Ānāpānassatikathā
Gaṇanavāra
152
Soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayato samādhikāni dve ñāṇasatāni uppajjanti – aṭṭha paripanthe ñāṇāni, aṭṭha ca upakāre ñāṇāni, aṭṭhārasa upakkilese ñāṇāni, terasa vodāne ñāṇāni, bāttiṃsa satokārissa ñāṇāni, catuvīsati samādhivasena ñāṇāni, dvesattati vipassanāvasena ñāṇāni, aṭṭha nibbidāñāṇāni, aṭṭha nibbidānulomañāṇāni, aṭṭha nibbidāpaṭippassaddhiñāṇāni, ekavīsati vimuttisukhe ñāṇāni.
Katamāni aṭṭha paripanthe ñāṇāni, aṭṭha ca upakāre ñāṇāni? Kāmacchando samādhissa paripantho, nekkhammaṃ samādhissa upakāraṃ. Byāpādo samādhissa paripantho, abyāpādo samādhissa upakāraṃ. Thinamiddhaṃ samādhissa paripantho, ālokasaññā samādhissa upakāraṃ. Uddhaccaṃ samādhissa paripantho, avikkhepo samādhissa upakāraṃ. Vicikicchā samādhissa paripantho, dhammavavatthānaṃ samādhissa upakāraṃ. Avijjā samādhissa paripantho, ñāṇaṃ samādhissa upakāraṃ. Arati samādhissa paripantho, pāmojjaṃ samādhissa upakāraṃ. Sabbepi akusalā dhammā samādhissa paripanthā, sabbepi kusalā dhammā samādhissa upakārā. Imāni aṭṭha paripanthe ñāṇāni, aṭṭha ca upakāre ñāṇāni.
Gaṇanavāro paṭhamo.
Soḷasañāṇaniddeso
153
Imehi soḷasahi ākārehi uducittaṃ cittaṃ samuducitaṃ cittaṃ ekatte santiṭṭhati, nīvaraṇehi visujjhati. Katame te ekattā? Nekkhammaṃ ekattaṃ, abyāpādo ekattaṃ, ālokasaññā ekattaṃ, avikkhepo ekattaṃ, dhammavavatthānaṃ ekattaṃ, ñāṇaṃ ekattaṃ, pāmojjaṃ ekattaṃ, sabbepi kusalā dhammā ekattā.
Nīvaraṇā ti, katame te nīvaraṇā? Kāmacchando nīvaraṇaṃ, byāpādo nīvaraṇaṃ, thinamiddhaṃ nīvaraṇaṃ, uddhaccakukkuccaṃ nīvaraṇaṃ, vicikicchā nīvaraṇaṃ, avijjā nīvaraṇaṃ, arati nīvaraṇaṃ, sabbepi akusalā dhammā nīvaraṇā.
Nīvaraṇā ti, kenaṭṭhena nīvaraṇā? Niyyānāvaraṇaṭṭhena nīvaraṇā. Katame te niyyānā? Nekkhammaṃ ariyānaṃ niyyānaṃ. Tena ca nekkhammena ariyā niyyanti. Kāmacchando niyyānāvaraṇaṃ. Tena ca kāmacchandena nivutattā nekkhammaṃ ariyānaṃ niyyānaṃ nappajānātī ti – kāmacchando niyyānāvaraṇaṃ. Abyāpādo ariyānaṃ niyyānaṃ. Tena ca abyāpādena ariyā niyyanti. Byāpādo niyyānāvaraṇaṃ. Tena ca byāpādena nivutattā abyāpādaṃ ariyānaṃ niyyānaṃ nappajānātī ti – byāpādo niyyānāvaraṇaṃ. Ālokasaññā ariyānaṃ niyyānaṃ. Tāya ca ālokasaññāya ariyā niyyanti. Thinamiddhaṃ niyyānāvaraṇaṃ. Tena ca thinamiddhena nivutattā ālokasaññaṃ ariyānaṃ niyyānaṃ nappajānātī ti – thinamiddhaṃ niyyānāvaraṇaṃ. Avikkhepo ariyānaṃ niyyānaṃ. Tena ca avikkhepena ariyā niyyanti. Uddhaccaṃ niyyānāvaraṇaṃ. Tena ca uddhaccena nivutattā avikkhepaṃ ariyānaṃ niyyānaṃ nappajānātī ti – uddhaccaṃ niyyānāvaraṇaṃ. Dhammavavatthānaṃ ariyānaṃ niyyānaṃ. Tena ca dhammavavatthānena ariyā niyyanti. Vicikicchā niyyānāvaraṇaṃ. Tāya ca vicikicchāya nivutattā dhammavavatthānaṃ ariyānaṃ niyyānaṃ nappajānātī ti – vicikicchā niyyānāvaraṇaṃ. Ñāṇaṃ ariyānaṃ niyyānaṃ. Tena ca ñāṇena ariyā niyyanti. Avijjā niyyānāvaraṇaṃ. Tāya ca avijjāya nivutattā ñāṇaṃ ariyānaṃ niyyānaṃ nappajānātī ti – avijjā niyyānāvaraṇaṃ. Pāmojjaṃ ariyānaṃ niyyānaṃ. Tena ca pāmojjena ariyā niyyanti. Arati niyyānāvaraṇaṃ. Tāya ca aratiyā nivutattā pāmojjaṃ ariyānaṃ niyyānaṃ nappajānātī ti – arati niyyānāvaraṇaṃ. Sabbepi kusalā dhammā ariyānaṃ niyyānaṃ. Tehi ca kusalehi dhammehi ariyā niyyanti. Sabbepi akusalā dhammā niyyānāvaraṇā. Tehi ca akusalehi dhammehi nivutattā kusale dhamme ariyānaṃ niyyānaṃ nappajānātī ti – sabbepi akusalā dhammā niyyānāvaraṇā. Imehi ca pana nīvaraṇehi visuddhacittassa soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayato khaṇikasamodhānā.
Soḷasañāṇaniddeso dutiyo.
Upakkilesañāṇaniddeso
Paṭhamacchakkaṃ
154
Imehi ca pana nīvaraṇehi visuddhacittassa soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayato khaṇikasamodhānā katame aṭṭhārasa upakkilesā uppajjanti? Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattavikkhepagataṃ cittaṃ samādhissa paripantho. Passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhāvikkhepagataṃ cittaṃ samādhissa paripantho. Assāsapaṭikaṅkhanā nikanti taṇhācariyā samādhissa paripantho. Passāsapaṭikaṅkhanā nikanti taṇhācariyā samādhissa paripantho. Assāsenābhitunnassa passāsapaṭilābhe mucchanā samādhissa paripantho. Passāsenābhitunnassa assāsapaṭilābhe mucchanā samādhissa paripantho.
Anugacchanā ca assāsaṃ, passāsaṃ anugacchanā;
Sati ajjhattavikkhepā, kaṅkhanā bahiddhāvikkhepapatthanā.
Assāsenābhitunnassa, passāsapaṭilābhe mucchanā;
Passāsenābhitunnassa, assāsapaṭilābhe mucchanā.
Cha ete upakkilesā, ānāpānassatisamādhissa;
Yehi vikkhippamānassa, no ca cittaṃ vimuccati;
Vimokkhaṃ appajānantā, te honti parapattiyāti.
Dutiyacchakkaṃ
155
Nimittaṃ āvajjato assāse cittaṃ vikampati – samādhissa paripantho. Assāsaṃ āvajjato nimitte cittaṃ vikampati – samādhissa paripantho. Nimittaṃ āvajjato passāse cittaṃ vikampati – samādhissa paripantho. Passāsaṃ āvajjato nimitte cittaṃ vikampati – samādhissa paripantho. Assāsaṃ āvajjato passāse cittaṃ vikampati – samādhissa paripantho. Passāsaṃ āvajjato assāse cittaṃ vikampati – samādhissa paripantho.
Nimittaṃ āvajjamānassa, assāse vikkhipate mano;
Assāsaṃ āvajjamānassa, nimitte cittaṃ vikampati.
Nimittaṃ āvajjamānassa, passāse vikkhipate mano;
Passāsaṃ āvajjamānassa, nimitte cittaṃ vikampati.
Assāsaṃ āvajjamānassa, passāse vikkhipate mano;
Passāsaṃ āvajjamānassa, assāse cittaṃ vikampati.
Cha ete upakkilesā, ānāpānassatisamādhissa;
Yehi vikkhippamānassa, no ca cittaṃ vimuccati;
Vimokkhaṃ appajānantā, te honti parapattiyāti.
