – dasāyatanāni. Dvādasalokā – dvādasāyatanāni. Aṭṭhārasa lokā – aṭṭhārasa dhātuyo.

Vajjan ti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā. Iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāti paṭivijjhati – idaṃ tathāgatassa indriyaparopariyatte ñāṇaṃ.

Indriyaparopariyattañāṇaniddeso aṭṭhasaṭṭhimo.

Āsayānusayañāṇaniddeso

113

Katamaṃ tathāgatassa sattānaṃ āsayānusaye ñāṇaṃ? Idha tathāgato sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, bhabbābhabbe satte pajānāti. Katamo sattānaṃ āsayo? “Sassato loko” ti vā, “asassato loko” ti vā, “antavā loko” ti vā, “anantavā loko” ti vā, “taṃ jīvaṃ taṃ sarīra”nti vā, “aññaṃ jīvaṃ aññaṃ sarīra”nti vā, “hoti tathāgato paraṃ maraṇā” ti vā, “na hoti tathāgato paraṃ maraṇā” ti vā, “hoti ca na ca hoti tathāgato paraṃ maraṇā” ti vā, “neva hoti na na hoti tathāgato paraṃ maraṇā” ti vā. Iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vā.

Ete vā pana ubho ante anupagamma idappaccayatāpaṭiccasamuppannesu dhammesu anulomikā khanti paṭiladdhā hoti, yathābhūtaṃ vā ñāṇaṃ. Kāmaṃ sevantaññeva jānāti – “ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto” ti. Kāmaṃ sevantaññeva jānāti – “ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto” ti. Nekkhammaṃ sevantaññeva jānāti – “ayaṃ puggalo (nekkhammagaruko nekkhammāsayo nekkhammādhimutto” ti. Nekkhammaṃ sevantaññeva jānāti – “ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto” ti. Byāpādaṃ sevantaññeva jānāti) – “ayaṃ puggalo byāpādagaruko byāpādāsayo byāpādādhimutto” ti. Byāpādaṃ sevantaññeva jānāti – “ayaṃ puggalo (abyāpādagaruko abyāpādāsayo abyāpādādhimutto” ti. Abyāpādaṃ sevantaññeva jānāti – “ayaṃ puggalo abyāpādagaruko abyāpādāsayo abyāpādādhimutto” ti. Abyāpādaṃ sevantaññeva jānāti – “ayaṃ puggalo byāpādagaruko byāpādāsayo byāpādādhimutto” ti. Thinamiddhaṃ sevantaññeva jānāti) – “ayaṃ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto” ti. Thinamiddhaṃ sevantaññeva jānāti – “ayaṃ puggalo ālokasaññāgaruko ālokasaññāsayo ālokasaññādhimutto” ti. Ālokasaññaṃ sevantaññeva jānāti – “ayaṃ puggalo (ālokasaññāgaruko ālokasaññāsayo ālokasaññādhimutto” ti. Ālokasaññaṃ sevantaññeva jānāti – “ayaṃ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto” ti.) Ayaṃ sattānaṃ āsayo.

114

Katamo ca sattānaṃ anusayo? Sattānusayā – kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo. Yaṃ loke piyarūpaṃ sātarūpaṃ, ettha sattānaṃ kāmarāgānusayo anuseti. Yaṃ loke appiyarūpaṃ asātarūpaṃ, ettha sattānaṃ paṭighānusayo anuseti. Iti imesu dvīsu dhammesu avijjā anupatitā, tadekaṭṭho māno ca diṭṭhi ca vicikicchā ca daṭṭhabbā. Ayaṃ sattānaṃ anusayo.

Katamañca sattānaṃ caritaṃ? Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro parittabhūmako vā mahābhūmako vā. Idaṃ sattānaṃ caritaṃ.

