Diṭṭhikathā
122
Kā diṭṭhi, kati diṭṭhiṭṭhānāni, kati diṭṭhipariyuṭṭhānāni, kati diṭṭhiyo, kati diṭṭhābhinivesā, katamo ?
- Kā diṭṭhī ti abhinivesaparāmāso diṭṭhi.
- Kati diṭṭhiṭṭhānānī ti aṭṭha diṭṭhiṭṭhānāni.
- Kati diṭṭhipariyuṭṭhānānī ti aṭṭhārasa diṭṭhipariyuṭṭhānāni.
- Kati diṭṭhiyo ti soḷasa diṭṭhiyo.
- Kati diṭṭhābhinivesā ti tīṇi sataṃ diṭṭhābhinivesā.
- Katamo diṭṭhiṭṭhānasamugghāto ti sotāpattimaggo diṭṭhiṭṭhānasamugghāto.
123
Kathaṃ abhinivesaparāmāso diṭṭhi? Rūpaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Vedanaṃ etaṃ mama…pe… saññaṃ etaṃ mama… saṅkhāre etaṃ mama… viññāṇaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Cakkhuṃ etaṃ mama…pe… sotaṃ etaṃ mama… ghānaṃ etaṃ mama… jivhaṃ etaṃ mama… kāyaṃ etaṃ mama… manaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Rūpe etaṃ mama…pe… sadde etaṃ mama… gandhe etaṃ mama… rase etaṃ mama… phoṭṭhabbe etaṃ mama… dhamme etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Cakkhuviññāṇaṃ etaṃ mama…pe… sotaviññāṇaṃ etaṃ mama… ghānaviññāṇaṃ etaṃ mama… jivhāviññāṇaṃ etaṃ mama… kāyaviññāṇaṃ etaṃ mama… manoviññāṇaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Cakkhusamphassaṃ etaṃ mama…pe… sotasamphassaṃ etaṃ mama… ghānasamphassaṃ etaṃ mama… jivhāsamphassaṃ etaṃ mama… kāyasamphassaṃ etaṃ mama… manosamphassaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Cakkhusamphassajaṃ vedanaṃ…pe… sotasamphassajaṃ vedanaṃ… ghānasamphassajaṃ vedanaṃ… jivhāsamphassajaṃ vedanaṃ… kāyasamphassajaṃ vedanaṃ… manosamphassajaṃ vedanaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.
Rūpasaññaṃ etaṃ mama…pe… saddasaññaṃ etaṃ mama… gandhasaññaṃ etaṃ mama… rasasaññaṃ etaṃ mama… phoṭṭhabbasaññaṃ etaṃ mama… dhammasaññaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Rūpasañcetanaṃ etaṃ mama…pe… saddasañcetanaṃ etaṃ mama… gandhasañcetanaṃ etaṃ mama… rasasañcetanaṃ etaṃ mama… phoṭṭhabbasañcetanaṃ etaṃ mama… dhammasañcetanaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Rūpataṇhaṃ etaṃ mama…pe… saddataṇhaṃ etaṃ mama… gandhataṇhaṃ etaṃ mama… rasataṇhaṃ etaṃ mama… phoṭṭhabbataṇhaṃ etaṃ mama… dhammataṇhaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Rūpavitakkaṃ etaṃ mama…pe… saddavitakkaṃ etaṃ mama… gandhavitakkaṃ etaṃ mama… rasavitakkaṃ etaṃ mama… phoṭṭhabbavitakkaṃ etaṃ mama… dhammavitakkaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Rūpavicāraṃ etaṃ mama…pe… saddavicāraṃ etaṃ mama… gandhavicāraṃ etaṃ mama… rasavicāraṃ etaṃ mama… phoṭṭhabbavicāraṃ etaṃ mama… dhammavicāraṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.
Pathavīdhātuṃ etaṃ mama…pe… āpodhātuṃ etaṃ mama… tejodhātuṃ etaṃ mama… vāyodhātuṃ etaṃ mama… ākāsadhātuṃ etaṃ mama… viññāṇadhātuṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Pathavīkasiṇaṃ etaṃ mama…pe… āpokasiṇaṃ… tejokasiṇaṃ… vāyokasiṇaṃ … nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ… ākāsakasiṇaṃ… viññāṇakasiṇaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.
Kesaṃ etaṃ mama…pe… lomaṃ etaṃ mama… nakhaṃ etaṃ mama… dantaṃ etaṃ mama… tacaṃ etaṃ mama… maṃsaṃ etaṃ mama… nhāruṃ etaṃ mama… aṭṭhiṃ etaṃ mama… aṭṭhimiñjaṃ etaṃ mama… vakkaṃ etaṃ mama… hadayaṃ etaṃ mama… yakanaṃ etaṃ mama… kilomakaṃ etaṃ mama… pihakaṃ etaṃ mama… papphāsaṃ etaṃ mama… antaṃ etaṃ mama… antaguṇaṃ etaṃ mama… udariyaṃ etaṃ mama… karīsaṃ etaṃ mama… pittaṃ etaṃ mama… semhaṃ etaṃ mama… pubbaṃ etaṃ mama … lohitaṃ etaṃ mama… sedaṃ etaṃ mama… medaṃ etaṃ mama… assuṃ etaṃ mama… vasaṃ etaṃ mama … kheḷaṃ etaṃ mama… siṅghāṇikaṃ etaṃ mama… lasikaṃ etaṃ mama… muttaṃ etaṃ mama… matthaluṅgaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.
Cakkhāyatanaṃ etaṃ mama…pe… rūpāyatanaṃ etaṃ mama… sotāyatanaṃ etaṃ mama… saddāyatanaṃ etaṃ mama… ghānāyatanaṃ etaṃ mama… gandhāyatanaṃ etaṃ mama… jivhāyatanaṃ etaṃ mama… rasāyatanaṃ etaṃ mama… kāyāyatanaṃ etaṃ mama… phoṭṭhabbāyatanaṃ etaṃ mama… manāyatanaṃ etaṃ mama… dhammāyatanaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.
Cakkhudhātuṃ etaṃ mama…pe… rūpadhātuṃ etaṃ mama… cakkhuviññāṇadhātuṃ etaṃ mama… sotadhātuṃ etaṃ mama… saddadhātuṃ etaṃ mama… sotaviññāṇadhātuṃ etaṃ mama… ghānadhātuṃ etaṃ mama… gandhadhātuṃ etaṃ mama… ghānaviññāṇadhātuṃ etaṃ mama… jivhādhātuṃ etaṃ mama… rasadhātuṃ etaṃ mama… jivhāviññāṇadhātuṃ etaṃ mama… kāyadhātuṃ etaṃ mama… phoṭṭhabbadhātuṃ etaṃ mama… kāyaviññāṇadhātuṃ etaṃ mama… manodhātuṃ etaṃ mama… dhammadhātuṃ etaṃ mama… manoviññāṇadhātuṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.