Tatiyacchakkaṃ
156
Atītānudhāvanaṃ cittaṃ vikkhepānupatitaṃ – samādhissa paripantho. Anāgatapaṭikaṅkhanaṃ cittaṃ vikampitaṃ – samādhissa paripantho. Līnaṃ cittaṃ kosajjānupatitaṃ – samādhissa paripantho. Atipaggahitaṃ cittaṃ uddhaccānupatitaṃ – samādhissa paripantho. Abhinataṃ cittaṃ rāgānupatitaṃ – samādhissa paripantho. Apanataṃ cittaṃ byāpādānupatitaṃ – samādhissa paripantho.
Atītānudhāvanaṃ cittaṃ, anāgatapaṭikaṅkhanaṃ līnaṃ;
Atipaggahitaṃ abhinataṃ, apanataṃ cittaṃ na samādhiyati.
Cha ete upakkilesā, ānāpānassatisamādhissa;
Yehi upakkiliṭṭhasaṅkappo, adhicittaṃ nappajānātīti.
157
Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhāvikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Assāsapaṭikaṅkhanāya nikantiyā taṇhācariyāya kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Passāsapaṭikaṅkhanāya nikantiyā taṇhācariyāya kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Assāsenābhitunnassa passāsapaṭilābhe mucchitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Passāsenābhitunnassa assāsapaṭilābhe mucchitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Nimittaṃ āvajjato assāse cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Assāsaṃ āvajjato nimitte cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Nimittaṃ āvajjato passāse cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Passāsaṃ āvajjato nimitte cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Assāsaṃ āvajjato passāse cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Passāsaṃ āvajjato assāse cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Atītānudhāvanena cittena vikkhepānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Anāgatapaṭikaṅkhanena cittena vikampitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Līnena cittena kosajjānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Atipaggahitena cittena uddhaccānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Abhinatena cittena rāgānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Apanatena cittena byāpādānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca.
Ānāpānassati yassa, paripuṇṇā abhāvitā;
Kāyopi iñjito hoti, cittampi hoti iñjitaṃ;
Kāyopi phandito hoti, cittampi hoti phanditaṃ.
Ānāpānassati yassa, paripuṇṇā subhāvitā;
Kāyopi aniñjito hoti, cittampi hoti aniñjitaṃ;
Kāyopi aphandito hoti, cittampi hoti aphanditanti.
Imehi ca pana nīvaraṇehi visuddhacittassa soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayato khaṇikasamodhānā ime aṭṭhārasa upakkilesā uppajjanti.
Upakkilesañāṇaniddeso tatiyo.
Vodānañāṇaniddeso
158
Katamāni terasa vodāne ñāṇāni? Atītānudhāvanaṃ cittaṃ vikkhepānupatitaṃ; taṃ vivajjayitvā ekaṭṭhāne samādahati – evampi cittaṃ na vikkhepaṃ gacchati. Anāgatapaṭikaṅkhanaṃ cittaṃ vikampitaṃ ; taṃ vivajjayitvā tattheva adhimoceti – evampi cittaṃ na vikkhepaṃ gacchati. Līnaṃ cittaṃ kosajjānupatitaṃ; taṃ paggaṇhitvā kosajjaṃ pajahati – evampi cittaṃ na vikkhepaṃ gacchati. Atipaggahitaṃ cittaṃ uddhaccānupatitaṃ; taṃ viniggaṇhitvā uddhaccaṃ pajahati – evampi cittaṃ na vikkhepaṃ gacchati. Abhinataṃ cittaṃ rāgānupatitaṃ; taṃ sampajāno hutvā rāgaṃ pajahati – evampi cittaṃ na vikkhepaṃ gacchati. Apanataṃ cittaṃ byāpādānupatitaṃ; taṃ sampajāno hutvā byāpādaṃ pajahati – evampi cittaṃ na vikkhepaṃ gacchati. Imehi chahi ṭhānehi parisuddhaṃ cittaṃ pariyodātaṃ ekattagataṃ hoti.
Katame te ekattā? Dānavosaggupaṭṭhānekattaṃ, samathanimittupaṭṭhānekattaṃ, vayalakkhaṇupaṭṭhānekattaṃ, nirodhupaṭṭhānekattaṃ. Dānavosaggupaṭṭhānekattaṃ cāgādhimuttānaṃ, samathanimittupaṭṭhānekattañca adhicittamanuyuttānaṃ, vayalakkhaṇupaṭṭhānekattañca vipassakānaṃ, nirodhupaṭṭhānekattañca ariyapuggalānaṃ – imehi catūhi ṭhānehi ekattagataṃ cittaṃ paṭipadāvisuddhipakkhandañceva hoti, upekkhānubrūhitañca, ñāṇena ca sampahaṃsitaṃ.
Paṭhamassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ. Paṭhamassa jhānassa paṭipadāvisuddhi ādi. Ādissa kati lakkhaṇāni? Ādissa tīṇi lakkhaṇāni. Yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati. Yañca paripanthato cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati. Paṭhamassa jhānassa paṭipadāvisuddhi ādi. Ādissa imāni tīṇi lakkhaṇāni. Tena vuccati – “paṭhamaṃ jhānaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca”.
Paṭhamassa jhānassa upekkhānubrūhanā majjhe. Majjhassa kati lakkhaṇāni? Majjhassa tīṇi lakkhaṇāni. Visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati. Yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati – paṭhamassa jhānassa upekkhānubrūhanā majjhe. Majjhassa imāni tīṇi lakkhaṇāni. Tena vuccati – “paṭhamaṃ jhānaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca”.
Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ. Pariyosānassa kati lakkhaṇāni? Pariyosānassa cattāri lakkhaṇāni. Tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagavīriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhaṇāni. Tena vuccati – “paṭhamaṃ jhānaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca”. Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.
Dutiyassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Dutiyassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ…pe… evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ pītisampannañceva hoti sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.
Tatiyassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ…pe… evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ sukhasampannañceva hoti cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.
Catutthassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ…pe… evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannañca upekkhāsampannañceva hoti cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.
Ākāsānañcāyatanasamāpattiyā…pe… viññāṇañcāyatanasamāpattiyā… ākiñcaññāyatanasamāpattiyā… nevasaññānāsaññāyatanasamāpattiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ…pe… evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ upekkhāsampannañceva hoti cittassa adhiṭṭhānasampannaṃ ca…pe… paññāsampannañca.
Aniccānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ…pe… evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañca. Dukkhānupassanāya…pe… anattānupassanāya… nibbidānupassanāya… virāgānupassanāya… nirodhānupassanāya… paṭinissaggānupassanāya… khayānupassanāya… vayānupassanāya… vipariṇāmānupassanāya… animittānupassanāya… appaṇihitānupassanāya… suññatānupassanāya… adhipaññādhammavipassanāya… yathābhūtañāṇadassanāya… ādīnavānupassanāya… paṭisaṅkhānupassanāya… vivaṭṭanānupassanāya… paññāsampannañca.
Sotāpattimaggassa…pe… sakadāgāmimaggassa… anāgāmimaggassa… arahattamaggassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Arahattamaggassa paṭipadāvisuddhi ādi upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ. Arahattamaggassa paṭipadāvisuddhi ādi. Ādissa kati lakkhaṇāni? Ādissa tīṇi lakkhaṇāni. Yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati. Yañca paripanthato cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati – arahattamaggassa paṭipadāvisuddhi ādi. Ādissa imāni tīṇi lakkhaṇāni. Tena vuccati – “arahattamaggo ādikalyāṇo ceva hoti lakkhaṇasampanno ca”.
Arahattamaggassa upekkhānubrūhanā majjhe. Majjhassa kati lakkhaṇāni? Majjhassa tīṇi lakkhaṇāni. Visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati. Yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati. Tena vuccati – “arahattamaggo majjhekalyāṇo ceva hoti lakkhaṇasampanno ca”.
Arahattamaggassa sampahaṃsanā pariyosānaṃ. Pariyosānassa kati lakkhaṇāni? Pariyosānassa cattāri lakkhaṇāni. Tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagavīriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. Arahattamaggassa sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhaṇāni. Tena vuccati – “arahattamaggo pariyosānakalyāṇo ceva hoti lakkhaṇasampanno ca”. Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.
159
Nimittaṃ assāsapassāsā, anārammaṇamekacittassa;
Ajānato ca tayo dhamme, bhāvanā nupalabbhati.
Nimittaṃ assāsapassāsā, anārammaṇamekacittassa;
Jānato ca tayo dhamme, bhāvanā upalabbhatīti.