115

Katamā ca sattānaṃ adhimutti? Santi sattā hīnādhimuttikā, santi sattā paṇītādhimuttikā. Hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti. Paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti. Atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu; paṇītādhimuttikā sattā paṇītādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu. Anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti; paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissanti. Ayaṃ sattānaṃ adhimutti.

Katame sattā abhabbā? Ye te sattā kammāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, assaddhā acchandikā duppaññā, abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ – ime te sattā abhabbā.

Katame sattā bhabbā? Ye te sattā na kammāvaraṇena samannāgatā, na kilesāvaraṇena samannāgatā, na vipākāvaraṇena samannāgatā, saddhā chandikā paññavanto, bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ – ime te sattā bhabbā. Idaṃ tathāgatassa sattānaṃ āsayānusaye ñāṇaṃ.

Āsayānusayañāṇaniddeso navasaṭṭhimo.

Yamakapāṭihīrañāṇaniddeso

116

Katamaṃ tathāgatassa yamakapāṭihīre ñāṇaṃ? Idha tathāgato yamakapāṭihīraṃ karoti asādhāraṇaṃ sāvakehi. Uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati; heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati; puratthimakāyato aggikkhandho pavattati, pacchimakāyato udakadhārā pavattati; pacchimakāyato aggikkhandho pavattati, puratthimakāyato udakadhārā pavattati; dakkhiṇaakkhito aggikkhandho pavattati, vāmaakkhito udakadhārā pavattati; vāmaakkhito aggikkhandho pavattati, dakkhiṇaakkhito udakadhārā pavattati; dakkhiṇakaṇṇasotato aggikkhandho pavattati, vāmakaṇṇasotato udakadhārā pavattati; vāmakaṇṇasotato aggikkhandho pavattati, dakkhiṇakaṇṇasotato udakadhārā pavattati; dakkhiṇanāsikāsotato aggikkhandho pavattati, vāmanāsikāsotato udakadhārā pavattati; vāmanāsikāsotato aggikkhandho pavattati, dakkhiṇanāsikāsotato udakadhārā pavattati; dakkhiṇaaṃsakūṭato aggikkhandho pavattati, vāmaaṃsakūṭato udakadhārā pavattati; vāmaaṃsakūṭato aggikkhandho pavattati, dakkhiṇaaṃsakūṭato udakadhārā pavattati; dakkhiṇahatthato aggikkhandho pavattati, vāmahatthato udakadhārā pavattati; vāmahatthato aggikkhandho pavattati, dakkhiṇahatthato udakadhārā pavattati; dakkhiṇapassato aggikkhandho pavattati, vāmapassato udakadhārā pavattati; vāmapassato aggikkhandho pavattati, dakkhiṇapassato udakadhārā pavattati; dakkhiṇapādato aggikkhandho pavattati, vāmapādato udakadhārā pavattati; vāmapādato aggikkhandho pavattati, dakkhiṇapādato udakadhārā pavattati; aṅgulaṅgulehi aggikkhandho pavattati, aṅgulantarikāhi udakadhārā pavattati; aṅgulantarikāhi aggikkhandho pavattati, aṅgulaṅgulehi udakadhārā pavattati; ekekalomato aggikkhandho pavattati, ekekalomato udakadhārā pavattati; lomakūpato lomakūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattati.

Channaṃ vaṇṇānaṃ – nīlānaṃ, pītakānaṃ, lohitakānaṃ, odātānaṃ, mañjiṭṭhānaṃ, pabhassarānaṃ bhagavā caṅkamati, nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Bhagavā tiṭṭhati, nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappeti. Bhagavā nisīdati, nimmito caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti. Bhagavā seyyaṃ kappeti, nimmito caṅkamati vā tiṭṭhati vā nisīdati vā. Nimmito caṅkamati, bhagavā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Nimmito tiṭṭhati, bhagavā caṅkamati vā nisīdati vā seyyaṃ vā kappeti. Nimmito nisīdati, bhagavā caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti. Nimmito seyyaṃ kappeti, bhagavā caṅkamati vā tiṭṭhati vā nisīdati vā. Idaṃ tathāgatassa yamakapāṭihīre ñāṇaṃ.