Cakkhundriyaṃ etaṃ mama…pe… sotindriyaṃ etaṃ mama… ghānindriyaṃ etaṃ mama… jivhindriyaṃ etaṃ mama… kāyindriyaṃ etaṃ mama… manindriyaṃ etaṃ mama… jīvitindriyaṃ etaṃ mama… itthindriyaṃ etaṃ mama… purisindriyaṃ etaṃ mama… sukhindriyaṃ etaṃ mama… dukkhindriyaṃ etaṃ mama… somanassindriyaṃ etaṃ mama… domanassindriyaṃ etaṃ mama… upekkhindriyaṃ etaṃ mama… saddhindriyaṃ etaṃ mama… vīriyindriyaṃ etaṃ mama… satindriyaṃ etaṃ mama… samādhindriyaṃ etaṃ mama… paññindriyaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.
Kāmadhātuṃ etaṃ mama…pe… rūpadhātuṃ etaṃ mama… arūpadhātuṃ etaṃ mama… kāmabhavaṃ etaṃ mama… rūpabhavaṃ etaṃ mama… arūpabhavaṃ etaṃ mama… saññābhavaṃ etaṃ mama… asaññābhavaṃ etaṃ mama… nevasaññānāsaññābhavaṃ etaṃ mama… ekavokārabhavaṃ etaṃ mama… catuvokārabhavaṃ etaṃ mama… pañcavokārabhavaṃ etaṃ mama… paṭhamajjhānaṃ etaṃ mama… dutiyajjhānaṃ etaṃ mama… tatiyajjhānaṃ etaṃ mama… catutthajjhānaṃ etaṃ mama… mettaṃ cetovimuttiṃ etaṃ mama… karuṇaṃ cetovimuttiṃ etaṃ mama… muditaṃ cetovimuttiṃ etaṃ mama… upekkhaṃ cetovimuttiṃ etaṃ mama… ākāsānañcāyatanasamāpattiṃ etaṃ mama… viññāṇañcāyatanasamāpattiṃ etaṃ mama… ākiñcaññāyatanasamāpattiṃ etaṃ mama… nevasaññānāsaññāyatanasamāpattiṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.
Avijjaṃ etaṃ mama…pe… saṅkhāre etaṃ mama… viññāṇaṃ etaṃ mama… nāmarūpaṃ etaṃ mama… saḷāyatanaṃ etaṃ mama… phassaṃ etaṃ mama… vedanaṃ etaṃ mama… taṇhaṃ etaṃ mama… upādānaṃ etaṃ mama… bhavaṃ etaṃ mama … jātiṃ etaṃ mama… jarāmaraṇaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Evaṃ abhinivesaparāmāso diṭṭhi.
124
Katamāni aṭṭha diṭṭhiṭṭhānāni? Khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi diṭṭhiṭṭhānaṃ, phassopi diṭṭhiṭṭhānaṃ, saññāpi diṭṭhiṭṭhānaṃ, vitakkopi diṭṭhiṭṭhānaṃ, ayoniso manasikāropi diṭṭhiṭṭhānaṃ, pāpamittopi diṭṭhiṭṭhānaṃ, paratoghosopi diṭṭhiṭṭhānaṃ.
Khandhā hetu khandhā paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena – evaṃ khandhāpi diṭṭhiṭṭhānaṃ. Avijjā hetu avijjā paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena – evaṃ avijjāpi diṭṭhiṭṭhānaṃ. Phasso hetu phasso paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena – evaṃ phassopi diṭṭhiṭṭhānaṃ. Saññā hetu saññā paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena – evaṃ saññāpi diṭṭhiṭṭhānaṃ. Vitakko hetu vitakko paccayo diṭṭhiṭṭhānaṃ upādāya, samuṭṭhānaṭṭhena – evaṃ vitakkopi diṭṭhiṭṭhānaṃ. Ayoniso manasikāro hetu ayoniso manasikāro paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena – evaṃ ayoniso manasikāropi diṭṭhiṭṭhānaṃ. Pāpamitto hetu pāpamitto paccayo diṭṭhiṭṭhānaṃ upādāya, samuṭṭhānaṭṭhena – evaṃ pāpamittopi diṭṭhiṭṭhānaṃ. Paratoghoso hetu paratoghoso paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena – evaṃ paratoghosopi diṭṭhiṭṭhānaṃ. Imāni aṭṭha diṭṭhiṭṭhānāni.
125
Katamāni aṭṭhārasa diṭṭhipariyuṭṭhānāni? Yā diṭṭhi diṭṭhigataṃ, diṭṭhigahanaṃ, diṭṭhikantāraṃ, diṭṭhivisūkaṃ, diṭṭhivipphanditaṃ, diṭṭhisaññojanaṃ, diṭṭhisallaṃ, diṭṭhisambādho, diṭṭhipalibodho, diṭṭhibandhanaṃ, diṭṭhipapāto, diṭṭhānusayo, diṭṭhisantāpo, diṭṭhipariḷāho, diṭṭhigantho, diṭṭhupādānaṃ, diṭṭhābhiniveso, diṭṭhiparāmāso – imāni aṭṭhārasa diṭṭhipariyuṭṭhānāni.
126
Katamā soḷasa diṭṭhiyo? Assādadiṭṭhi, attānudiṭṭhi, micchādiṭṭhi, sakkāyadiṭṭhi, sakkāyavatthukā sassatadiṭṭhi, sakkāyavatthukā ucchedadiṭṭhi, antaggāhikādiṭṭhi, pubbantānudiṭṭhi, aparantānudiṭṭhi, saññojanikā diṭṭhi, ahanti mānavinibandhā diṭṭhi, mamanti mānavinibandhā diṭṭhi, attavādapaṭisaṃyuttā diṭṭhi, lokavādapaṭisaṃyuttā diṭṭhi, bhavadiṭṭhi, vibhavadiṭṭhi – imā soḷasa diṭṭhiyo.