Kathaṃ ime tayo dhammā ekacittassa ārammaṇā na honti, na cime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati? Seyyathāpi rukkho same bhūmibhāge nikkhitto. Tamenaṃ puriso kakacena chindeyya. Rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti; na āgate vā gate vā kakacadante manasi karoti. Na āgatā vā gatā vā kakacadantā aviditā honti, padhānañca paññāyati, payogañca sādheti. Yathā rukkho same bhūmibhāge nikkhitto. Evaṃ upanibandhanā nimittaṃ. Yathā kakacadantā, evaṃ assāsapassāsā. Yathā rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate vā gate vā kakacadante manasi karoti, na āgatā vā gatā vā kakacadantā aviditā honti, padhānañca paññāyati, payogañca sādheti. Evamevaṃ bhikkhu nāsikagge vā mukhanimitte vā satiṃ upaṭṭhapetvā nisinno hoti, na āgate vā gate vā assāsapassāse manasi karoti, na āgatā vā gatā vā assāsapassāsā aviditā honti, padhānañca paññāyati, payogañca sādheti. Visesamadhigacchati padhānañca.
Katamaṃ padhānaṃ? Āraddhavīriyassa kāyopi cittampi kammaniyaṃ hoti – idaṃ padhānaṃ. Katamo payogo? Āraddhavīriyassa upakkilesā pahīyanti, vitakkā vūpasamanti – ayaṃ payogo. Katamo viseso? Āraddhavīriyassa saññojanā pahīyanti, anusayā byantīhonti. Ayaṃ viseso. Evaṃ ime tayo dhammā ekacittassa ārammaṇā na honti, na cime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati.
160
Ānāpānassati yassa, paripuṇṇā subhāvitā;
Anupubbaṃ paricitā, yathā buddhena desitā;
So imaṃ lokaṃ pabhāseti, abbhā muttova candimāti.
Ānan ti assāso, no passāso. Apānan ti passāso, no assāso. Assāsavasena upaṭṭhānaṃ sati, passāsavasena upaṭṭhānaṃ sati.
Yo assasati tassupaṭṭhāti, yo passasati tassupaṭṭhāti. Paripuṇṇā ti pariggahaṭṭhena paripuṇṇā, parivāraṭṭhena paripuṇṇā, paripūraṭṭhena paripuṇṇā. Subhāvitā ti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. Tassime cattāro bhāvanaṭṭhā yānīkatā honti vatthukatā anuṭṭhitā paricitā susamāraddhā.
Yānīkatā ti yattha yattha ākaṅkhati tattha tattha vasippatto hoti balappatto vesārajjappatto. Tassa me te dhammā āvajjanapaṭibaddhā honti ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Tena vuccati – “yānīkatā” ti. Vatthukatā ti yasmiṃ yasmiṃ vatthusmiṃ cittaṃ svādhiṭṭhitaṃ hoti, tasmiṃ tasmiṃ vatthusmiṃ sati supaṭṭhitā hoti. Yasmiṃ yasmiṃ vā pana vatthusmiṃ sati sūpaṭṭhitā hoti, tasmiṃ tasmiṃ vatthusmiṃ cittaṃ svādhiṭṭhitaṃ hoti. Tena vuccati – “vatthukatā” ti. Anuṭṭhitā ti vatthusmiṃ yena yena cittaṃ abhinīharati tena tena sati anuparivattati. Yena yena vā pana sati anuparivattati tena tena cittaṃ abhinīharati. Tena vuccati – “anuṭṭhitā” ti. Paricitā ti pariggahaṭṭhena paricitā, parivāraṭṭhena paricitā, paripūraṭṭhena paricitā. Satiyā pariggaṇhanto jināti pāpake akusale dhamme. Tena vuccati – “paricitā” ti. Susamāraddhā ti cattāro susamāraddhā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena susamāraddhā, indriyānaṃ ekarasaṭṭhena susamāraddhā, tadupagavīriyavāhanaṭṭhena susamāraddhā, tappaccanīkānaṃ kilesānaṃ susamūhatattā susamāraddhā.
161
Susaman ti atthi samaṃ, atthi susamaṃ. Katamaṃ samaṃ? Ye tattha jātā anavajjā kusalā bodhipakkhiyā – idaṃ samaṃ. Katamaṃ susamaṃ? Yaṃ tesaṃ tesaṃ dhammānaṃ ārammaṇaṃ nirodho nibbānaṃ – idaṃ susamaṃ. Iti idañca samaṃ idañca susamaṃ ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammūḷā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Tena vuccati – “susamāraddhā” ti.
Anupubbaṃ paricitā ti dīghaṃ assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Dīghaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Rassaṃ assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Rassaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā…pe… paṭinissaggānupassī assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Paṭinissaggānupassī passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Sabbāpi soḷasavatthukā ānāpānassatiyo aññamaññaṃ paricitā ceva honti anuparicitā ca. Tena vuccati – “anupubbaparicitā” ti.
Yathā ti dasa yathatthā – attadamathattho yathattho, attasamathattho yathattho, attaparinibbāpanattho yathattho, abhiññattho yathattho, pariññattho yathattho, pahānattho yathattho, bhāvanattho yathattho, sacchikiriyattho yathattho, saccābhisamayattho yathattho, nirodhe patiṭṭhāpakattho yathattho.
Buddho ti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ pāpuṇi, balesu ca vasībhāvaṃ.
162
Buddho ti kenaṭṭhena buddho? Bujjhitā saccānīti – buddho. Bodhetā pajāyāti – buddho. Sabbaññutāya buddho. Sabbadassāvitāya buddho. Anaññaneyyatāya buddho. Visavitāya buddho. Khīṇāsavasaṅkhātena buddho. Nirupalepasaṅkhātena buddho. Ekantavītarāgoti – buddho. Ekantavītadosoti – buddho. Ekantavītamohoti – buddho. Ekantanikkilesoti – buddho. Ekāyanamaggaṃ gatoti – buddho. Eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti – buddho. Abuddhivihatattā buddhipaṭilābhā – buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ – buddhoti. Desitā ti attadamathattho yathattho yathā buddhena desito, attasamathattho yathattho yathā buddhena desito, attaparinibbāpanattho yathattho yathā buddhena desito…pe… nirodhe patiṭṭhāpakattho yathattho yathā buddhena desito.
So ti gahaṭṭho vā hoti pabbajito vā. Lokoti. Khandhaloko dhātuloko āyatanaloko vipattibhavaloko vipattisambhavaloko sampattibhavaloko sampattisambhavaloko. Eko loko – sabbe sattā āhāraṭṭhitikā…pe… aṭṭhārasa lokā – aṭṭhārasa dhātuyo. Pabhāsetī ti attadamathatthaṃ yathatthaṃ abhisambuddhattā. So imaṃ lokaṃ obhāseti bhāseti pabhāseti. Attasamathatthaṃ yathatthaṃ abhisambuddhattā. So imaṃ lokaṃ obhāseti bhāseti pabhāseti. Attaparinibbāpanatthaṃ yathatthaṃ abhisambuddhattā. So imaṃ lokaṃ obhāseti bhāseti pabhāseti…pe… nirodhe patiṭṭhāpakatthaṃ yathatthaṃ abhisambuddhattā. So imaṃ lokaṃ obhāseti bhāseti pabhāseti.
Abbhā muttova candimā ti yathā abbhā, evaṃ kilesā. Yathā cando, evaṃ ariyañāṇaṃ. Yathā candimā devaputto, evaṃ bhikkhu. Yathā cando abbhā mutto mahikā mutto dhūmarajā mutto rāhugahaṇā vippamutto bhāsate ca tapate ca virocate ca, evamevaṃ bhikkhu sabbakilesehi vippamutto bhāsate ca tapate ca virocate ca. Tena vuccati – abbhā muttova candimāti. Imāni terasa vodāne ñāṇāni.
Vodānañāṇaniddeso catuttho.
Bhāṇavāro.
Satokāriñāṇaniddeso
163
Katamāni bāttiṃsa satokārissa ñāṇāni? Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati sato passasati. Dīghaṃ vā assasanto “dīghaṃ assasāmī” ti pajānāti. Dīghaṃ vā passasanto “dīghaṃ passasāmī” ti pajānāti. Rassaṃ vā assasanto “rassaṃ assasāmī” ti pajānāti. Rassaṃ vā passasanto “rassaṃ passasāmī” ti pajānāti. “Sabbakāyapaṭisaṃvedī assasissāmī” ti sikkhati. “Sabbakāyapaṭisaṃvedī passasissāmī” ti sikkhati. “Passambhayaṃ kāyasaṅkhāraṃ assasissāmī” ti sikkhati. “Passambhayaṃ kāyasaṅkhāraṃ passasissāmī” ti sikkhati. Pītipaṭisaṃvedī…pe… sukhapaṭisaṃvedī… cittasaṅkhārapaṭisaṃvedī … passambhayaṃ cittasaṅkhāraṃ… cittapaṭisaṃvedī… abhippamodayaṃ cittaṃ… samādahaṃ cittaṃ… vimocayaṃ cittaṃ… aniccānupassī… virāgānupassī… nirodhānupassī… “paṭinissaggānupassī assasissāmī” ti sikkhati. “Paṭinissaggānupassī passasissāmī” ti sikkhati.
