Vimokkhakathā


Vimokkhakathā

Uddeso

209

Purimanidānaṃ. “Tayome, bhikkhave, vimokkhā. Katame tayo? Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho – ime kho, bhikkhave, tayo vimokkhā.

“Api ca, aṭṭhasaṭṭhi vimokkhā – suññato vimokkho, animitto vimokkho, appaṇihito vimokkho; ajjhattavuṭṭhāno vimokkho, bahiddhāvuṭṭhāno vimokkho, dubhato vuṭṭhāno vimokkho; ajjhattavuṭṭhānā cattāro vimokkhā, bahiddhāvuṭṭhānā cattāro vimokkhā, dubhato vuṭṭhānā cattāro vimokkhā; ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā, bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā, dubhato vuṭṭhānānaṃ anulomā cattāro vimokkhā; ajjhattavuṭṭhānapaṭippassaddhī cattāro vimokkhā, bahiddhāvuṭṭhānapaṭippassaddhī cattāro vimokkhā, dubhato vuṭṭhānapaṭippassaddhī cattāro vimokkhā; rūpī rūpāni passatī ti vimokkho, ajjhattaṃ arūpasaññī bahiddhā rūpāni passatī ti vimokkho, subhaṃ teva adhimutto hotī ti vimokkho; ākāsānañcāyatanasamāpatti vimokkho, viññāṇañcāyatanasamāpatti vimokkho, ākiñcaññāyatanasamāpatti vimokkho; nevasaññānāsaññāyatanasamāpatti vimokkho, saññāvedayitanirodhasamāpatti vimokkho; samayavimokkho, asamayavimokkho; sāmayiko vimokkho, asāmayiko vimokkho; kuppo vimokkho, akuppo vimokkho; lokiyo vimokkho, lokuttaro vimokkho; sāsavo vimokkho, anāsavo vimokkho; sāmiso vimokkho, nirāmiso vimokkho; nirāmisānirāmisataro vimokkho, paṇihito vimokkho, appaṇihito vimokkho, paṇihitappaṭippassaddhi vimokkho; saññutto vimokkho, visaññutto vimokkho; ekattavimokkho, nānattavimokkho, saññāvimokkho, ñāṇavimokkho; sītisiyāvimokkho, jhānavimokkho, anupādācittassa vimokkho”.

Niddeso

210

Katamo suññato vimokkho? Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – “suññamidaṃ attena vā attaniyena vā” ti. So tattha abhinivesaṃ na karotī ti – suññato vimokkho. Ayaṃ suññato vimokkho.

Katamo animitto vimokkho? Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – “suññamidaṃ attena vā attaniyena vā” ti. So tattha nimittaṃ na karotī ti – animitto vimokkho. Ayaṃ animitto vimokkho.

Katamo appaṇihito vimokkho? Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – “suññamidaṃ attena vā attaniyena vā” ti. So tattha paṇidhiṃ na karotī ti – appaṇihito vimokkho. Ayaṃ appaṇihito vimokkho.

Katamo ajjhattavuṭṭhāno vimokkho? Cattāri jhānāni – ayaṃ ajjhattavuṭṭhāno vimokkho. Katamo bahiddhāvuṭṭhāno vimokkho? Catasso arūpasamāpattiyo – ayaṃ bahiddhāvuṭṭhāno vimokkho. Katamo dubhato vuṭṭhāno vimokkho? Cattāro ariyamaggā – ayaṃ dubhato vuṭṭhāno vimokkho.

Katame ajjhattavuṭṭhānā cattāro vimokkhā? Paṭhamaṃ jhānaṃ nīvaraṇehi vuṭṭhāti. Dutiyaṃ jhānaṃ vitakkavicārehi vuṭṭhāti. Tatiyaṃ jhānaṃ pītiyā vuṭṭhāti. Catutthaṃ jhānaṃ sukhadukkhehi vuṭṭhāti. Ime ajjhattavuṭṭhānā cattāro vimokkhā.

Katame bahiddhāvuṭṭhānā cattāro vimokkhā? Ākāsānañcāyatanasamāpatti rūpasaññāya paṭighasaññāya nānattasaññāya vuṭṭhāti. Viññāṇañcāyatanasamāpatti ākāsānañcāyatanasaññāya vuṭṭhāti. Ākiñcaññāyatanasamāpatti viññāṇañcāyatanasaññāya vuṭṭhāti. Nevasaññānāsaññāyatanasamāpatti ākiñcaññāyatanasaññāya vuṭṭhāti. Ime bahiddhāvuṭṭhānā cattāro vimokkhā.