127
Katame tīṇi sataṃ diṭṭhābhinivesā? Assādadiṭṭhiyā katihākārehi abhiniveso hoti? Attānudiṭṭhiyā katihākārehi abhiniveso hoti? Micchādiṭṭhiyā katihākārehi abhiniveso hoti? Sakkāyadiṭṭhiyā katihākārehi abhiniveso hoti? Sakkāyavatthukāya sassatadiṭṭhiyā katihākārehi abhiniveso hoti? Sakkāyavatthukāya ucchedadiṭṭhiyā katihākārehi abhiniveso hoti? Antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti? Pubbantānudiṭṭhiyā katihākārehi abhiniveso hoti? Aparantānudiṭṭhiyā katihākārehi abhiniveso hoti? Saññojanikāya diṭṭhiyā katihākārehi abhiniveso hoti? Ahanti mānavinibandhāya diṭṭhiyā katihākārehi abhiniveso hoti? Mamanti mānavinibandhāya diṭṭhiyā katihākārehi abhiniveso hoti? Attavādapaṭisaṃyuttāya diṭṭhiyā katihākārehi abhiniveso hoti? Lokavādapaṭisaṃyuttāya diṭṭhiyā katihākārehi abhiniveso hoti? Bhavadiṭṭhiyā katihākārehi abhiniveso hoti? Vibhavadiṭṭhiyā katihākārehi abhiniveso hoti?
Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso hoti. Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso hoti. Micchādiṭṭhiyā dasahākārehi abhiniveso hoti. Sakkāyadiṭṭhiyā vīsatiyā ākārehi abhiniveso hoti. Sakkāyavatthukāya sassatadiṭṭhiyā pannarasahi ākārehi abhiniveso hoti. Sakkāyavatthukāya ucchedadiṭṭhiyā pañcahākārehi abhiniveso hoti. Antaggāhikāya diṭṭhiyā paññāsāya ākārehi abhiniveso hoti. Pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti. Aparantānudiṭṭhiyā catucattālīsāya ākārehi abhiniveso hoti. Saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti. Ahanti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti. Mamanti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti. Attavādapaṭisaṃyuttāya diṭṭhiyā vīsatiyā ākārehi abhiniveso hoti. Lokavādapaṭisaṃyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso hoti. Bhavadiṭṭhiyā ekena ākārena abhiniveso hoti. Vibhavadiṭṭhiyā ekena ākārena abhiniveso hoti.
Assādadiṭṭhiniddeso
128
Assādadiṭṭhiyā katamehi pañcatiṃsāya ākārehi abhiniveso hoti? Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādoti – abhinivesaparāmāso diṭṭhi. Diṭṭhi na assādo, assādo na diṭṭhi. Aññā diṭṭhi, añño assādo. Yā ca diṭṭhi yo ca assādo – ayaṃ vuccati assādadiṭṭhi.
Assādadiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno. Diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu? Diṭṭhi hissa pāpikā. Yo diṭṭhiyā rāgo, so na diṭṭhi. Diṭṭhi na rāgo. Aññā diṭṭhi, añño rāgo. Yā ca diṭṭhi yo ca rāgo – ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto. Diṭṭhirāgaratte puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu? Diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi.
Micchādiṭṭhikassa purisapuggalassa dveva gatiyo – nirayo vā tiracchānayoni vā. Micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ…pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya pathaviyā nikkhittaṃ yaṃ ceva pathavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu? Bījaṃ hissa pāpikaṃ. Evamevaṃ micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ…pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi.
Micchādiṭṭhi diṭṭhigataṃ, diṭṭhigahanaṃ, diṭṭhikantāraṃ, diṭṭhivisūkaṃ, diṭṭhivipphanditaṃ, diṭṭhisaññojanaṃ, diṭṭhisallaṃ, diṭṭhisambādho, diṭṭhipalibodho, diṭṭhibandhanaṃ, diṭṭhipapāto, diṭṭhānusayo, diṭṭhisantāpo, diṭṭhipariḷāho, diṭṭhigantho, diṭṭhupādānaṃ, diṭṭhābhiniveso, diṭṭhiparāmāso – imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.
129
Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiyo ca? Sakkāyadiṭṭhi, sīlabbataparāmāso – imāni saññojanāni ceva diṭṭhiyo ca. Katamāni saññojanāni, na ca diṭṭhiyo? Kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ – imāni saññojanāni, na ca diṭṭhiyo.
Yaṃ vedanaṃ paṭicca…pe… yaṃ saññaṃ paṭicca…pe… yaṃ saṅkhāre paṭicca…pe… yaṃ viññāṇaṃ paṭicca… yaṃ cakkhuṃ paṭicca… yaṃ sotaṃ paṭicca… yaṃ ghānaṃ paṭicca… yaṃ jivhaṃ paṭicca… yaṃ kāyaṃ paṭicca… yaṃ manaṃ paṭicca… yaṃ rūpe paṭicca… yaṃ sadde paṭicca… yaṃ gandhe paṭicca … yaṃ rase paṭicca… yaṃ phoṭṭhabbe paṭicca… yaṃ dhamme paṭicca… yaṃ cakkhuviññāṇaṃ paṭicca… yaṃ sotaviññāṇaṃ paṭicca… yaṃ ghānaviññāṇaṃ paṭicca… yaṃ jivhāviññāṇaṃ paṭicca… yaṃ kāyaviññāṇaṃ paṭicca… yaṃ manoviññāṇaṃ paṭicca … yaṃ cakkhusamphassaṃ paṭicca… yaṃ sotasamphassaṃ paṭicca… yaṃ ghānasamphassaṃ paṭicca… yaṃ jivhāsamphassaṃ paṭicca… yaṃ kāyasamphassaṃ paṭicca… yaṃ manosamphassaṃ paṭicca… yaṃ cakkhusamphassajaṃ vedanaṃ paṭicca… yaṃ sotasamphassajaṃ vedanaṃ paṭicca… yaṃ ghānasamphassajaṃ vedanaṃ paṭicca… yaṃ jivhāsamphassajaṃ vedanaṃ paṭicca… yaṃ kāyasamphassajaṃ vedanaṃ paṭicca… yaṃ manosamphassajaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ manosamphassajāya vedanāya assādoti – abhinivesaparāmāso diṭṭhi. Diṭṭhi na assādo, assādo na diṭṭhi. Aññā diṭṭhi, añño assādo. Yā ca diṭṭhi yo ca assādo – ayaṃ vuccati assādadiṭṭhi.
Assādadiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno. Diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu? Diṭṭhi hissa pāpikā. Yo diṭṭhiyā rāgo, so na diṭṭhi. Diṭṭhi na rāgo. Aññā diṭṭhi, añño rāgo. Yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto. Diṭṭhirāgaratte puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu? Diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi.
Micchādiṭṭhikassa purisapuggalassa dveva gatiyo – nirayo vā tiracchānayoni vā. Micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ…pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya pathaviyā nikkhittaṃ yañceva pathavirasaṃ upādiyati yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu? Bījaṃ hissa pāpikaṃ. Evamevaṃ micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ…pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi.
Micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ…pe… diṭṭhābhiniveso diṭṭhiparāmāso – imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.
Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiyo ca? Sakkāyadiṭṭhi, sīlabbataparāmāso – imāni saññojanāni ceva diṭṭhiyo ca. Katamāni saññojanāni, na ca diṭṭhiyo? Kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ – imāni saññojanāni, na ca diṭṭhiyo. Assādadiṭṭhiyā imehi pañcatiṃsāya ākārehi abhiniveso hoti.
Assādadiṭṭhiniddeso paṭhamo.
Attānudiṭṭhiniddeso
130
Attānudiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ; vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.
131
Kathaṃ rūpaṃ attato samanupassati? Idhekacco pathavīkasiṇaṃ attato samanupassati – “yaṃ pathavīkasiṇaṃ, so ahaṃ; yo ahaṃ, taṃ pathavīkasiṇa”nti. Pathavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato “yā acci so vaṇṇo, yo vaṇṇo sā accī” ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco pathavīkasiṇaṃ attato samanupassati – “yaṃ pathavīkasiṇaṃ, so ahaṃ; yo ahaṃ, taṃ pathavīkasiṇa”nti. Pathavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… attānudiṭṭhi micchādiṭṭhi. Micchādiṭṭhikassa purisapuggalassa dveva gatiyo…pe… imāni saññojanāni, na ca diṭṭhiyo.
Idhekacco āpokasiṇaṃ… tejokasiṇaṃ… vāyokasiṇaṃ… nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ attato samanupassati – “yaṃ odātakasiṇaṃ, so ahaṃ; yo ahaṃ, taṃ odātakasiṇa”nti. Odātakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato “yā acci, so vaṇṇo; yo vaṇṇo, sā accī” ti – acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco…pe… odātakasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati.
Kathaṃ rūpavantaṃ attānaṃ samanupassati? Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā iminā rūpena rūpavā” ti. Rūpavantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – “ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā” ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana ayaṃ attā iminā rūpena rūpavā” ti. Rūpavantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpavantaṃ attānaṃ samanupassati.
Kathaṃ attani rūpaṃ samanupassati? Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. Imasmiñca pana attani idaṃ rūpa”nti. Attani rūpaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – “idaṃ pupphaṃ, ayaṃ gandho; aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe” ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. Imasmiñca pana attani idaṃ rūpa”nti. Attani rūpaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani rūpaṃ samanupassati.
Kathaṃ rūpasmiṃ attānaṃ samanupassati? Idhekacco vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imasmiṃ rūpe” ti. Rūpasmiṃ attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – “ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake” ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evamevaṃ idhekacco vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imasmiṃ rūpe” ti. Rūpasmiṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpasmiṃ attānaṃ samanupassati.
132
Kathaṃ vedanaṃ attato samanupassati? Idhekacco cakkhusamphassajaṃ vedanaṃ sotasamphassajaṃ vedanaṃ ghānasamphassajaṃ vedanaṃ jivhāsamphassajaṃ vedanaṃ kāyasamphassajaṃ vedanaṃ manosamphassajaṃ vedanaṃ attato samanupassati. “Yā manosamphassajā vedanā so ahaṃ, yo ahaṃ sā manosamphassajā vedanā” ti – manosamphassajaṃ vedanañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato “yā acci so vaṇṇo, yo vaṇṇo sā accī” ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco manosamphassajaṃ vedanaṃ attato samanupassati. “Yā manosamphassajā vedanā so ahaṃ, yo ahaṃ sā manosamphassajā vedanā” ti – manosamphassajaṃ vedanañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ vedanaṃ attato samanupassati.
Kathaṃ vedanāvantaṃ attānaṃ samanupassati? Idhekacco saññaṃ…pe… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imāya vedanāya vedanāvā” ti. Vedanāvantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – “ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā” ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco saññaṃ…pe… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imāya vedanāya vedanāvā” ti. Vedanāvantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ vedanāvantaṃ attānaṃ samanupassati.
Kathaṃ attani vedanaṃ samanupassati? Idhekacco saññaṃ…pe… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. Imasmiñca pana attani ayaṃ vedanā” ti. Attani vedanaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – “idaṃ pupphaṃ, ayaṃ gandho; aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe” ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco saññaṃ…pe… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. Imasmiñca pana attani ayaṃ vedanā” ti. Attani vedanaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani vedanaṃ samanupassati.
Kathaṃ vedanāya attānaṃ samanupassati? Idhekacco saññaṃ…pe… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imāya vedanāyā” ti. Vedanāya attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – “ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake” ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evamevaṃ idhekacco saññaṃ… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imāya vedanāyā” ti. Vedanāya attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ vedanāya attānaṃ samanupassati.
133
Kathaṃ saññaṃ attato samanupassati? Idhekacco cakkhusamphassajaṃ saññaṃ…pe… sotasamphassajaṃ saññaṃ… ghānasamphassajaṃ saññaṃ… jivhāsamphassajaṃ saññaṃ… kāyasamphassajaṃ saññaṃ… manosamphassajaṃ saññaṃ attato samanupassati. Yā manosamphassajā saññā so ahaṃ, yo ahaṃ sā manosamphassajā saññā” ti. Manosamphassajaṃ saññañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato “yā acci so vaṇṇo, yo vaṇṇo sā accī” ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco manosamphassajaṃ saññaṃ attato samanupassati – “yā manosamphassajā saññā so ahaṃ, yo ahaṃ sā manosamphassajā saññā” ti. Manosamphassajaṃ saññañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saññaṃ attato samanupassati.
Kathaṃ saññāvantaṃ attānaṃ samanupassati? Idhekacco saṅkhāre…pe… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imāya saññāya saññāvā” ti. Saññāvantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – “ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā” ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco saṅkhāre… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imāya saññāya saññāvā” ti. Saññāvantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saññāvantaṃ attānaṃ samanupassati.
Kathaṃ attani saññaṃ samanupassati? Idhekacco saṅkhāre…pe… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. Imasmiñca pana attani ayaṃ saññā” ti. Attani saññaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – “idaṃ pupphaṃ, ayaṃ gandho. Aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe” ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco saṅkhāre… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. Imasmiñca pana attani ayaṃ saññā” ti. Attani saññaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani saññaṃ samanupassati.
Kathaṃ saññāya attānaṃ samanupassati? Idhekacco saṅkhāre …pe… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imāya saññāyā” ti. Saññāya attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – “ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake” ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evameva idhekacco saṅkhāre… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imāya saññāyā” ti. Saññāya attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni na ca diṭṭhiyo. Evaṃ saññāya attānaṃ samanupassati.