164
Idhā ti imissā diṭṭhiyā, imissā khantiyā, imissā ruciyā, imasmiṃ ādāye, imasmiṃ dhamme, imasmiṃ vinaye, imasmiṃ dhammavinaye, imasmiṃ pāvacane, imasmiṃ brahmacariye, imasmiṃ satthusāsane. Tena vuccati – “idhā” ti. Bhikkhū ti puthujjanakalyāṇako vā hoti bhikkhu sekkho vā arahā vā akuppadhammo. Araññan ti nikkhamitvā bahi indakhīlā sabbametaṃ araññaṃ. Rukkhamūlan ti yattha bhikkhuno āsanaṃ paññattaṃ hoti mañco vā pīṭhaṃ vā bhisi vā taṭṭikā vā cammakhaṇḍo vā tiṇasantharo vā paṇṇasantharo vā palālasantharo vā, tattha bhikkhu caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Suññan ti kenaci anākiṇṇaṃ hoti gahaṭṭhehi vā pabbajitehi vā. Agāran ti vihāro aḍḍhayogo pāsādo hammiyaṃ guhā. Nisīdati pallaṅkaṃ ābhujitvā ti nisinno hoti pallaṅkaṃ ābhujitvā. Ujuṃ kāyaṃ paṇidhāyā ti ujuko hoti kāyo ṭhito supaṇihito. Parimukhaṃ satiṃ upaṭṭhapetvāti. Parī ti pariggahaṭṭho. Mukhan ti niyyānaṭṭho. Satī ti upaṭṭhānaṭṭho. Tena vuccati – “parimukhaṃ satiṃ upaṭṭhapetvā” ti.
165
Satova assasati, sato passasatī ti bāttiṃsāya ākārehi sato kārī hoti. Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sato kārī hoti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sato kārī hoti. Rassaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sato kārī hoti. Rassaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sato kārī hoti…pe… paṭinissaggānupassī assāsavasena paṭinissaggānupassī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sato kārī hoti.
Paṭhamacatukkaniddeso
166
Kathaṃ dīghaṃ assasanto “dīghaṃ assasāmī” ti pajānāti, dīghaṃ passasanto “dīghaṃ passasāmī” ti pajānāti? Dīghaṃ assāsaṃ addhānasaṅkhāte assasati, dīghaṃ passāsaṃ addhānasaṅkhāte passasati, dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi. Dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi chando uppajjati. Chandavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, chandavasena tato sukhumataraṃ dīghaṃ passāsaṃ addhānasaṅkhāte passasati, chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi. Chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi pāmojjaṃ uppajjati. Pāmojjavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, pāmojjavasena tato sukhumataraṃ dīghaṃ passāsaṃ addhānasaṅkhāte passasati, pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi. Pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi dīghaṃ assāsapassāsāpi cittaṃ vivattati, upekkhā saṇṭhāti. Imehi navahākārehi dīghaṃ assāsapassāsā kāyo. Upaṭṭhānaṃ sati. Anupassanā ñāṇaṃ. Kāyo upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – “kāye kāyānupassanāsatipaṭṭhānabhāvanā” ti.
167
Anupassatī ti kathaṃ taṃ kāyaṃ anupassati? Aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati. Dukkhato anupassanto sukhasaññaṃ pajahati. Anattato anupassanto attasaññaṃ pajahati. Nibbindanto nandiṃ pajahati. Virajjanto rāgaṃ pajahati. Nirodhento samudayaṃ pajahati. Paṭinissajjanto ādānaṃ pajahati. Evaṃ taṃ kāyaṃ anupassati.
Bhāvanā ti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. Dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.
Kathaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti? Kathaṃ vedanāya uppādo vidito hoti? Avijjāsamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. Taṇhāsamudayā vedanāsamudayoti… kammasamudayā vedanāsamudayoti… phassasamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. Nibbattilakkhaṇaṃ passatopi vedanāya uppādo vidito hoti. Evaṃ vedanāya uppādo vidito hoti.
Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti? Aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti. Dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti. Anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti.
Kathaṃ vedanāya atthaṅgamo vidito hoti? Avijjānirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. Taṇhānirodhā vedanānirodhoti …pe… kammanirodhā vedanānirodhoti…pe… phassanirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. Vipariṇāmalakkhaṇaṃ passatopi vedanāya atthaṅgamo vidito hoti. Evaṃ vedanāya atthaṅgamo vidito hoti. Evaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.
Kathaṃ viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti? Kathaṃ saññāya uppādo vidito hoti? Avijjāsamudayā saññāsamudayoti – paccayasamudayaṭṭhena saññāya uppādo vidito hoti. Taṇhāsamudayā saññāsamudayoti…pe… kammasamudayā saññāsamudayoti…pe… phassasamudayā saññāsamudayoti – paccayasamudayaṭṭhena saññāya uppādo vidito hoti. Nibbattilakkhaṇaṃ passatopi saññāya uppādo vidito hoti. Evaṃ saññāya uppādo vidito hoti.
Kathaṃ saññāya upaṭṭhānaṃ viditaṃ hoti? Aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti. Dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti. Anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ saññāya upaṭṭhānaṃ viditaṃ hoti.
Kathaṃ saññāya atthaṅgamo vidito hoti? Avijjānirodhā saññānirodhoti – paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. Taṇhānirodhā saññānirodhoti…pe… kammanirodhā saññānirodhoti…pe… phassanirodhā saññānirodhoti – paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. Vipariṇāmalakkhaṇaṃ passatopi saññāya atthaṅgamo vidito hoti. Evaṃ saññāya atthaṅgamo vidito hoti. Evaṃ viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.
Kathaṃ viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti? Kathaṃ vitakkānaṃ uppādo vidito hoti? Avijjāsamudayā vitakkasamudayoti – paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti. Taṇhāsamudayā vitakkasamudayoti…pe… kammasamudayā vitakkasamudayoti…pe… saññāsamudayā vitakkasamudayoti – paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti. Nibbattilakkhaṇaṃ passatopi vitakkānaṃ uppādo vidito hoti. Evaṃ vitakkānaṃ uppādo vidito hoti.
Kathaṃ vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti? Aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti. Dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti. Anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti.
Kathaṃ vitakkānaṃ atthaṅgamo vidito hoti? Avijjānirodhā vitakkanirodhoti – paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. Taṇhānirodhā vitakkanirodhoti…pe… kammanirodhā vitakkanirodhoti…pe… saññānirodhā vitakkanirodhoti – paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. Vipariṇāmalakkhaṇaṃ passatopi vitakkānaṃ atthaṅgamo vidito hoti. Evaṃ vitakkānaṃ atthaṅgamo vidito hoti. Evaṃ viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.
168
Dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati…pe… maggaṃ samodhāneti, dhamme samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati.
Indriyāni samodhānetī ti kathaṃ indriyāni samodhāneti? Adhimokkhaṭṭhena saddhindriyaṃ samodhāneti, paggahaṭṭhena vīriyindriyaṃ samodhāneti, upaṭṭhānaṭṭhena satindriyaṃ samodhāneti, avikkhepaṭṭhena samādhindriyaṃ samodhāneti, dassanaṭṭhena paññindriyaṃ samodhāneti. Ayaṃ puggalo imāni indriyāni imasmiṃ ārammaṇe samodhāneti. Tena vuccati – “indriyāni samodhānetī” ti.
Gocarañca pajānātī ti yaṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ. Yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ. Pajānātī ti puggalo. Pajānanā paññā.
Saman ti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Attho ti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho. Paṭivijjhatī ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati – “samatthañca paṭivijjhatī” ti.
Balāni samodhānetī ti kathaṃ balāni samodhāneti? Assaddhiye akampiyaṭṭhena saddhābalaṃ samodhāneti, kosajje akampiyaṭṭhena vīriyabalaṃ samodhāneti, pamāde akampiyaṭṭhena satibalaṃ samodhāneti, uddhacce akampiyaṭṭhena samādhibalaṃ samodhāneti, avijjāya akampiyaṭṭhena paññābalaṃ samodhāneti. Ayaṃ puggalo imāni balāni imasmiṃ ārammaṇe samodhāneti. Tena vuccati – balāni samodhānetīti. Gocarañca pajānātīti…pe… tena vuccati – “samatthañca paṭivijjhatī” ti.