Katame dubhato vuṭṭhānā cattāro vimokkhā? Sotāpattimaggo sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Sakadāgāmimaggo oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Anāgāmimaggo anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Arahattamaggo rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Ime dubhato vuṭṭhānā cattāro vimokkhā.

211

Katame ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā? Paṭhamaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, dutiyaṃ jhānaṃ paṭilābhatthāya…pe… tatiyaṃ jhānaṃ paṭilābhatthāya…pe… catutthaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca – ime ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā.

Katame bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā? Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, viññāṇañcāyatanasamāpattiṃ…pe… ākiñcaññāyatanasamāpattiṃ …pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca – ime bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā.

Katame dubhato vuṭṭhānānaṃ anulomā cattāro vimokkhā? Sotāpattimaggaṃ paṭilābhatthāya aniccānupassanā, dukkhānupassanā, anattānupassanā. Sakadāgāmimaggaṃ paṭilābhatthāya…pe… anāgāmimaggaṃ paṭilābhatthāya…pe… arahattamaggaṃ paṭilābhatthāya aniccānupassanā, dukkhānupassanā, anattānupassanā – ime dubhato vuṭṭhānānaṃ anulomā cattāro vimokkhā.

Katame ajjhattavuṭṭhānapaṭippassaddhī cattāro vimokkhā? Paṭhamassa jhānassa paṭilābho vā vipāko vā, dutiyassa jhānassa…pe… tatiyassa jhānassa…pe… catutthassa jhānassa paṭilābho vā vipāko vā – ime ajjhattavuṭṭhānapaṭippassaddhī cattāro vimokkhā.

Katame bahiddhāvuṭṭhānapaṭippassaddhī cattāro vimokkhā? Ākāsānañcāyatanasamāpattiyā paṭilābho vā vipāko vā, viññāṇañcāyatanasamāpattiyā…pe… ākiñcaññāyatanasamāpattiyā…pe… nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā – ime bahiddhāvuṭṭhānapaṭippassaddhī cattāro vimokkhā.

Katame dubhato vuṭṭhānapaṭippassaddhī cattāro vimokkhā? Sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmiphalaṃ, arahattamaggassa arahattaphalaṃ – ime dubhato vuṭṭhānapaṭippassaddhī cattāro vimokkhā.

212

Kathaṃ rūpī rūpāni passatī ti – vimokkho? Idhekacco ajjhattaṃ paccattaṃ nīlanimittaṃ manasikaroti, nīlasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā bahiddhā nīlanimitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti – “ajjhattañca bahiddhā ca ubhayamidaṃ rūpa”nti, rūpasaññī hoti. Idhekacco ajjhattaṃ paccattaṃ pītanimittaṃ…pe… lohitanimittaṃ…pe… odātanimittaṃ manasikaroti, odātasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā bahiddhā odātanimitte cittaṃ upasaṃharati, odātasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti – “ajjhattañca bahiddhā ca ubhayamidaṃ rūpa”nti, rūpasaññī hoti. Evaṃ rūpī rūpāni passatī ti – vimokkho.

Kathaṃ ajjhattaṃ arūpasaññī bahiddhā rūpāni passatī ti – vimokkho? Idhekacco ajjhattaṃ paccattaṃ nīlanimittaṃ na manasikaroti, nīlasaññaṃ na paṭilabhati; bahiddhā nīlanimitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti – “ajjhattaṃ arūpaṃ, bahiddhā rūpamida”nti, rūpasaññī hoti. Idhekacco ajjhattaṃ paccattaṃ pītanimittaṃ…pe… lohitanimittaṃ…pe… odātanimittaṃ na manasikaroti, odātasaññaṃ na paṭilabhati; bahiddhā odātanimitte cittaṃ upasaṃharati, odātasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti – “ajjhattaṃ arūpaṃ bahiddhā rūpamida”nti, rūpasaññī hoti. Evaṃ ajjhattaṃ arūpasaññī bahiddhā rūpāni passatī ti – vimokkho.

Kathaṃ “subha”nteva adhimutto hotī ti – vimokkho? Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇāsahagatena cetasā…pe… karuṇāya bhāvitattā sattā appaṭikūlā honti. Muditāsahagatena cetasā…pe… muditāya bhāvitattā sattā appaṭikūlā honti. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ “subhaṃ” teva adhimutto hotī ti – vimokkho.