134
Kathaṃ saṅkhāre attato samanupassati? Idhekacco cakkhusamphassajaṃ cetanaṃ sotasamphassajaṃ cetanaṃ ghānasamphassajaṃ cetanaṃ jivhāsamphassajaṃ cetanaṃ kāyasamphassajaṃ cetanaṃ manosamphassajaṃ cetanaṃ attato samanupassati. “Yā manosamphassajā cetanā, so ahaṃ; yo ahaṃ sā manosamphassajā cetanā” ti – manosamphassajaṃ cetanañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato “yā acci so vaṇṇo, yo vaṇṇo sā accī” ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco manosamphassajaṃ cetanaṃ attato samanupassati. “Yā manosamphassajā cetanā so ahaṃ, yo ahaṃ sā manosamphassajā cetanā” ti – manosamphassajaṃ cetanañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saṅkhāre attato samanupassati.
Kathaṃ saṅkhāravantaṃ attānaṃ samanupassati? Idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imehi saṅkhārehi saṅkhāravā” ti. Saṅkhāravantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – “ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā” ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evameva idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā. Imehi saṅkhārehi saṅkhāravā” ti. Saṅkhāravantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saṅkhāravantaṃ attānaṃ samanupassati.
Kathaṃ attani saṅkhāre samanupassati? Idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. Imasmiñca pana attani ime saṅkhārā” ti. Attani saṅkhāre samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – “idaṃ pupphaṃ, ayaṃ gandho; aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe” ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. Imasmiñca pana attani ime saṅkhārā” ti. Attani saṅkhāre samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani saṅkhāre samanupassati.
Kathaṃ saṅkhāresu attānaṃ samanupassati? Idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imesu saṅkhāresū” ti. Saṅkhāresu attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – “ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake” ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evameva idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imesu saṅkhāresū” ti. Saṅkhāresu attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saṅkhāresu attānaṃ samanupassati.
135
Kathaṃ viññāṇaṃ attato samanupassati? Idhekacco cakkhuviññāṇaṃ… sotaviññāṇaṃ… ghānaviññāṇaṃ… jivhāviññāṇaṃ kāyaviññāṇaṃ… manoviññāṇaṃ attato samanupassati. “Yaṃ manoviññāṇaṃ, so ahaṃ; yo ahaṃ, taṃ manoviññāṇa”nti – manoviññāṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato “yā acci so vaṇṇo, yo vaṇṇo sā accī” ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco manoviññāṇaṃ attato samanupassati. “Yaṃ manoviññāṇaṃ, so ahaṃ; yo ahaṃ taṃ manoviññāṇa”nti – manoviññāṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ viññāṇaṃ attato samanupassati.
Kathaṃ viññāṇavantaṃ attānaṃ samanupassati? Idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā iminā viññāṇena viññāṇavā” ti. Viññāṇavantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – “ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā” ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā iminā viññāṇena viññāṇavā” ti. Viññāṇavantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ viññāṇavantaṃ attānaṃ samanupassati.
Kathaṃ attani viññāṇaṃ samanupassati? Idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. Imasmiñca pana attani idaṃ viññāṇa”nti. Attani viññāṇaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – “idaṃ pupphaṃ, ayaṃ gandho; aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe” ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. Imasmiñca pana attani idaṃ viññāṇa”nti. Attani viññāṇaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani viññāṇaṃ samanupassati.
Kathaṃ viññāṇasmiṃ attānaṃ samanupassati? Idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imasmiṃ viññāṇe” ti. Viññāṇasmiṃ attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – “ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake” ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evamevaṃ idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā imasmiṃ viññāṇe” ti. Viññāṇasmiṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ viññāṇasmiṃ attānaṃ samanupassati. Attānudiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.
Attānudiṭṭhiniddeso dutiyo.
Micchādiṭṭhiniddeso
136
Micchādiṭṭhiyā katamehi dasahākārehi abhiniveso hoti? “Natthi dinna”nti – vatthu. Evaṃvādo micchābhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. Micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. “Natthi yiṭṭha”nti – vatthu…pe… “natthi huta”nti – vatthu… “natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti – vatthu… “natthi ayaṃ loko” ti – vatthu… “natthi paro loko” ti – vatthu… “natthi mātā” ti – vatthu… “natthi pitā” ti – vatthu… “natthi sattā opapātikā” ti – vatthu… “natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ, parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī” ti – vatthu. Evaṃvādo micchābhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dasamā micchāvatthukā micchādiṭṭhi. Micchādiṭṭhi diṭṭhivipatti…pe… micchādiṭṭhikassa purisapuggalassa dveva gatiyo…pe… imāni saññojanāni, na ca diṭṭhiyo. Micchādiṭṭhiyā imehi dasahākārehi abhiniveso hoti.
Micchādiṭṭhiniddeso tatiyo.
Sakkāyadiṭṭhiniddeso
137
Sakkāyadiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.
Kathaṃ rūpaṃ attato samanupassati? Idhekacco pathavīkasiṇaṃ…pe… odātakasiṇaṃ attato samanupassati. “Yaṃ odātakasiṇaṃ, so ahaṃ; yo ahaṃ, taṃ odātakasiṇa”nti – odātakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato…pe… evamevaṃ idhekacco odātakasiṇaṃ attato samanupassati. Abhinivesaparāmāso diṭṭhi…pe… ayaṃ paṭhamā rūpavatthukā sakkāyadiṭṭhi. Sakkāyadiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati…pe… sakkāyadiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.
Sakkāyadiṭṭhiniddeso catuttho.
Sassatadiṭṭhiniddeso
138
Sakkāyavatthukāya sassatadiṭṭhiyā katamehi pannarasahi ākārehi abhiniveso hoti? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Vedanāvantaṃ vā attānaṃ…pe… saññāvantaṃ vā attānaṃ… saṅkhāravantaṃ vā attānaṃ… viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.
Kathaṃ rūpavantaṃ attānaṃ samanupassati? Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – “ayaṃ kho me attā. So kho pana me ayaṃ attā iminā rūpena rūpavā” ti. Rūpavantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – “ayaṃ rukkho, ayaṃ chāyā; añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā” ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco vedanaṃ…pe… ayaṃ paṭhamā sakkāyavatthukā sassatadiṭṭhi. Sassatadiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpavantaṃ attānaṃ samanupassati…pe… sakkāyavatthukāya sassatadiṭṭhiyā imehi pannarasahi ākārehi abhiniveso hoti.
Sassatadiṭṭhiniddeso pañcamo.