Bojjhaṅge samodhānetī ti kathaṃ bojjhaṅge samodhāneti? Upaṭṭhānaṭṭhena satisambojjhaṅgaṃ samodhāneti, pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ samodhāneti, paggahaṭṭhena vīriyasambojjhaṅgaṃ samodhāneti, pharaṇaṭṭhena pītisambojjhaṅgaṃ samodhāneti, upasamaṭṭhena passaddhisambojjhaṅgaṃ samodhāneti, avikkhepaṭṭhena samādhisambojjhaṅgaṃ samodhāneti, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ samodhāneti. Ayaṃ puggalo ime bojjhaṅge imasmiṃ ārammaṇe samodhāneti. Tena vuccati – “bojjhaṅge samodhānetī” ti. Gocarañca pajānātīti…pe… tena vuccati – “samatthañca paṭivijjhatī” ti.
Maggaṃ samodhānetī ti kathaṃ maggaṃ samodhāneti? Dassanaṭṭhena sammādiṭṭhiṃ samodhāneti, abhiniropanaṭṭhena sammāsaṅkappaṃ samodhāneti, pariggahaṭṭhena sammāvācaṃ samodhāneti, samuṭṭhānaṭṭhena sammākammantaṃ samodhāneti, vodānaṭṭhena sammāājīvaṃ samodhāneti, paggahaṭṭhena sammāvāyāmaṃ samodhāneti, upaṭṭhānaṭṭhena sammāsatiṃ samodhāneti, avikkhepaṭṭhena sammāsamādhiṃ samodhāneti. Ayaṃ puggalo imaṃ maggaṃ imasmiṃ ārammaṇe samodhāneti. Tena vuccati – “maggaṃ samodhānetī” ti. Gocarañca pajānātīti…pe… tena vuccati – “samatthañca paṭivijjhatī” ti.
Dhamme samodhānetī ti kathaṃ dhamme samodhāneti? Ādhipateyyaṭṭhena indriyāni samodhāneti, akampiyaṭṭhena balāni samodhāneti, niyyānaṭṭhena bojjhaṅge samodhāneti, hetuṭṭhena maggaṃ samodhāneti, upaṭṭhānaṭṭhena satipaṭṭhānaṃ samodhāneti, padahanaṭṭhena sammappadhānaṃ samodhāneti, ijjhanaṭṭhena iddhipādaṃ samodhāneti tathaṭṭhena saccaṃ samodhāneti, avikkhepaṭṭhena samathaṃ samodhāneti, anupassanaṭṭhena vipassanaṃ samodhāneti, ekarasaṭṭhena samathavipassanaṃ samodhāneti, anativattanaṭṭhena yuganaddhaṃ samodhāneti, saṃvaraṭṭhena sīlavisuddhiṃ samodhāneti, avikkhepaṭṭhena cittavisuddhiṃ samodhāneti, dassanaṭṭhena diṭṭhivisuddhiṃ samodhāneti, vimuttaṭṭhena vimokkhaṃ samodhāneti, paṭivedhaṭṭhena vijjaṃ samodhāneti, pariccāgaṭṭhena vimuttiṃ samodhāneti, samucchedaṭṭhena khaye ñāṇaṃ samodhāneti, paṭippassaddhaṭṭhena anuppāde ñāṇaṃ samodhāneti, chandaṃ mūlaṭṭhena samodhāneti, manasikāraṃ samuṭṭhānaṭṭhena samodhāneti, phassaṃ samodhānaṭṭhena samodhāneti, vedanaṃ samosaraṇaṭṭhena samodhāneti, samādhiṃ pamukhaṭṭhena samodhāneti, satiṃ ādhipateyyaṭṭhena samodhāneti, paññaṃ tatuttaraṭṭhena samodhāneti, vimuttiṃ sāraṭṭhena samodhāneti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena samodhāneti. Ayaṃ puggalo ime dhamme imasmiṃ ārammaṇe samodhāneti. Tena vuccati – “dhamme samodhānetī” ti.
Gocarañca pajānātī ti yaṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ. Yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ pajānātī ti puggalo. Pajānanā paññā. Saman ti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Attho ti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho. Paṭivijjhatī ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati – “samatthañca paṭivijjhatī” ti.
169
Kathaṃ rassaṃ assasanto “rassaṃ assasāmī” ti pajānāti, rassaṃ passasanto “rassaṃ passasāmī” ti pajānāti? Rassaṃ assāsaṃ ittarasaṅkhāte assasati, rassaṃ passāsaṃ ittarasaṅkhāte passasati, rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatipi passasatipi. Rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatopi passasatopi chando uppajjati. Chandavasena tato sukhumataraṃ rassaṃ assāsaṃ ittarasaṅkhāte assasati. Chandavasena tato sukhumataraṃ rassaṃ passāsaṃ ittarasaṅkhāte passasati. Chandavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatipi passasatipi. Chandavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatopi passasatopi pāmojjaṃ uppajjati. Pāmojjavasena tato sukhumataraṃ rassaṃ assāsaṃ ittarasaṅkhāte assasati, pāmojjavasena tato sukhumataraṃ rassaṃ passāsaṃ ittarasaṅkhāte passasati, pāmojjavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatipi passasatipi. Pāmojjavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatopi passasatopi rassā assāsapassāsā cittaṃ vivattati, upekkhā saṇṭhāti. Imehi navahākārehi rassā assāsapassāsā kāyo upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Kāyo upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – “kāye kāyānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ taṃ kāyaṃ anupassati…pe… evaṃ taṃ kāyaṃ anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Rassaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti…pe… rassaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti…pe… tena vuccati – “samatthañca paṭivijjhatī” ti.
170
Kathaṃ “sabbakāyapaṭisaṃvedī assasissāmī” ti sikkhati, “sabbakāyapaṭisaṃvedī passasissāmī” ti sikkhati? Kāyo ti dve kāyā – nāmakāyo ca rūpakāyo ca. Katamo nāmakāyo? Vedanā, saññā, cetanā, phasso, manasikāro, nāmañca nāmakāyo ca, ye ca vuccanti cittasaṅkhārā – ayaṃ nāmakāyo. Katamo rūpakāyo? Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāyarūpaṃ, assāso ca passāso ca, nimittañca upanibandhanā, ye ca vuccanti kāyasaṅkhārā – ayaṃ rūpakāyo.
Kathaṃ te kāyā paṭividitā honti? Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te kāyā paṭividitā honti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te kāyā paṭividitā honti. Rassaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te kāyā paṭividitā honti. Rassaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te kāyā paṭividitā honti.
Āvajjato te kāyā paṭividitā honti, pajānato te kāyā paṭividitā honti, passato te kāyā paṭividitā honti, paccavekkhato te kāyā paṭividitā honti, cittaṃ adhiṭṭhahato te kāyā paṭividitā honti, saddhāya adhimuccato te kāyā paṭividitā honti, vīriyaṃ paggaṇhato te kāyā paṭividitā honti, satiṃ upaṭṭhāpayato te kāyā paṭividitā honti, cittaṃ samādahato te kāyā paṭividitā honti, paññāya pajānato te kāyā paṭividitā honti, abhiññeyyaṃ abhijānato te kāyā paṭividitā honti, pariññeyyaṃ parijānato te kāyā paṭividitā honti, pahātabbaṃ pajahato te kāyā paṭividitā honti, bhāvetabbaṃ bhāvayato te kāyā paṭividitā honti, sacchikātabbaṃ sacchikaroto te kāyā paṭividitā honti. Evaṃ te kāyā paṭividitā honti. Sabbakāyapaṭisaṃvedī assāsapassāsā kāyo upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Kāyo upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – “kāye kāyānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ taṃ kāyaṃ anupassati…pe… evaṃ taṃ kāyaṃ anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā.
Sabbakāyapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā. Yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, sacchikātabbaṃ sacchikaronto sikkhati.
Sabbakāyapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti…pe… sabbakāyapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti…pe… tena vuccati – “samatthañca paṭivijjhatī” ti.
171
Kathaṃ “passambhayaṃ kāyasaṅkhāraṃ assasissāmī” ti sikkhati, “passambhayaṃ kāyasaṅkhāraṃ passasissāmī” ti sikkhati? Katamo kāyasaṅkhāro? Dīghaṃ assāsā kāyikā. Ete dhammā kāyapaṭibaddhā kāyasaṅkhārā. Te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Dīghaṃ passāsā kāyikā. Ete dhammā kāyapaṭibaddhā kāyasaṅkhārā. Te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Rassaṃ assāsā rassaṃ passāsā. Sabbakāyapaṭisaṃvedī assāsā sabbakāyapaṭisaṃvedī passāsā kāyikā. Ete dhammā kāyapaṭibaddhā kāyasaṅkhārā. Te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati.