213

Katamo ākāsānañcāyatanasamāpatti vimokkho? Idha bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā “ananto ākāso” ti ākāsānañcāyatanaṃ upasampajja viharati – ayaṃ ākāsānañcāyatanasamāpatti vimokkho.

Katamo viññāṇañcāyatanasamāpatti vimokkho? Idha bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma “anantaṃ viññāṇa”nti viññāṇañcāyatanaṃ upasampajja viharati – ayaṃ viññāṇañcāyatanasamāpatti vimokkho.

Katamo ākiñcaññāyatanasamāpatti vimokkho? Idha bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma “natthi kiñcī” ti ākiñcaññāyatanaṃ upasampajja viharati – ayaṃ ākiñcaññāyatanasamāpatti vimokkho.

Katamo nevasaññānāsaññāyatanasamāpatti vimokkho? Idha bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati – ayaṃ nevasaññānāsaññāyatanasamāpatti vimokkho.

Katamo saññāvedayitanirodhasamāpatti vimokkho? Idha bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati – ayaṃ saññāvedayitanirodhasamāpatti vimokkho.

Katamo samayavimokkho? Cattāri ca jhānāni catasso ca arūpasamāpattiyo – ayaṃ samayavimokkho.

Katamo asamayavimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ asamayavimokkho.

Katamo sāmayiko vimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ sāmayiko vimokkho.

Katamo asāmayiko vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ asāmayiko vimokkho.

Katamo kuppo vimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ kuppo vimokkho.

Katamo akuppo vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ akuppo vimokkho.

Katamo lokiyo vimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ lokiyo vimokkho.

Katamo lokuttaro vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ lokuttaro vimokkho.

Katamo sāsavo vimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ sāsavo vimokkho.

Katamo anāsavo vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ anāsavo vimokkho.

Katamo sāmiso vimokkho? Rūpappaṭisaññutto vimokkho – ayaṃ sāmiso vimokkho.

Katamo nirāmiso vimokkho? Arūpappaṭisaññutto vimokkho – ayaṃ nirāmiso vimokkho.

Katamo nirāmisā nirāmisataro vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ nirāmisānirāmisataro vimokkho.

Katamo paṇihito vimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ paṇihito vimokkho. Katamo appaṇihito vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ appaṇihito vimokkho.

Katamo paṇihitappaṭippassaddhi vimokkho? Paṭhamassa jhānassa paṭilābho vā vipāko vā …pe… nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā – ayaṃ paṇihitappaṭippassaddhi vimokkho.

Katamo saññutto vimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ saññutto vimokkho.

Katamo visaññutto vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ visaññutto vimokkho.

Katamo ekattavimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ ekattavimokkho.

Katamo nānattavimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ nānattavimokkho.

214

Katamo saññāvimokkho? Siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti, vatthuvasena pariyāyena. Kathañca siyā? Aniccānupassanāñāṃ niccato saññāya muccatī ti – saññāvimokkho. Dukkhānupassanāñāṃ sukhato saññāya muccatī ti – saññāvimokkho. Anattānupassanāñāṇaṃ attato saññāya muccatī ti – saññāvimokkho. Nibbidānupassanāñāṇaṃ nandiyā saññāya muccatī ti – saññāvimokkho. Virāgānupassanāñāṇaṃ rāgato saññāya muccatī ti – saññāvimokkho. Nirodhānupassanāñāṇaṃ samudayato saññāya muccatī ti – saññāvimokkho. Paṭinissaggānupassanāñāṇaṃ ādānato saññāya muccatī ti – saññāvimokkho. Animittānupassanāñāṇaṃ nimittato saññāya muccatī ti – saññāvimokkho. Appaṇihitānupassanāñāṇaṃ paṇidhiyā saññāya muccatī ti – saññāvimokkho. Suññatānupassanāñāṇaṃ abhinivesato saññāya muccatī ti – saññāvimokkho. Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena.

Rūpe aniccānupassanāñāṇaṃ niccato saññāya muccatī ti – saññāvimokkho…pe… rūpe suññatānupassanāñāṇaṃ abhinivesato saññāya muccatī ti – saññāvimokkho. Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena.

Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanāñāṇaṃ niccato saññāya muccatī ti – saññāvimokkho…pe… jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato saññāya muccatī ti – saññāvimokkho. Evaṃ siyā, eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena – ayaṃ saññāvimokkho.