Yamakapāṭihīrañāṇaniddeso sattatimo.

Mahākaruṇāñāṇaniddeso

117

Katamaṃ tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṃ? Bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Āditto lokasannivāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Uyyutto lokasannivāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Payāto lokasannivāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Kummaggappaṭipanno lokasannivāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Upanīyati loko addhuvoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Atāṇo loko anabhissaroti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Assako loko, sabbaṃ pahāya gamanīyanti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Ūno loko atīto taṇhādāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Atāyano lokasannivāsoti – passantānaṃ…pe… aleṇo lokasannivāsoti – passantānaṃ …pe… asaraṇo lokasannivāsoti – passantānaṃ…pe… asaraṇībhūto lokasannivāsoti – passantānaṃ…pe….

Uddhato loko avūpasantoti – passantānaṃ…pe… sasallo lokasannivāso, viddho puthusallehi; tassa natthañño koci sallānaṃ uddhatā, aññatra mayāti – passantānaṃ…pe… avijjandhakārāvaraṇo lokasannivāso aṇḍabhūto kilesapañjarapakkhitto; tassa natthañño koci ālokaṃ dassetā, aññatra mayāti – passantānaṃ…pe… avijjāgato lokasannivāso aṇḍabhūto pariyonaddho tantākulakajāto kulāgaṇḍikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatī ti – passantānaṃ…pe… avijjāvisadosasaṃlitto lokasannivāso kilesakalalībhūtoti – passantānaṃ…pe… rāgadosamohajaṭājaṭito lokasannivāso; tassa natthañño koci jaṭaṃ vijaṭetā, aññatra mayāti – passantānaṃ…pe….

Taṇhāsaṅghāṭapaṭimukko lokasannivāsoti – passantānaṃ…pe… taṇhājālena otthaṭo lokasannivāsoti – passantānaṃ…pe… taṇhāsotena vuyhati lokasannivāsoti – passantānaṃ…pe… taṇhāsaññojanena saññutto lokasannivāsoti – passantānaṃ…pe… taṇhānusayena anusaṭo lokasannivāsoti – passantānaṃ…pe… taṇhāsantāpena santappati lokasannivāsoti – passantānaṃ…pe… taṇhāpariḷāhena pariḍayhati lokasannivāsoti – passantānaṃ…pe….

Diṭṭhisaṅghāṭapaṭimukko lokasannivāsoti – passantānaṃ…pe… diṭṭhijālena otthaṭo lokasannivāsoti – passantānaṃ…pe… diṭṭhisotena vuyhati lokasannivāsoti – passantānaṃ…pe… diṭṭhisaññojanena saññutto lokasannivāsoti – passantānaṃ…pe… diṭṭhānusayena anusaṭo lokasannivāsoti – passantānaṃ…pe… diṭṭhisantāpena santappati lokasannivāsoti – passantānaṃ…pe… diṭṭhipariḷāhena pariḍayhati lokasannivāsoti – passantānaṃ…pe….

Jātiyā anugato lokasannivāsoti – passantānaṃ…pe… jarāya anusaṭo lokasannivāsoti – passantānaṃ…pe… byādhinā abhibhūto lokasannivāsoti – passantānaṃ …pe… maraṇena abbhāhato lokasannivāsoti – passantānaṃ…pe… dukkhe patiṭṭhito lokasannivāsoti – passantānaṃ…pe….