Yathārūpehi kāyasaṅkhārehi yā kāyassa ānamanā vinamanā sannamanā paṇamanā iñjanā phandanā calanā pakampanā – passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Yathārūpehi kāyasaṅkhārehi yā kāyassa na ānamanā na vinamanā na sannamanā na paṇamanā aniñjanā aphandanā acalanā akampanā santaṃ sukhumaṃ passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
Iti kira “passambhayaṃ kāyasaṅkhāraṃ assasissāmī” ti sikkhati, “passambhayaṃ kāyasaṅkhāraṃ passasissāmī” ti sikkhati. Evaṃ sante vātūpaladdhiyā ca pabhāvanā na hoti, assāsapassāsānañca pabhāvanā na hoti, ānāpānassatiyā ca pabhāvanā na hoti, ānāpānassatisamādhissa ca pabhāvanā na hoti; na ca naṃ taṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi.
Iti kira “passambhayaṃ kāyasaṅkhāraṃ assasissāmī” ti sikkhati, “passambhayaṃ kāyasaṅkhāraṃ passasissāmī” ti sikkhati. Evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti, assāsapassāsānañca pabhāvanā hoti, ānāpānassatiyā ca pabhāvanā hoti. Ānāpānassatisamādhissa ca pabhāvanā hoti; tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi. Yathā kathaṃ viya? Seyyathāpi kaṃse ākoṭite paṭhamaṃ oḷārikā saddā pavattanti. Oḷārikānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi oḷārike sadde, atha pacchā sukhumakā saddā pavattanti. Sukhumakānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi sukhumake sadde, atha pacchā sukhumasaddanimittārammaṇatāpi cittaṃ pavattati. Evamevaṃ paṭhamaṃ oḷārikā assāsapassāsā pavattanti; oḷārikānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi oḷārike assāsapassāse, atha pacchā sukhumakā assāsapassāsā pavattanti. Sukhumakānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi sukhumake assāsapassāse, atha pacchā sukhumakaassāsapassāsānaṃ nimittārammaṇatāpi cittaṃ na vikkhepaṃ gacchati.
Evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti, assāsapassāsānañca pabhāvanā hoti, ānāpānassatiyā ca pabhāvanā hoti, ānāpānassatisamādhissa ca pabhāvanā hoti; tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi. Passambhayaṃ kāyasaṅkhāraṃ assāsapassāsā kāyo upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Kāyo upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – “kāye kāyānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ taṃ kāyaṃ anupassati…pe… evaṃ taṃ kāyaṃ anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Passambhayaṃ kāyasaṅkhāraṃ, assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā; yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā; yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkhati…pe… sacchikātabbaṃ sacchikaronto sikkhati, passambhayaṃ kāyasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti…pe… passambhayaṃ kāyasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti…pe… tena vuccati – “samatthañca paṭivijjhatī” ti.
Aṭṭha anupassanāñāṇāni, aṭṭha ca upaṭṭhānānussatiyo, cattāri suttantikavatthūni kāye kāyānupassanāya.
Bhāṇavāro.
Dutiyacatukkaniddeso
172
Kathaṃ “pītipaṭisaṃvedī assasissāmī” ti sikkhati “pītipaṭisaṃvedī passasissāmī” ti sikkhati? Katamā pīti? Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pīti pāmojjaṃ. Yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā. Cittassa dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pīti pāmojjaṃ…pe… rassaṃ assāsavasena, rassaṃ passāsavasena, sabbakāyapaṭisaṃvedī assāsavasena, sabbakāyapaṭisaṃvedī passāsavasena, passambhayaṃ kāyasaṅkhāraṃ assāsavasena, passambhayaṃ kāyasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pīti pāmojjaṃ. Yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ pīti.
Kathaṃ sā pīti paṭividitā hoti? Dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sā pīti paṭividitā hoti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sā pīti paṭividitā hoti. Rassaṃ assāsavasena…pe… rassaṃ passāsavasena… sabbakāyapaṭisaṃvedī assāsavasena… sabbakāyapaṭisaṃvedī passāsavasena… passambhayaṃ kāyasaṅkhāraṃ assāsavasena… passambhayaṃ kāyasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sā pīti paṭividitā hoti. Āvajjato sā pīti paṭividitā hoti, jānato…pe… passato… paccavekkhato… cittaṃ adhiṭṭhahato… saddhāya adhimuccato… vīriyaṃ paggaṇhato… satiṃ upaṭṭhāpayato… cittaṃ samādahato… paññāya pajānato… abhiññeyyaṃ abhijānato… pariññeyyaṃ parijānato… pahātabbaṃ pajahato… bhāvetabbaṃ bhāvayato… sacchikātabbaṃ sacchikaroto sā pīti paṭividitā hoti. Evaṃ sā pīti paṭividitā hoti.
Pītipaṭisaṃvedī assāsapassāsavasena vedanā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Vedanā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati – “vedanāsu vedanānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ taṃ vedanaṃ anupassati? Aniccato anupassati…pe… evaṃ taṃ vedanaṃ anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Pītipaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… pītipaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – “samatthañca paṭivijjhatī” ti.
173
Kathaṃ “sukhapaṭisaṃvedī assasissāmī” ti sikkhati, “sukhapaṭisaṃvedī passasissāmī” ti sikkhati? Sukhan ti dve sukhāni – kāyikañca sukhaṃ, cetasikañca sukhaṃ. Katamaṃ kāyikaṃ sukhaṃ? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ, kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ, kāyasamphassajā sātā sukhā vedanā – idaṃ kāyikaṃ sukhaṃ. Katamaṃ cetasikaṃ sukhaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ, cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ, cetosamphassajā sātā sukhā vedanā – idaṃ cetasikaṃ sukhaṃ.
Kathaṃ te sukhā paṭividitā honti? Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te sukhā paṭividitā honti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te sukhā paṭividitā honti…pe… sacchikātabbaṃ sacchikaroto te sukhā paṭividitā honti. Evaṃ te sukhā paṭividitā honti. Sukhapaṭisaṃvedī assāsapassāsavasena vedanā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Vedanā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati – “vedanāsu vedanānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ taṃ vedanaṃ anupassati. Aniccato anupassati…pe… evaṃ taṃ vedanaṃ anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Sukhapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… sukhapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – “samatthañca paṭivijjhatī” ti.
174
Kathaṃ “cittasaṅkhārapaṭisaṃvedī assasissāmī” ti sikkhati, “cittasaṅkhārapaṭisaṃvedī passasissāmī” ti sikkhati? Katamo cittasaṅkhāro? Dīghaṃ assāsavasena saññā ca vedanā ca cetasikā – ete dhammā cittapaṭibaddhā cittasaṅkhārā. Dīghaṃ passāsavasena saññā ca vedanā ca cetasikā – ete dhammā cittapaṭibaddhā cittasaṅkhārā…pe… sukhapaṭisaṃvedī assāsavasena… sukhapaṭisaṃvedī passāsavasena saññā ca vedanā ca cetasikā – ete dhammā cittapaṭibaddhā cittasaṅkhārā – ayaṃ cittasaṅkhāro.
Kathaṃ te cittasaṅkhārā paṭividitā honti? Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te cittasaṅkhārā paṭividitā honti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te cittasaṅkhārā paṭividitā honti…pe… sacchikātabbaṃ sacchikaroto te cittasaṅkhārā paṭividitā honti. Evaṃ te cittasaṅkhārā paṭividitā honti. Cittasaṅkhārapaṭisaṃvedī assāsapassāsavasena vedanā upaṭṭhānaṃ sati anupassanā ñāṇaṃ vedanā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā te ñāṇena taṃ vedanaṃ anupassati. Tena vuccati – “vedanāsu vedanānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ taṃ vedanaṃ anupassati? Aniccato anupassati…pe… evaṃ taṃ vedanaṃ anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Cittasaṅkhārapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… cittasaṅkhārapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – “samatthañca paṭivijjhatī” ti.
175
Kathaṃ “passambhayaṃ cittasaṅkhāraṃ assasissāmī” ti sikkhati, “passambhayaṃ cittasaṅkhāraṃ passasissāmī” ti sikkhati? Katamo cittasaṅkhāro? Dīghaṃ assāsavasena saññā ca vedanā ca cetasikā – ete dhammā cittapaṭibaddhā cittasaṅkhārā. Te cittasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Dīghaṃ passāsavasena saññā ca vedanā ca cetasikā – ete dhammā cittapaṭibaddhā cittasaṅkhārā. Te cittasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Cittasaṅkhārapaṭisaṃvedī assāsavasena… cittasaṅkhārapaṭisaṃvedī passāsavasena saññā ca vedanā ca cetasikā – ete dhammā cittapaṭibaddhā cittasaṅkhārā. Te cittasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Passambhayaṃ cittasaṅkhāraṃ assāsapassāsavasena vedanā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Vedanā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati – “vedanāsu vedanānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ taṃ vedanaṃ anupassati…pe… evaṃ taṃ vedanaṃ anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Passambhayaṃ cittasaṅkhāraṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… passambhayaṃ cittasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – “samatthañca paṭivijjhatī” ti.