215

Katamo ñāṇavimokkho? Siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena siyāti. Kathañca siyā? Aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatī ti – ñāṇavimokkho. Dukkhānupassanā yathābhūtaṃ ñāṇaṃ sukhato sammohā aññāṇā muccatī ti – ñāṇavimokkho. Anattānupassanā yathābhūtaṃ ñāṇaṃ attato sammohā aññāṇā muccatī ti – ñāṇavimokkho. Nibbidānupassanā yathābhūtaṃ ñāṇaṃ nandiyā sammohā aññāṇā muccatī ti – ñāṇavimokkho. Virāgānupassanā yathābhūtaṃ ñāṇaṃ rāgato sammohā aññāṇā muccatī ti – ñāṇavimokkho. Nirodhānupassanā yathābhūtaṃ ñāṇaṃ samudayato sammohā aññāṇā muccatī ti – ñāṇavimokkho. Paṭinissaggānupassanā yathābhūtaṃ ñāṇaṃ ādānato sammohā aññāṇā muccatī ti – ñāṇavimokkho. Animittānupassanā yathābhūtaṃ ñāṇaṃ nimittato sammohā aññāṇā muccatī ti – ñāṇavimokkho. Appaṇihitānupassanā thābhūtaṃ ñāṇaṃ paṇidhiyā sammohā aññāṇā muccatī ti – ñāṇavimokkho. Suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatī ti – ñāṇavimokkho. Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena.

Rūpe aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatī ti – ñāṇavimokkho…pe… rūpe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatī ti – ñāṇavimokkho. Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena.

Vedanāya …pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatī ti – ñāṇavimokkho…pe… jarāmaraṇe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatī ti – ñāṇavimokkho. Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena – ayaṃ ñāṇavimokkho.

216

Katamo sītisiyāvimokkho? Siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena siyāti. Kathañca siyā? Aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho. Dukkhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ sukhato santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho. Anattānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ attato santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho. Nibbidānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nandiyā santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho. Virāgānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ rāgato santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho. Nirodhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ samudayato santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho. Paṭinissaggānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ ādānato santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho. Animittānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nimittato santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho. Appaṇihitānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ paṇidhiyā santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho. Suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho. Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena.

Rūpe aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho…pe… rūpe suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho. Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena.

Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho…pe… jarāmaraṇe suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatī ti – sītisiyāvimokkho. Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena – ayaṃ sītisiyāvimokkho.

217

Katamo jhānavimokkho? Nekkhammaṃ jhāyatī ti jhānaṃ. Kāmacchandaṃ jhāpetī ti – jhānaṃ. Jhāyanto muccatī ti – jhānavimokkho. Jhāpento muccatī ti – jhānavimokkho. Jhāyantī ti – dhammā. Jhāpetī ti – kilese. Jhāte ca jhāpe ca jānātī ti – jhānavimokkho. Abyāpādo jhāyatī ti – jhānaṃ. Byāpādaṃ jhāpetī ti – jhānaṃ. Jhāyanto muccatī ti – jhānavimokkho. Jhāpento muccatī ti – jhānavimokkho. Jhāyantī ti – dhammā. Jhāpetī ti – kilese. Jhāte ca jhāpe ca jānātī ti – jhānavimokkho. Ālokasaññā jhāyatī ti – jhānaṃ. Thinamiddhaṃ jhāpetī ti – jhānaṃ…pe… avikkhepo jhāyatī ti – jhānaṃ. Uddhaccaṃ jhāpetī ti – jhānaṃ. Dhammavavatthānaṃ jhāyatī ti – jhānaṃ. Vicikicchaṃ jhāpetī ti – jhānaṃ. Ñāṇaṃ jhāyatī ti – jhānaṃ. Avijjaṃ jhāpetī ti – jhānaṃ. Pāmojjaṃ jhāyatī ti – jhānaṃ. Aratiṃ jhāpetī ti – jhānaṃ. Paṭhamaṃ jhānaṃ jhāyatī ti – jhānaṃ. Nīvaraṇe jhāpetī ti – jhānaṃ…pe… arahattamaggo jhāyatī ti – jhānaṃ. Sabbakilese jhāpetī ti – jhānaṃ. Jhāyanto muccatī ti – jhānavimokkho. Jhāpento muccatī ti – jhānavimokkho. Jhāyantī ti – dhammā. Jhāpetī ti – kilese. Jhāte ca jhāpe ca jānātī ti – jhānavimokkho – ayaṃ jhānavimokkho.