Ucchedadiṭṭhiniddeso
139
Sakkāyavatthukāya ucchedadiṭṭhiyā katamehi pañcahi ākārehi abhiniveso hoti? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, vedanaṃ attato samanupassati, saññaṃ attato samanupassati, saṅkhāre attato samanupassati, viññāṇaṃ attato samanupassati.
Kathaṃ rūpaṃ attato samanupassati? Idhekacco pathavīkasiṇaṃ…pe… odātakasiṇaṃ attato samanupassati. “Yaṃ odātakasiṇaṃ, so ahaṃ ; yo ahaṃ, taṃ odātakasiṇa”nti – odātakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato…pe… ayaṃ paṭhamā sakkāyavatthukā ucchedadiṭṭhi. Ucchedadiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati…pe… sakkāyavatthukāya ucchedadiṭṭhiyā imehi pañcahi ākārehi abhiniveso hoti.
Ucchedadiṭṭhiniddeso chaṭṭho.
Antaggāhikādiṭṭhiniddeso
140
Antaggāhikāya diṭṭhiyā katamehi paññāsāya ākārehi abhiniveso hoti? “Sassato loko” ti – antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti? “Asassato loko” ti – antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti? “Antavā loko” ti – antaggāhikāya diṭṭhiyā… “anantavā loko” ti – antaggāhikāya diṭṭhiyā… “taṃ jīvaṃ taṃ sarīra”nti – antaggāhikāya diṭṭhiyā… “aññaṃ jīvaṃ aññaṃ sarīra”nti – antaggāhikāya diṭṭhiyā… “hoti tathāgato paraṃ maraṇā” ti…pe… na hoti tathāgato paraṃ maraṇā” ti… “hoti ca na ca hoti tathāgato paraṃ maraṇā” ti… “neva hoti na na hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti?
“Sassato loko” ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso hoti…pe… “neva hoti na na hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso hoti.
[Ka] “sassato loko” ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ loko ceva sassataṃ cāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā “sassato loko” ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi …pe… imāni saññojanāni, na ca diṭṭhiyo.
Vedanā loko ceva sassatā cāti…pe… saññā loko ceva sassatā cāti…pe… saṅkhārā loko ceva sassatā cāti…pe… viññāṇaṃ loko ceva sassatañcāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ pañcamī sassato lokoti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. “Sassato loko” ti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.
[Kha] “asassato loko” ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ loko ceva asassatañcāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… ayaṃ paṭhamā “asassato loko” ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo.
Vedanā loko ceva asassatā cāti…pe… saññā loko ceva asassatā cāti…pe… saṅkhārā loko ceva asassatā cāti…pe… viññāṇaṃ loko ceva asassatañcāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. “Asassato loko” ti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.
[Ga] “antavā loko” ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Idhekacco parittaṃ okāsaṃ nīlakato pharati. Tassa evaṃ hoti – “antavā ayaṃ loko parivaṭumo” ti. Antasaññī hoti. Yaṃ pharati, taṃ vatthu ceva loko ca. Yena pharati, so attā ceva loko cāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā “antavā loko” ti antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.
Idhekacco parittaṃ okāsaṃ pītakato pharati… lohitakato pharati… odātakato pharati… obhāsakato pharati. Tassa evaṃ hoti – “antavā ayaṃ loko parivaṭumo” ti. Antasaññī hoti. Yaṃ pharati taṃ vatthu ceva loko ca. Yena pharati so attā ceva loko cāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… antavā lokoti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.
[Gha] “anantavā loko” ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Idhekacco vipulaṃ okāsaṃ nīlakato pharati. Tassa evaṃ hoti – “anantavā ayaṃ loko apariyanto” ti. Anantasaññī hoti. Yaṃ pharati taṃ vatthu ceva loko ca; yena pharati so attā ceva loko cāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā “anantavā loko” ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.
Idhekacco vipulaṃ okāsaṃ pītakato pharati… lohitakato pharati… odātakato pharati… obhāsakato pharati. Tassa evaṃ hoti – “anantavā ayaṃ loko apariyanto” ti. Anantasaññī hoti. Yaṃ pharati taṃ vatthu ceva loko ca; yena pharati so attā ceva loko cāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… anantavā lokoti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.
[Ṅa] “taṃ jīvaṃ taṃ sarīra”nti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ jīvañceva sarīrañca; yaṃ jīvaṃ taṃ sarīraṃ, yaṃ sarīraṃ taṃ jīvanti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā “taṃ jīvaṃ taṃ sarīra”nti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.
Vedanā jīvā ceva sarīraṃ ca… saññā jīvā ceva sarīraṃ ca… saṅkhārā jīvā ceva sarīraṃ ca… viññāṇaṃ jīvañceva sarīrañca; yaṃ jīvaṃ taṃ sarīraṃ, yaṃ sarīraṃ taṃ jīvanti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… “taṃ jīvaṃ taṃ sarīra”nti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.
[Ca] “aññaṃ jīvaṃ aññaṃ sarīra”nti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ sarīraṃ, na jīvaṃ; jīvaṃ na sarīraṃ. Aññaṃ jīvaṃ aññaṃ sarīranti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā “aññaṃ jīvaṃ aññaṃ sarīra”nti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.
Vedanā sarīraṃ, na jīvaṃ… saññā sarīraṃ, na jīvaṃ… saṅkhārā sarīraṃ, na jīvaṃ… viññāṇaṃ sarīraṃ, na jīvaṃ; jīvaṃ na sarīraṃ. Aññaṃ jīvaṃ, aññaṃ sarīranti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… aññaṃ jīvaṃ, aññaṃ sarīranti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.
[Cha] “hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ idheva maraṇadhammaṃ. Tathāgato kāyassa bhedā hotipi tiṭṭhatipi uppajjatipi nibbattatipīti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā “hoti tathāgato paraṃ maraṇā” ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.
Vedanā idheva maraṇadhammā…pe… saññā idheva maraṇadhammā… saṅkhārā idheva maraṇadhammā… viññāṇaṃ idheva maraṇadhammaṃ. Tathāgato kāyassa bhedā hotipi tiṭṭhatipi uppajjatipi nibbattatipīti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… “hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.
[Ja] “na hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ idheva maraṇadhammaṃ. Tathāgatopi kāyassa bhedā ucchijjati vinassati; na hoti tathāgato paraṃ maraṇāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā “na hoti tathāgato paraṃ maraṇā” ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.