Taṇhāya uḍḍito lokasannivāsoti – passantānaṃ…pe… jarāpākāraparikkhitto lokasannivāsoti – passantānaṃ…pe… maccupāsena parikkhitto lokasannivāsoti – passantānaṃ…pe… mahābandhanabandho lokasannivāso – rāgabandhanena dosabandhanena mohabandhanena mānabandhanena diṭṭhibandhanena kilesabandhanena duccaritabandhanena; tassa natthañño koci bandhanaṃ mocetā, aññatra mayāti – passantānaṃ…pe… mahāsambādhappaṭipanno lokasannivāso; tassa natthañño koci okāsaṃ dassetā, aññatra mayāti – passantānaṃ… mahāpalibodhena palibuddho lokasannivāso; tassa natthañño koci palibodhaṃ chetā, aññatra mayāti – passantānaṃ…pe… mahāpapāte patito lokasannivāso; tassa natthañño koci papātā uddhatā, aññatra mayāti – passantānaṃ…pe… mahākantārappaṭipanno lokasannivāso; tassa natthañño koci kantāraṃ tāretā, aññatra mayāti – passantānaṃ…pe… mahāsaṃsārappaṭipanno lokasannivāso; tassa natthañño koci saṃsārā mocetā, aññatra mayāti – passantānaṃ…pe… mahāvidugge samparivattati lokasannivāso; tassa natthañño koci viduggā uddhatā, aññatra mayāti – passantānaṃ…pe… mahāpalipe palipanno lokasannivāso ; tassa natthañño koci palipā uddhatā, aññatra mayāti – passantānaṃ…pe….

Abbhāhato lokasannivāsoti – passantānaṃ…pe… āditto lokasannivāso – rāgagginā dosagginā mohagginā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; tassa natthañño koci nibbāpetā, aññatra mayāti – passantānaṃ…pe… unnītako lokasannivāso haññati niccamatāṇo pattadaṇḍo takkaroti – passantānaṃ…pe… vajjabandhanabaddho lokasannivāso āghātanapaccupaṭṭhito; tassa natthañño koci bandhanaṃ mocetā, aññatra mayāti – passantānaṃ…pe… anātho lokasannivāso paramakāruññappatto; tassa natthañño koci tāyetā, aññatra mayāti – passantānaṃ…pe… dukkhābhitunno lokasannivāso cirarattaṃ pīḷitoti – passantānaṃ…pe… gadhito lokasannivāso niccaṃ pipāsitoti – passantānaṃ…pe….

Andho lokasannivāso acakkhukoti – passantānaṃ…pe… hatanetto lokasannivāso apariṇāyakoti – passantānaṃ…pe… vipathapakkhando lokasannivāso añjasāparaddho; tassa natthañño koci ariyapathaṃ ānetā, aññatra mayāti – passantānaṃ…pe… mahoghapakkhando lokasannivāso; tassa natthañño koci oghā uddhatā, aññatra mayāti – passantānaṃ…pe….