218

Katamo anupādā cittassa vimokkho? Siyā eko anupādācittassa vimokkho dasa anupādācittassa vimokkhā honti, dasa anupādācittassa vimokkhā eko anupādācittassa vimokkho hoti vatthuvasena pariyāyena siyāti. Kathañca siyā? Aniccānupassanāñāṇaṃ niccato upādānā muccatī ti – anupādācittassa vimokkho. Dukkhānupassanāñāṇaṃ sukhato upādānā muccatī ti – anupādācittassa vimokkho. Anattānupassanāñāṇaṃ attato upādānā muccatī ti – anupādācittassa vimokkho. Nibbidānupassanāñāṇaṃ nandiyā upādānā muccatī ti – anupādācittassa vimokkho. Virāgānupassanāñāṇaṃ rāgato upādānā muccatī ti – anupādācittassa vimokkho. Nirodhānupassanāñāṇaṃ samudayato upādānā muccatī ti – anupādācittassa vimokkho. Paṭinissaggānupassanāñāṇaṃ ādānato upādānā muccatī ti – anupādācittassa vimokkho. Animittānupassanāñāṇaṃ nimittato upādānā muccatī ti – anupādācittassa vimokkho. Appaṇihitānupassanāñāṇaṃ paṇidhiyā upādānā muccatī ti – anupādācittassa vimokkho. Suññatānupassanāñāṇaṃ abhinivesato upādānā muccatī ti – anupādācittassa vimokkho. Evaṃ siyā eko anupādācittassa vimokkho dasa anupādācittassa vimokkhā honti, dasa anupādācittassa vimokkhā eko anupādācittassa vimokkho hoti vatthuvasena pariyāyena.

Rūpe aniccānupassanāñāṇaṃ niccato upādānā muccatī ti – anupādācittassa vimokkho…pe… rūpe suññatānupassanāñāṇaṃ abhinivesato upādānā muccatī ti – anupādācittassa vimokkho. Evaṃ siyā eko anupādācittassa vimokkho dasa anupādācittassa vimokkhā honti, dasa anupādācittassa vimokkhā eko anupādācittassa vimokkho hoti vatthuvasena pariyāyena.

Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanāñāṇaṃ niccato upādānā muccatī ti – anupādācittassa vimokkho…pe… jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato upādānā muccatī ti – anupādācittassa vimokkho. Evaṃ siyā eko anupādācittassa vimokkho dasa anupādācittassa vimokkhā honti, dasa anupādācittassa vimokkhā eko anupādācittassa vimokkho hoti vatthuvasena pariyāyena.

Aniccānupassanāñāṇaṃ katihupādānehi muccati? Dukkhānupassanāñāṇaṃ katihupādānehi muccati? Anattānupassanāñāṇaṃ katihupādānehi muccati? Nibbidānupassanāñāṇaṃ…pe… virāgānupassanāñāṇaṃ… nirodhānupassanāñāṇaṃ… paṭinissaggānupassanāñāṇaṃ… animittānupassanāñāṇaṃ… appaṇihitānupassanāñāṇaṃ… suññatānupassanāñāṇaṃ katihupādānehi muccatīti?

Aniccānupassanāñāṇaṃ tīhupādānehi muccati. Dukkhānupassanāñāṇaṃ ekupādānā muccati. Anattānupassanāñāṇaṃ tīhupādānehi muccati. Nibbidānupassanāñāṇaṃ ekupādānā muccati. Virāgānupassanāñāṇaṃ ekupādānā muccati. Nirodhānupassanāñāṇaṃ catūhupādānehi muccati. Paṭinissaggānupassanāñāṇaṃ catūhupādānehi muccati. Animittānupassanāñāṇaṃ tīhupādānehi muccati. Appaṇihitānupassanāñāṇaṃ ekupādānā muccati. Suññatānupassanāñāṇaṃ tīhupādānehi muccati.