Aṭṭha anupassanāñāṇāni aṭṭha ca upaṭṭhānānussatiyo cattāri suttantikavatthūni vedanāsu vedanānupassanāya.
Tatiyacatukkaniddeso
176
Kathaṃ “cittapaṭisaṃvedī assasissāmī” ti sikkhati, “cittapaṭisaṃvedī passasissāmī” ti sikkhati? Katamaṃ taṃ cittaṃ? Dīghaṃ assāsavasena viññāṇaṃ cittaṃ. Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Dīghaṃ passāsavasena …pe… passambhayaṃ cittasaṅkhāraṃ assāsavasena… passambhayaṃ cittasaṅkhāraṃ passāsavasena viññāṇaṃ cittaṃ. Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano mānayatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu – idaṃ cittaṃ.
Kathaṃ taṃ cittaṃ paṭividitaṃ hoti? Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena taṃ cittaṃ paṭividitaṃ hoti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena taṃ cittaṃ paṭividitaṃ hoti…pe… sacchikātabbaṃ sacchikaroto taṃ cittaṃ paṭividitaṃ hoti. Evaṃ taṃ cittaṃ paṭividitaṃ hoti. Cittapaṭisaṃvedī assāsapassāsavasena viññāṇaṃ cittaṃ upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Cittaṃ upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati – “citte cittānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ taṃ cittaṃ anupassati…pe… evaṃ taṃ cittaṃ anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Cittapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… cittapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – “samatthañca paṭivijjhatī” ti.
177
Kathaṃ “abhippamodayaṃ cittaṃ assasissāmī” ti, “abhippamodayaṃ cittaṃ passasissāmī” ti sikkhati? Katamo cittassa abhippamodo? Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati cittassa abhippamodo. Yā cittassa āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā. Cittassa dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati cittassa abhippamodo. Yā cittassa āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa…pe… cittapaṭisaṃvedī assāsavasena… cittapaṭisaṃvedī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati cittassa abhippamodo. Yā cittassa āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ cittassa abhippamodo. Abhippamodayaṃ cittaṃ assāsapassāsavasena viññāṇaṃ cittaṃ upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Cittaṃ upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati – “citte cittānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ taṃ cittaṃ anupassati…pe… evaṃ taṃ cittaṃ anupassatīti. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Abhippamodayaṃ cittaṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… abhippamodayaṃ cittaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – “samatthañca paṭivijjhatī” ti.
178
Kathaṃ “samādahaṃ cittaṃ assasissāmī” ti sikkhati, “samādahaṃ cittaṃ passasissāmī” ti sikkhati? Katamo samādhi? Dīghaṃ assāsavasena cittassa ekaggatā avikkhepo samādhi, yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi. Dīghaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi…pe… samādahaṃ cittaṃ assāsavasena…pe… samādahaṃ cittaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi. Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ samādhi. Samādahaṃ cittaṃ assāsapassāsavasena viññāṇaṃ cittaṃ upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Cittaṃ upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati – “citte cittānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ taṃ cittaṃ anupassati…pe… evaṃ taṃ cittaṃ anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Samādahaṃ cittaṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… samādahaṃ cittaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – “samatthañca paṭivijjhatī” ti.
179
Kathaṃ “vimocayaṃ cittaṃ assasissāmī” ti sikkhati, “vimocayaṃ cittaṃ passasissāmī” ti sikkhati? “Rāgato vimocayaṃ cittaṃ assasissāmī” ti sikkhati, “rāgato vimocayaṃ cittaṃ passasissāmī” ti sikkhati. “Dosato vimocayaṃ cittaṃ assasissāmī” ti sikkhati, “dosato vimocayaṃ cittaṃ passasissāmī” ti sikkhati. “Mohato vimocayaṃ cittaṃ assasissāmī” ti sikkhati…pe… mānato vimocayaṃ cittaṃ… diṭṭhiyā vimocayaṃ cittaṃ… vicikicchāya vimocayaṃ cittaṃ… thinato vimocayaṃ cittaṃ… uddhaccato vimocayaṃ cittaṃ… ahirikato vimocayaṃ cittaṃ… “anottappato vimocayaṃ cittaṃ assasissāmī” ti sikkhati, “anottappato vimocayaṃ cittaṃ passasissāmī” ti sikkhati. Vimocayaṃ cittaṃ assāsapassāsavasena viññāṇaṃ cittaṃ upaṭṭhānaṃ sati…pe….
Anupassatī ti kathaṃ taṃ cittaṃ anupassati…pe… evaṃ taṃ cittaṃ anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Vimocayaṃ cittaṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… vimocayaṃ cittaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato …pe… pajānanto indriyāni samodhāneti. Tena vuccati – “samatthañca paṭivijjhatī” ti.
Aṭṭha anupassanāñāṇāni aṭṭha ca upaṭṭhānānussatiyo cattāri suttantikavatthūni citte cittānupassanāya.
Catutthacatukkaniddeso
180
Kathaṃ “aniccānupassī assasissāmī” ti sikkhati, “aniccānupassī passasissāmī” ti sikkhati? Aniccan ti kiṃ aniccaṃ? Pañcakkhandhā aniccā. Kenaṭṭhena aniccā? Uppādavayaṭṭhena aniccā. Pañcannaṃ khandhānaṃ udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati? Pañcannaṃ khandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, vayaṃ passanto pañcavīsati lakkhaṇāni passati. Pañcannaṃ khandhānaṃ udayabbayaṃ passanto imāni paññāsa lakkhaṇāni passati.
“Rūpe aniccānupassī assasissāmī” ti sikkhati, “rūpe aniccānupassī passasissāmī” ti sikkhati. “Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassī assasissāmī” ti sikkhati, “jarāmaraṇe aniccānupassī passasissāmī” ti sikkhati. Aniccānupassī assāsapassāsavasena dhammā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Dhammā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena te dhamme anupassati. Tena vuccati – “dhammesu dhammānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ te dhamme anupassati…pe… evaṃ te dhamme anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Aniccānupassī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… aniccānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – “samatthañca paṭivijjhatī” ti.
Kathaṃ “virāgānupassī assasissāmī” ti sikkhati, “virāgānupassī passasissāmī” ti sikkhati? Rūpe ādīnavaṃ disvā rūpavirāge chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. “Rūpe virāgānupassī assasissāmī” ti sikkhati, “rūpe virāgānupassī passasissāmī” ti sikkhati. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe ādīnavaṃ disvā jarāmaraṇavirāge chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. “Jarāmaraṇe virāgānupassī assasissāmī” ti sikkhati, “jarāmaraṇe virāgānupassī passasissāmī” ti sikkhati. Virāgānupassī assāsapassāsavasena dhammā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Dhammā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena te dhamme anupassati. Tena vuccati – “dhammesu dhammānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ te dhamme anupassati…pe… evaṃ te dhamme anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Virāgānupassī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… virāgānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – “samatthañca paṭivijjhatī” ti.
Kathaṃ “nirodhānupassī assasissāmī” ti sikkhati, “nirodhānupassī passasissāmī” ti sikkhati? Rūpe ādīnavaṃ disvā rūpanirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. “Rūpe nirodhānupassī assasissāmī” ti sikkhati, “rūpe nirodhānupassī passasissāmī” ti sikkhati. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe ādīnavaṃ disvā jarāmaraṇanirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. “Jarāmaraṇe nirodhānupassī assasissāmī” ti sikkhati, “jarāmaraṇe nirodhānupassī passasissāmī” ti sikkhati.
181
Katihākārehi avijjāya ādīnavo hoti? Katihākārehi avijjā nirujjhati? Pañcahākārehi avijjāya ādīnavo hoti. Aṭṭhahākārehi avijjā nirujjhati.
Katamehi pañcahākārehi avijjāya ādīnavo hoti? Aniccaṭṭhena avijjāya ādīnavo hoti, dukkhaṭṭhena avijjāya ādīnavo hoti, anattaṭṭhena avijjāya ādīnavo hoti, santāpaṭṭhena avijjāya ādīnavo hoti, vipariṇāmaṭṭhena avijjāya ādīnavo hoti – imehi pañcahākārehi avijjāya ādīnavo hoti.
Katamehi aṭṭhahākārehi avijjā nirujjhati? Nidānanirodhena avijjā nirujjhati, samudayanirodhena avijjā nirujjhati, jātinirodhena avijjā nirujjhati, pabhavanirodhena avijjā nirujjhati, hetunirodhena avijjā nirujjhati, paccayanirodhena avijjā nirujjhati, ñāṇuppādena avijjā nirujjhati, nirodhupaṭṭhānena avijjā nirujjhati – imehi aṭṭhahākārehi avijjā nirujjhati. Imehi pañcahākārehi avijjāya ādīnavaṃ disvā – imehi aṭṭhahākārehi avijjānirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. “Avijjāya nirodhānupassī assasissāmī” ti sikkhati, “avijjāya nirodhānupassī passasissāmī” ti sikkhati.