118

Dvīhi diṭṭhigatehi pariyuṭṭhito lokasannivāsoti – passantānaṃ…pe… tīhi duccaritehi vippaṭipanno lokasannivāsoti – passantānaṃ…pe… catūhi yogehi yutto lokasannivāso catuyogayojitoti – passantānaṃ…pe… catūhi ganthehi ganthito lokasannivāsoti – passantānaṃ…pe… catūhi upādānehi upādiyati lokasannivāsoti – passantānaṃ…pe… pañcagatisamāruḷho lokasannivāsoti – passantānaṃ…pe… pañcahi kāmaguṇehi rajjati lokasannivāsoti – passantānaṃ…pe… pañcahi nīvaraṇehi otthaṭo lokasannivāsoti – passantānaṃ…pe… chahi vivādamūlehi vivadati lokasannivāsoti – passantānaṃ…pe… chahi taṇhākāyehi rajjati lokasannivāsoti – passantānaṃ…pe… chahi diṭṭhigatehi pariyuṭṭhito lokasannivāsoti – passantānaṃ …pe… sattahi anusayehi anusaṭo lokasannivāsoti – passantānaṃ…pe… sattahi saññojanehi saññutto lokasannivāsoti – passantānaṃ…pe… sattahi mānehi unnato lokasannivāsoti – passantānaṃ…pe… aṭṭhahi lokadhammehi samparivattati lokasannivāsoti – passantānaṃ…pe… aṭṭhahi micchattehi niyyāto lokasannivāsoti – passantānaṃ…pe… aṭṭhahi purisadosehi dussati lokasannivāsoti – passantānaṃ…pe… navahi āghātavatthūhi āghātito lokasannivāsoti – passantānaṃ …pe… navavidhamānehi unnato lokasannivāsoti – passantānaṃ…pe… navahi taṇhāmūlakehi dhammehi rajjati lokasannivāsoti – passantānaṃ…pe… dasahi kilesavatthūhi kilissati lokasannivāsoti – passantānaṃ…pe… dasahi āghātavatthūhi āghātito lokasannivāsoti – passantānaṃ…pe… dasahi akusalakammapathehi samannāgato lokasannivāsoti – passantānaṃ…pe… dasahi saññojanehi saññutto lokasannivāsoti – passantānaṃ…pe… dasahi micchattehi niyyāto lokasannivāsoti – passantānaṃ…pe… dasavatthukāya micchādiṭṭhiyā samannāgato lokasannivāsoti – passantānaṃ…pe… dasavatthukāya antaggāhikāya diṭṭhiyā samannāgato lokasannivāsoti – passantānaṃ…pe… aṭṭhasatataṇhāpapañcasatehi papañcito lokasannivāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Dvāsaṭṭhiyā diṭṭhigatehi pariyuṭṭhito lokasannivāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

Ahañcamhi tiṇṇo, loko ca atiṇṇo ahaṃ camhi mutto, loko ca amutto; ahañcamhi danto, loko ca adanto; ahaṃ camhi santo, loko ca asanto; ahaṃ camhi assattho, loko ca anassattho; ahaṃ camhi parinibbuto, loko ca aparinibbuto; pahomi khvāhaṃ tiṇṇo tāretuṃ, mutto mocetuṃ, danto dametuṃ, santo sametuṃ, assattho assāsetuṃ, parinibbuto pare ca parinibbāpetunti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Idaṃ tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṃ.

Mahākaruṇāñāṇaniddeso ekasattatimo.

Sabbaññutañāṇaniddeso

119

Katamaṃ tathāgatassa sabbaññutaññāṇaṃ? Sabbaṃ saṅkhatamasaṅkhataṃ anavasesaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

120

Atītaṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Anāgataṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Paccuppannaṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Cakkhu ceva rūpā ca, evaṃ taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Sotañceva saddā ca…pe… ghānañceva gandhā ca… jivhā ceva rasā ca… kāyo ceva phoṭṭhabbā ca… mano ceva dhammā ca, evaṃ taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā aniccaṭṭhaṃ dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā rūpassa aniccaṭṭhaṃ dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā vedanāya…pe… yāvatā saññāya…pe… yāvatā saṅkhārānaṃ…pe… yāvatā viññāṇassa …pe… yāvatā cakkhussa…pe… jarāmaraṇassa aniccaṭṭhaṃ dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā abhiññāya abhiññaṭṭhaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā pariññāya pariññaṭṭhaṃ…pe… yāvatā pahānassa pahānaṭṭhaṃ…pe… yāvatā bhāvanāya bhāvanaṭṭhaṃ…pe… yāvatā sacchikiriyāya sacchikiriyaṭṭhaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā khandhānaṃ khandhaṭṭhaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā dhātūnaṃ dhātuṭṭhaṃ…pe… yāvatā āyatanānaṃ āyatanaṭṭhaṃ…pe… yāvatā saṅkhatānaṃ saṅkhataṭṭhaṃ…pe… yāvatā asaṅkhatassa asaṅkhataṭṭhaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā kusale dhamme, sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā akusale dhamme…pe… yāvatā abyākate dhamme… yāvatā kāmāvacare dhamme… yāvatā rūpāvacare dhamme… yāvatā arūpāvacare dhamme… yāvatā apariyāpanne dhamme, sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā dukkhassa dukkhaṭṭhaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā samudayassa samudayaṭṭhaṃ…pe… yāvatā nirodhassa nirodhaṭṭhaṃ…pe… yāvatā maggassa maggaṭṭhaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭhaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭhaṃ…pe… yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭhaṃ…pe… yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭhaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā indriyaparopariyattañāṇaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā sattānaṃ āsayānusaye ñāṇaṃ…pe… yāvatā yamakapāṭihīre ñāṇaṃ…pe… yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, taṃ sabbaṃ jānātī ti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