Aniccānupassanāñāṇaṃ katamehi tīhupādānehi muccati? Diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – aniccānupassanāñāṇaṃ imehi tīhupādānehi muccati. Dukkhānupassanāñāṇaṃ katamā ekupādānā muccati? Kāmupādānā – dukkhānupassanāñāṇaṃ idaṃ ekupādānā muccati. Anattānupassanāñāṇaṃ katamehi tīhupādānehi muccati? Diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – anattānupassanāñāṇaṃ imehi tīhupādānehi muccati. Nibbidānupassanāñāṇaṃ katamā ekupādānā muccati? Kāmupādānā – nibbidānupassanāñāṇaṃ idaṃ ekupādānā muccati. Virāgānupassanāñāṇaṃ katamā ekupādānā muccati? Kāmupādānā – virāgānupassanāñāṇaṃ idaṃ ekupādānā muccati. Nirodhānupassanāñāṇaṃ katamehi catūhupādānehi muccati? Kāmupādānā, diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – nirodhānupassanāñāṇaṃ imehi catūhupādānehi muccati. Paṭinissaggānupassanāñāṇaṃ katamehi catūhupādānehi muccati? Kāmupādānā, diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – paṭinissaggānupassanāñāṇaṃ imehi catūhupādānehi muccati. Animittānupassanāñāṇaṃ katamehi tīhupādānehi muccati? Diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – animittānupassanāñāṇaṃ imehi tīhupādānehi muccati. Appaṇihitānupassanāñāṇaṃ katamā ekupādānā muccati? Kāmupādānā – appaṇihitānupassanāñāṇaṃ idaṃ ekupādānā muccati. Suññatānupassanāñāṇaṃ katamehi tīhupādānehi muccati? Diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – suññatānupassanāñāṇaṃ imehi tīhupādānehi muccati.

Yañca aniccānupassanāñāṇaṃ, yañca anattānupassanāñāṇaṃ, yañca animittānupassanāñāṇaṃ, yañca suññatānupassanāñāṇaṃ – imāni cattāri ñāṇāni tīhupādānehi muccanti – diṭṭhupādānā, sīlabbatupādānā, attavādupādānā. Yañca dukkhānupassanāñāṇaṃ, yaṃ ca nibbidānupassanāñāṇaṃ, yañca virāgānupassanāñāṇaṃ, yañca appaṇihitānupassanāñāṇaṃ – imāni cattāri ñāṇāni ekupādānā muccanti – kāmupādānā. Yañca nirodhānupassanāñāṇaṃ, yañca paṭinissaggānupassanāñāṇaṃ – imāni dve ñāṇāni catūhupādānehi muccanti – kāmupādānā, diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – ayaṃ anupādācittassa vimokkho.

Vimokkhakathāya paṭhamabhāṇavāro.

219

Tīṇi kho panimāni vimokkhamukhāni lokaniyyānāya saṃvattanti. Sabbasaṅkhāre paricchedaparivaṭumato samanupassanatāya animittāya ca dhātuyā cittasampakkhandanatāya, sabbasaṅkhāresu manosamuttejanatāya appaṇihitāya ca dhātuyā cittasampakkhandanatāya, sabbadhamme parato samanupassanatāya suññatāya ca dhātuyā cittasampakkhandanatāya – imāni tīṇi vimokkhamukhāni lokaniyyānāya saṃvattanti.

Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭhanti? Dukkhato manasikaroto kathaṃ saṅkhārā upaṭṭhanti? Anattato manasikaroto kathaṃ saṅkhārā upaṭṭhanti? Aniccato manasikaroto khayato saṅkhārā upaṭṭhanti, dukkhato manasikaroto bhayato saṅkhārā upaṭṭhanti, anattato manasikaroto suññato saṅkhārā upaṭṭhanti.

Aniccato manasikaroto kiṃ bahulaṃ cittaṃ hoti? Dukkhato manasikaroto kiṃ bahulaṃ cittaṃ hoti? Anattato manasikaroto kiṃ bahulaṃ cittaṃ hoti? Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ hoti. Dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti. Anattato manasikaroto vedabahulaṃ cittaṃ hoti.

Aniccato manasikaronto adhimokkhabahulo katamindriyaṃ paṭilabhati? Dukkhato manasikaronto passaddhibahulo katamindriyaṃ paṭilabhati? Anattato manasikaronto vedabahulo katamindriyaṃ paṭilabhati? Aniccato manasikaronto adhimokkhabahulo saddhindriyaṃ paṭilabhati. Dukkhato manasikaronto passaddhibahulo samādhindriyaṃ paṭilabhati. Anattato manasikaronto vedabahulo paññindriyaṃ paṭilabhati.

Aniccato manasikaroto adhimokkhabahulassa katamindriyaṃ ādhipateyyaṃ hoti, bhāvanāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti? Dukkhato manasikaroto passaddhibahulassa katamindriyaṃ ādhipateyyaṃ hoti, bhāvanāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti? Anattato manasikaroto vedabahulassa katamindriyaṃ ādhipateyyaṃ hoti, bhāvanāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti? Aniccato manasikaroto adhimokkhabahulassa saddhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno so bhāveti; natthi micchāpaṭipannassa indriyabhāvanā. Dukkhato manasikaroto passaddhibahulassa samādhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno so bhāveti; natthi micchāpaṭipannassa indriyabhāvanā. Anattato manasikaroto vedabahulassa paññindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno so bhāveti; natthi micchāpaṭipannassa indriyabhāvanā.