Vedanā idheva maraṇadhammā…pe… saññā idheva maraṇadhammā… saṅkhārā idheva maraṇadhammā… viññāṇaṃ idheva maraṇadhammaṃ. Tathāgatopi kāyassa bhedā ucchijjati vinassati. “Na hoti tathāgato paraṃ maraṇā” ti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… “na hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.
[Jha] “hoti ca na ca hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ idheva maraṇadhammaṃ. Tathāgato kāyassa bhedā hoti ca na ca hotī ti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā “hoti ca na ca hoti tathāgato paraṃ maraṇā” ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni na ca diṭṭhiyo.
Vedanā idheva maraṇadhammā…pe… saññā idheva maraṇadhammā… saṅkhārā idheva maraṇadhammā… viññāṇaṃ idheva maraṇadhammaṃ. Tathāgato kāyassa bhedā hoti ca na ca hotī ti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… “hoti ca na ca hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.
[Ña] “neva hoti na na hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ idheva maraṇadhammaṃ. Tathāgato kāyassa bhedā paraṃ maraṇā neva hoti na na hotī ti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā “neva hoti na na hoti tathāgato paraṃ maraṇā” ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.
Vedanā idheva maraṇadhammā…pe… saññā idheva maraṇadhammā… saṅkhārā idheva maraṇadhammā… viññāṇaṃ idheva maraṇadhammaṃ. Tathāgato kāyassa bhedā paraṃ maraṇā neva hoti na na hotī ti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ pañcamī “neva hoti na na hoti tathāgato paraṃ maraṇā” ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. “Neva hoti na na hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. Antaggāhikāya diṭṭhiyā imehi paññāsāya ākārehi abhiniveso hoti.
Antaggāhikādiṭṭhiniddeso sattamo.
Pubbantānudiṭṭhiniddeso
141
Pubbantānudiṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? Cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā – pubbantānudiṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.
Pubbantānudiṭṭhiniddeso aṭṭhamo.
Aparantānudiṭṭhiniddeso
142
Aparantānudiṭṭhiyā katamehi catucattālīsāya ākārehi abhiniveso hoti? Soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā – aparantānudiṭṭhiyā imehi catucattālīsāya ākārehi abhiniveso hoti.
Aparantānudiṭṭhiniddeso navamo.
Saññojanikādidiṭṭhiniddeso
143
Saññojanikāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ…pe… diṭṭhābhiniveso diṭṭhiparāmāso – saññojanikāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.
144
“Aha”nti – mānavinibandhāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? Cakkhu ahanti – abhinivesaparāmāso. Ahanti – mānavinibandhā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā “aha”nti – mānavinibandhā diṭṭhi. Mānavinibandhā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.
Sotaṃ ahanti…pe… ghānaṃ ahanti…pe… jivhā ahanti…pe… kāyo ahanti…pe… mano ahanti…pe… rūpā ahanti…pe… dhammā ahanti… cakkhuviññāṇaṃ ahanti…pe… manoviññāṇaṃ ahanti – abhinivesaparāmāso. Ahanti – mānavinibandhā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ aṭṭhārasamī “aha”nti – mānavinibandhā diṭṭhi. Mānavinibandhā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. “Aha”nti – mānavinibandhāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.
145
“Mama”nti – mānavinibandhāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? Cakkhu mamanti – abhinivesaparāmāso. Mamanti – mānavinibandhā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā “mama”nti – mānavinibandhā diṭṭhi. Mānavinibandhā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.
Sotaṃ mamanti…pe… ghānaṃ mamanti…pe… jivhā mamanti…pe… kāyo mamanti…pe… mano mamanti…pe… rūpā mamanti…pe… dhammā mamanti…pe… cakkhuviññāṇaṃ mamanti…pe… manoviññāṇaṃ mamanti abhinivesaparāmāso. Mamanti mānavinibandhā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ aṭṭhārasamī “mama”nti – mānavinibandhā diṭṭhi. Mānavinibandhā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. “Mama”nti – mānavinibandhāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.
Saññojanikādidiṭṭhiniddeso dvādasamo.
Attavādapaṭisaṃyuttadiṭṭhiniddeso
146
Attavādapaṭisaṃyuttāya diṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ…pe….
Kathaṃ rūpaṃ attato samanupassati? Idhekacco pathavīkasiṇaṃ…pe… odātakasiṇaṃ attato samanupassati. “Yaṃ odātakasiṇaṃ, so ahaṃ; yo ahaṃ, taṃ odātakasiṇa”nti – odātakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato “yā acci, so vaṇṇo; yo vaṇṇo, sā accī” ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco odātakasiṇaṃ attato samanupassati…pe… ayaṃ paṭhamā rūpavatthukā attavādapaṭisaṃyuttā diṭṭhi. Attavādapaṭisaṃyuttā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati…pe… attavādapaṭisaṃyuttāya diṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.
Attavādapaṭisaṃyuttadiṭṭhiniddeso terasamo.
Lokavādapaṭisaṃyuttadiṭṭhiniddeso
147
Lokavādapaṭisaṃyuttāya diṭṭhiyā katamehi aṭṭhahi ākārehi abhiniveso hoti? Sassato attā ca loko cāti – abhinivesaparāmāso lokavādapaṭisaṃyuttā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā, diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā lokavādapaṭisaṃyuttā diṭṭhi. Lokavādapaṭisaṃyuttā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.
Asassato attā ca loko cāti…pe… sassato ca asassato ca attā ca loko cāti…pe… neva sassato nāsassato attā ca loko cāti… antavā attā ca loko cāti… anantavā attā ca loko cāti… antavā ca anantavā ca attā ca loko cāti… neva antavā na anantavā attā ca loko cāti abhinivesaparāmāso lokavādapaṭisaṃyuttā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ aṭṭhamī lokavādapaṭisaṃyuttā diṭṭhi. Lokavādapaṭisaṃyuttā diṭṭhi micchādiṭṭhi …pe… imāni saññojanāni, na ca diṭṭhiyo. Lokavādapaṭisaṃyuttāya diṭṭhiyā imehi aṭṭhahi ākārehi abhiniveso hoti.
Lokavādapaṭisaṃyuttadiṭṭhiniddeso cuddasamo.
Bhava-vibhavadiṭṭhiniddeso
148
Olīyanābhiniveso bhavadiṭṭhi. Atidhāvanābhiniveso vibhavadiṭṭhi. Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso kati bhavadiṭṭhiyo, kati vibhavadiṭṭhiyo? Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo…pe… lokavādapaṭisaṃyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo?
Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo. Micchādiṭṭhiyā dasahi ākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. Sakkāyadiṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo. Sakkāyavatthukāya sassatadiṭṭhiyā pannarasahi ākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. Sakkāyavatthukāya ucchedadiṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo.