Katihākārehi saṅkhāresu ādīnavo hoti, katihākārehi saṅkhārā nirujjhanti…pe… katihākārehi viññāṇe ādīnavo hoti, katihākārehi viññāṇaṃ nirujjhati… katihākārehi nāmarūpe ādīnavo hoti, katihākārehi nāmarūpaṃ nirujjhati… katihākārehi saḷāyatane ādīnavo hoti, katihākārehi saḷāyatanaṃ nirujjhati… katihākārehi phasse ādīnavo hoti, katihākārehi phasso nirujjhati… katihākārehi vedanāya ādīnavo hoti, katihākārehi vedanā nirujjhati… katihākārehi taṇhāya ādīnavo hoti, katihākārehi taṇhā nirujjhati… katihākārehi upādāne ādīnavo hoti, katihākārehi upādānaṃ nirujjhati… katihākārehi bhave ādīnavo hoti, katihākārehi bhavo nirujjhati… katihākārehi jātiyā ādīnavo hoti, katihākārehi jāti nirujjhati… katihākārehi jarāmaraṇe ādīnavo hoti, katihākārehi jarāmaraṇaṃ nirujjhati? Pañcahākārehi jarāmaraṇe ādīnavo hoti, aṭṭhahākārehi jarāmaraṇaṃ nirujjhati.
Katamehi pañcahākārehi jarāmaraṇe ādīnavo hoti? Aniccaṭṭhena jarāmaraṇe ādīnavo hoti, dukkhaṭṭhena…pe… anattaṭṭhena…pe… santāpaṭṭhena…pe… vipariṇāmaṭṭhena jarāmaraṇe ādīnavo hoti – imehi pañcahākārehi jarāmaraṇe ādīnavo hoti.
Katamehi aṭṭhahākārehi jarāmaraṇaṃ nirujjhati? Nidānanirodhena jarāmaraṇaṃ nirujjhati, samudayanirodhena…pe… jātinirodhena…pe… pabhavanirodhena … hetunirodhena… paccayanirodhena… ñāṇuppādena…pe… nirodhupaṭṭhānena jarāmaraṇaṃ nirujjhati – imehi aṭṭhahākārehi jarāmaraṇaṃ nirujjhati. Imehi pañcahākārehi jarāmaraṇe ādīnavaṃ disvā imehi aṭṭhahākārehi jarāmaraṇanirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. “Jarāmaraṇe nirodhānupassī assasissāmī” ti sikkhati, “jarāmaraṇe nirodhānupassī passasissāmī” ti sikkhati. Nirodhānupassī assāsapassāsavasena dhammā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Dhammā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena te dhamme anupassati. Tena vuccati – “dhammesu dhammānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ te dhamme anupassati…pe… evaṃ te dhamme anupassati. Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Nirodhānupassī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… nirodhānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – “samatthañca paṭivijjhatī” ti.
182
Kathaṃ “paṭinissaggānupassī assasissāmī” ti sikkhati, “paṭinissaggānupassī passasissāmī” ti sikkhati? Paṭinissaggā ti dve paṭinissaggā – pariccāgapaṭinissaggo ca pakkhandanapaṭinissaggo ca. Rūpaṃ pariccajatī ti – pariccāgapaṭinissaggo. Rūpanirodhe nibbāne cittaṃ pakkhandatī ti – pakkhandanapaṭinissaggo. “Rūpe paṭinissaggānupassī assasissāmī” ti sikkhati, “rūpe paṭinissaggānupassī passasissāmī” ti sikkhati. Vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ pariccajatī ti – pariccāgapaṭinissaggo. Jarāmaraṇanirodhe nibbāne cittaṃ pakkhandatī ti – pakkhandanapaṭinissaggo. “Jarāmaraṇe paṭinissaggānupassī assasissāmī” ti sikkhati, “jarāmaraṇe paṭinissaggānupassī passasissāmī” ti sikkhati. Paṭinissaggānupassī assāsapassāsavasena dhammā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Dhammā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena te dhamme anupassati. Tena vuccati – “dhammesu dhammānupassanāsatipaṭṭhānabhāvanā” ti.
Anupassatī ti kathaṃ te dhamme anupassati? Aniccato anupassati, no niccato…pe… paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Evaṃ te dhamme anupassati. Bhāvanā ti catasso bhāvanā. Tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā…pe… āsevanaṭṭhena bhāvanā. Paṭinissaggānupassī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā; yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā; yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā – imā tisso sikkhāyo āvajjanto sikkhati jānanto sikkhati…pe… sacchikātabbaṃ sacchikaronto sikkhati.
Paṭinissaggānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti …pe… paṭinissaggānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti gocarañca pajānāti samatthañca paṭivijjhati; balāni samodhāneti… bojjhaṅge samodhāneti… maggaṃ samodhāneti… dhamme samodhāneti gocarañca pajānāti samatthañca paṭivijjhati.
Indriyāni samodhānetī ti kathaṃ indriyāni samodhāneti? Adhimokkhaṭṭhena saddhindriyaṃ samodhāneti…pe… tena vuccati – “samatthañca paṭivijjhatī” ti.
Aṭṭha anupassane ñāṇāni aṭṭha ca upaṭṭhānānussatiyo cattāri suttantikavatthūni dhammesu dhammānupassanāya. Imāni bāttiṃsa satokārissa ñāṇāni.
Satokāriñāṇaniddeso pañcamo.
Ñāṇarāsichakkaniddeso
183
Katamāni catuvīsati samādhivasena ñāṇāni? Dīghaṃ assāsavasena cittassa ekaggatā avikkhepo samādhi, dīghaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi…pe… vimocayaṃ cittaṃ assāsavasena cittassa ekaggatā avikkhepo samādhi, vimocayaṃ cittaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi. Imāni catuvīsati samādhivasena ñāṇāni.
Katamāni dvesattati vipassanāvasena ñāṇāni? Dīghaṃ assāsaṃ aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā, dīghaṃ passāsaṃ aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā…pe… vimocayaṃ cittaṃ assāsaṃ, vimocayaṃ cittaṃ passāsaṃ aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. Imāni dvesattati vipassanāvasena ñāṇāni.
Katamāni aṭṭha nibbidāñāṇāni? Aniccānupassī assāsaṃ yathābhūtaṃ jānāti passatī ti – nibbidāñāṇaṃ, aniccānupassī passāsaṃ yathābhūtaṃ jānāti passatī ti – nibbidāñāṇaṃ…pe… paṭinissaggānupassī assāsaṃ yathābhūtaṃ jānāti passatī ti – nibbidāñāṇaṃ, paṭinissaggānupassī passāsaṃ yathābhūtaṃ jānāti passatī ti – nibbidāñāṇaṃ. Imāni aṭṭha nibbidāñāṇāni.
Katamāni aṭṭha nibbidānulome ñāṇāni? Aniccānupassī assāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ, aniccānupassī passāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ…pe… paṭinissaggānupassī assāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ, paṭinissaggānupassī passāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ – imāni aṭṭha nibbidānulome ñāṇāni.
Katamāni aṭṭha nibbidāpaṭippassaddhiñāṇāni? Aniccānupassī assāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭippassaddhiñāṇaṃ, aniccānupassī passāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭippassaddhiñāṇaṃ…pe… paṭinissaggānupassī assāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭippassaddhiñāṇaṃ, paṭinissaggānupassī passāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭippassaddhiñāṇaṃ – imāni aṭṭha nibbidāpaṭippassaddhiñāṇāni.
Katamāni ekavīsati vimuttisukhe ñāṇāni? Sotāpattimaggena sakkāyadiṭṭhiyā pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, vicikicchāya pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, sīlabbataparāmāsassa…pe… diṭṭhānusayassa, vicikicchānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, sakadāgāmimaggena oḷārikassa, kāmarāgasaññojanassa…pe… paṭighasaññojanassa, oḷārikassa kāmarāgānusayassa, paṭighānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, anāgāmimaggena anusahagatassa kāmarāgasaññojanassa…pe… paṭighasaññojanassa, anusahagatassa kāmarāgānusayassa, paṭighānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, arahattamaggena, rūparāgassa…pe… arūparāgassa, mānassa, uddhaccassa, avijjāya, mānānusayassa, bhavarāgānusayassa, avijjānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ. Imāni ekavīsati vimuttisukhe ñāṇāni. Soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayato samadhikāni imāni dve ñāṇasatāni uppajjanti.
Ñāṇarāsichakkaniddeso chaṭṭho.
Ānāpānassatikathā niṭṭhitā.