121

Na tassa addiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ.
Sabbaṃ abhiññāsi yadatthi neyyaṃ, tathāgato tena samantacakkhū ti.

Samantacakkhū ti kenaṭṭhena samantacakkhu? Cuddasa buddhañāṇāni. Dukkhe ñāṇaṃ buddhañāṇaṃ, dukkhasamudaye ñāṇaṃ buddhañāṇaṃ, dukkhanirodhe ñāṇaṃ buddhañāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ buddhañāṇaṃ, atthapaṭisambhide ñāṇaṃ buddhañāṇaṃ, dhammapaṭisambhide ñāṇaṃ buddhañāṇaṃ, niruttipaṭisambhide ñāṇaṃ buddhañāṇaṃ, paṭibhānapaṭisambhide ñāṇaṃ buddhañāṇaṃ, indriyaparopariyatte ñāṇaṃ buddhañāṇaṃ, sattānaṃ āsayānusaye ñāṇaṃ buddhañāṇaṃ, yamakapāṭihīre ñāṇaṃ buddhañāṇaṃ, mahākaruṇāsamāpattiyā ñāṇaṃ buddhañāṇaṃ, sabbaññutaññāṇaṃ buddhañāṇaṃ, anāvaraṇañāṇaṃ buddhañāṇaṃ – imāni cuddasa buddhañāṇāni. Imesaṃ cuddasannaṃ buddhañāṇānaṃ aṭṭha ñāṇāni sāvakasādhāraṇāni; cha ñāṇāni asādhāraṇāni sāvakehi.

Yāvatā dukkhassa dukkhaṭṭho, sabbo ñāto; aññāto dukkhaṭṭho natthīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā dukkhassa dukkhaṭṭho, sabbo ñāto, sabbo diṭṭho, sabbo vidito, sabbo sacchikato, sabbo phassito paññāya; aphassito paññāya dukkhaṭṭho natthīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā samudayassa samudayaṭṭho…pe… yāvatā nirodhassa nirodhaṭṭho… yāvatā maggassa maggaṭṭho…pe… yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho… yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho… yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho… yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho, sabbo ñāto, sabbo diṭṭho, sabbo vidito, sabbo sacchikato, sabbo phassito paññāya; aphassito paññāya paṭibhānapaṭisambhidaṭṭho natthīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā indriyaparopariyattañāṇaṃ…pe… yāvatā sattānaṃ āsayānusaye ñāṇaṃ… yāvatā yamakapāṭihīre ñāṇaṃ… yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ; sabba ñātaṃ, sabbaṃ diṭṭhaṃ, sabbaṃ viditaṃ, sabbaṃ sacchikataṃ, sabbaṃ phassitaṃ paññāya; aphassitaṃ paññāya mahākaruṇāsamāpattiyā ñāṇaṃ natthīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ ñātaṃ, sabbaṃ diṭṭhaṃ, sabbaṃ viditaṃ, sabbaṃ sacchikataṃ, sabbaṃ phassitaṃ paññāya; aphassitaṃ paññāya natthīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Na tassa addiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ;
Sabbaṃ abhiññāsi yadatthi neyyaṃ, tathāgato tena samantacakkhūti.

Sabbaññutañāṇaniddeso tesattatimo.

Ñāṇakathā niṭṭhitā.