“Sassato loko” ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. “Asassato loko” ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. “Antavā loko” ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. “Anantavā loko” ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. “Taṃ jīvaṃ taṃ sarīra”nti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. “Aññaṃ jīvaṃ aññaṃ sarīra”nti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. “Hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. “Na hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. “Hoti ca na ca hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo “neva hoti na na hoti tathāgato paraṃ maraṇā” ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.
Pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Aparantānudiṭṭhiyā catucattārīsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Ahanti – mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. Mamanti – mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. Attavādapaṭisaṃyuttāya diṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo. Lokavādapaṭisaṃyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.
Sabbāva tā diṭṭhiyo assādadiṭṭhiyo. Sabbāva tā diṭṭhiyo attānudiṭṭhiyo. Sabbāva tā diṭṭhiyo micchādiṭṭhiyo. Sabbāva tā diṭṭhiyo sakkāyadiṭṭhiyo. Sabbāva tā diṭṭhiyo antaggāhikā diṭṭhiyo. Sabbāva tā diṭṭhiyo saññojanikā diṭṭhiyo. Sabbāva tā diṭṭhiyo attavādapaṭisaṃyuttā diṭṭhiyo.
Bhavañca diṭṭhiṃ vibhavañca diṭṭhiṃ, etaṃ dvayaṃ takkikā nissitāse;
Tesaṃ nirodhamhi na hatthi ñāṇaṃ, yatthāyaṃ loko viparītasaññīti.
149
“Dvīhi, bhikkhave, diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke; cakkhumanto ca passanti. Kathañca, bhikkhave, olīyanti eke? Bhavārāmā, bhikkhave, devamanussā bhavaratā bhavasammuditā. Tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati. Evaṃ kho, bhikkhave, olīyanti eke.
“Kathañca, bhikkhave, atidhāvanti eke? Bhaveneva kho paneke aṭṭīyamānā harāyamānā jigucchamānā vibhavaṃ abhinandanti – “yato kira, bho, ayaṃ attā kāyassa bhedā paraṃ maraṇā ucchijjati vinassati na hoti paraṃ maraṇā, etaṃ santaṃ etaṃ paṇītaṃ etaṃ yāthāvanti. Evaṃ kho, bhikkhave, atidhāvanti eke.
“Kathañca, bhikkhave, cakkhumanto ca passanti? Idha, bhikkhave, bhikkhu bhūtaṃ bhūtato passati. Bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho, bhikkhave, cakkhumanto ca passanti.
“Yo bhūtaṃ bhūtato disvā, bhūtassa ca atikkamaṃ;
Yathābhūtedhimuccati, bhavataṇhā parikkhayā.
“Sa ve bhūtapariññāto, vītataṇho bhavābhave;
Bhūtassa vibhavā bhikkhu, nāgacchati punabbhava”nti.
150
Tayo puggalā vipannadiṭṭhī, tayo puggalā sampannadiṭṭhī. Katame tayo puggalā vipannadiṭṭhī? Titthiyo ca, titthiyasāvako ca, yo ca micchādiṭṭhiko – ime tayo puggalā vipannadiṭṭhī.
Katame tayo puggalā sampannadiṭṭhī? Tathāgato ca, tathāgatasāvako ca, yo ca sammādiṭṭhiko – ime tayo puggalā sampannadiṭṭhī.
“Kodhano upanāhī ca, pāpamakkhī ca yo naro;
Vipannadiṭṭhi māyāvī, taṃ jaññā vasalo iti”.
Akkodhano anupanāhī, visuddho suddhataṃ gato;
Sampannadiṭṭhi medhāvī, taṃ jaññā ariyo itīti.
Tisso vipannadiṭṭhiyo, tisso sampannadiṭṭhiyo. Katamā tisso vipannadiṭṭhiyo? Etaṃ mamāti – vipannadiṭṭhi. Esohamasmīti – vipannadiṭṭhi. Eso me attāti – vipannadiṭṭhi. Imā tisso vipannadiṭṭhiyo.
Katamā tisso sampannadiṭṭhiyo? Netaṃ mamāti – sampannadiṭṭhi. Nesohamasmīti – sampannadiṭṭhi. Na meso attāti – sampannadiṭṭhi. Imā tisso sampannadiṭṭhiyo.
Etaṃ mamā ti – kā diṭṭhi, kati diṭṭhiyo, katamantānuggahitā tā diṭṭhiyo? Esohamasmī ti – kā diṭṭhi, kati diṭṭhiyo, katamantānuggahitā tā diṭṭhiyo? Eso me attā ti – kā diṭṭhi, kati diṭṭhiyo, katamantānuggahitā tā diṭṭhiyo?
Etaṃ mamā ti – pubbantānudiṭṭhi. Aṭṭhārasa diṭṭhiyo. Pubbantānuggahitā tā diṭṭhiyo. Esohamasmī ti – aparantānudiṭṭhi. Catucattārīsaṃ diṭṭhiyo. Aparantānuggahitā tā diṭṭhiyo. Eso me attā ti – vīsativatthukā attānudiṭṭhi. Vīsativatthukā sakkāyadiṭṭhi. Sakkāyadiṭṭhippamukhāni dvāsaṭṭhi diṭṭhigatāni. Pubbantāparantānuggahitā tā diṭṭhiyo.
151
“Ye keci, bhikkhave, mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. Katamesaṃ pañcannaṃ idha niṭṭhā? Sattakkhattuparamassa, kolaṃkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā – imesaṃ pañcannaṃ idha niṭṭhā.
“Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṃsotassa, akaniṭṭhagāmino – imesaṃ pañcannaṃ idha vihāya niṭṭhā.
“Ye keci, bhikkhave, mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ imesaṃ pañcannaṃ idha niṭṭhā, imesaṃ pañcannaṃ idha vihāya niṭṭhā.
“Ye keci, bhikkhave, mayi aveccappasannā, sabbe te sotāpannā. Tesaṃ sotāpannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. Katamesaṃ pañcannaṃ idha niṭṭhā? Sattakkhattuparamassa, kolaṃkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā – imesaṃ pañcannaṃ idha niṭṭhā.
“Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṃsotassa, akaniṭṭhagāmino – imesaṃ pañcannaṃ idha vihāya niṭṭhā.
“Ye keci, bhikkhave, mayi aveccappasannā, sabbe te sotāpannā. Tesaṃ sotāpannānaṃ imesaṃ pañcannaṃ idha niṭṭhā. Imesaṃ pañcannaṃ idha vihāya niṭṭhāti”.
Bhavavibhavadiṭṭhiniddeso soḷasamo.
Diṭṭhikathā niṭṭhitā.