220

Aniccato manasikaroto adhimokkhabahulassa katamindriyaṃ ādhipateyyaṃ hoti? Bhāvanāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti? Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? Paṭivedhāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Kenaṭṭhena bhāvanā? Kenaṭṭhena paṭivedho? Dukkhato manasikaroto passaddhibahulassa katamindriyaṃ ādhipateyyaṃ hoti? Bhāvanāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti? Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? Paṭivedhāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Kenaṭṭhena bhāvanā? Kenaṭṭhena paṭivedho? Anattato manasikaroto vedabahulassa katamindriyaṃ ādhipateyyaṃ hoti? Bhāvanāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti? Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? Paṭivedhāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Kenaṭṭhena bhāvanā? Kenaṭṭhena paṭivedho?

Aniccato manasikaroto adhimokkhabahulassa saddhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti. Paṭivedhāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati. Dukkhato manasikaroto passaddhibahulassa samādhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti. Paṭivedhāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati. Anattato manasikaroto vedabahulassa paññindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭivedhakālepi paññindriyaṃ ādhipateyyaṃ hoti. Paṭivedhāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati.

221

Aniccato manasikaroto katamindriyaṃ adhimattaṃ hoti? Katamindriyassa adhimattattā saddhāvimutto hoti? Dukkhato manasikaroto katamindriyaṃ adhimattaṃ hoti? Katamindriyassa adhimattattā kāyasakkhī hoti? Anattato manasikaroto katamindriyaṃ adhimattaṃ hoti? Katamindriyassa adhimattattā diṭṭhippatto hoti?

Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Saddhindriyassa adhimattattā saddhāvimutto hoti. Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Samādhindriyassa adhimattattā kāyasakkhī hoti. Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti. Paññindriyassa adhimattattā diṭṭhippatto hoti.

Saddahanto vimuttoti – saddhāvimutto. Phuṭṭhattā sacchikatoti – kāyasakkhī. Diṭṭhattā pattoti – diṭṭhippatto. Saddahanto vimuccatī ti – saddhāvimutto. Jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotī ti – kāyasakkhī. “Dukkhā saṅkhārā, sukho nirodho” ti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāyāti – diṭṭhippatto. Yo cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhī, yo ca diṭṭhippatto, siyā ime tayo puggalā saddhāvimuttāpi kāyasakkhīpi diṭṭhippattāpi vatthuvasena pariyāyena siyāti. Kathañca siyā? Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Saddhindriyassa adhimattattā saddhāvimutto hoti. Dukkhato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Saddhindriyassa adhimattattā saddhāvimutto hoti. Anattato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Saddhindriyassa adhimattattā saddhāvimutto hoti. Evaṃ ime tayo puggalā saddhindriyassa vasena saddhāvimuttā.

Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Samādhindriyassa adhimattattā kāyasakkhī hoti. Anattato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Samādhindriyassa adhimattattā kāyasakkhī hoti. Aniccato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Samādhindriyassa adhimattattā kāyasakkhī hoti. Evaṃ ime tayo puggalā samādhindriyassa vasena kāyasakkhī.

Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti. Paññindriyassa adhimattattā diṭṭhippatto hoti. Aniccato manasikaroto paññindriyaṃ adhimattaṃ hoti. Paññindriyassa adhimattattā diṭṭhippatto hoti. Dukkhato manasikaroto paññindriyaṃ adhimattaṃ hoti. Paññindriyassa adhimattattā diṭṭhippatto hoti. Evaṃ ime tayo puggalā paññindriyassa vasena diṭṭhippattā.

Yo cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhī, yo ca diṭṭhippatto, evaṃ siyā ime tayo puggalā saddhāvimuttāpi kāyasakkhīpi diṭṭhippattāpi vatthuvasena pariyāyena. Yo cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhī, yo ca diṭṭhippatto, siyā ime tayo puggalā…pe… aññoyeva saddhāvimutto, añño kāyasakkhī, añño diṭṭhippatto siyāti. Kathañca siyā? Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Saddhindriyassa adhimattattā saddhāvimutto hoti. Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Samādhindriyassa adhimattattā kāyasakkhī hoti. Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti. Paññindriyassa adhimattattā diṭṭhippatto hoti. Yo cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhī, yo ca diṭṭhippatto, evaṃ siyā ime tayo puggalā saddhāvimuttāpi kāyasakkhīpi diṭṭhippattāpi vatthuvasena pariyāyena. Aññoyeva saddhāvimutto, añño kāyasakkhī, añño diṭṭhippatto.

Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; tena vuccati – “saddhānusārī”. Cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Saddhindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. Ye hi keci saddhindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te saddhānusārino.

Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti; tena vuccati – “saddhāvimutto”. Cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Saddhindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni. Yehi keci saddhindriyassa vasena sotāpattiphalaṃ sacchikatā, sabbe te saddhāvimuttā.

Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sakadāgāmimaggaṃ paṭilabhati…pe… sakadāgāmiphalaṃ sacchikataṃ hoti…pe… anāgāmimaggaṃ paṭilabhati… anāgāmiphalaṃ sacchikataṃ hoti…pe… arahattamaggaṃ paṭilabhati… arahattaṃ sacchikataṃ hoti; tena vuccati – “saddhāvimutto”. Cattārindriyāni tadanvayā honti…pe… sampayuttapaccayā honti. Saddhindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni. Yehi keci saddhindriyassa vasena arahattaṃ sacchikatā, sabbe te saddhāvimuttā.

Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; tena vuccati – “kāyasakkhī”. Cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Samādhindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. Ye hi keci samādhindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te kāyasakkhī.

Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti…pe… sakadāgāmimaggaṃ paṭilabhati…pe… sakadāgāmiphalaṃ sacchikataṃ hoti…pe… anāgāmimaggaṃ paṭilabhati…pe… anāgāmiphalaṃ sacchikataṃ hoti…pe… arahattamaggaṃ paṭilabhati…pe… arahattaṃ sacchikataṃ hoti; tena vuccati – “kāyasakkhī”. Cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Samādhindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni. Yehi keci samādhindriyassa vasena arahattaṃ sacchikatā, sabbe te kāyasakkhī.

Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; tena vuccati – “dhammānusārī”. Cattārindriyāni tadanvayā honti…pe… sampayuttapaccayā honti. Paññindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. Ye hi keci paññindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te dhammānusārino.

Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti; tena vuccati – “diṭṭhippatto”. Cattārindriyāni tadanvayā honti…pe… sampayuttapaccayā honti. Paññindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni. Yehi keci paññindriyassa vasena sotāpattiphalaṃ sacchikatā, sabbe te diṭṭhippattā.

Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sakadāgāmimaggaṃ paṭilabhati…pe… sakadāgāmiphalaṃ sacchikataṃ hoti…pe… anāgāmimaggaṃ paṭilabhati…pe… anāgāmiphalaṃ sacchikataṃ hoti…pe… arahattamaggaṃ paṭilabhati…pe… arahattaṃ sacchikataṃ hoti; tena vuccati – “diṭṭhippatto”. Cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paññindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni. Yehi keci paññindriyassa vasena arahattaṃ sacchikatā, sabbe te diṭṭhippattā.

222

Ye hi keci nekkhammaṃ bhāvitā vā bhāventi vā bhāvissanti vā, adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā, sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Ye hi keci abyāpādaṃ…pe… ālokasaññaṃ… avikkhepaṃ… dhammavavatthānaṃ… ñāṇaṃ… pāmojjaṃ… paṭhamaṃ jhānaṃ… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… ākāsānañcāyatanasamāpattiṃ… viññāṇañcāyatanasamāpattiṃ … ākiñcaññāyatanasamāpattiṃ… nevasaññānāsaññāyatanasamāpattiṃ… aniccānupassanaṃ… dukkhānupassanaṃ… anattānupassanaṃ… nibbidānupassanaṃ… virāgānupassanaṃ … nirodhānupassanaṃ… paṭinissaggānupassanaṃ… khayānupassanaṃ… vayānupassanaṃ… vipariṇāmānupassanaṃ… animittānupassanaṃ… appaṇihitānupassanaṃ… suññatānupassanaṃ… adhipaññādhammavipassanaṃ… yathābhūtañāṇadassanaṃ… ādīnavānupassanaṃ… paṭisaṅkhānupassanaṃ… vivaṭṭanānupassanaṃ… sotāpattimaggaṃ… sakadāgāmimaggaṃ… anāgāmimaggaṃ… arahattamaggaṃ….

Ye hi keci cattāro satipaṭṭhāne… cattāro sammappadhāne… cattāro iddhipāde… pañcindriyāni… pañca balāni… satta bojjhaṅge… ariyaṃ aṭṭhaṅgikaṃ maggaṃ… ye hi keci aṭṭha vimokkhe bhāvitā vā bhāventi vā bhāvissanti vā, adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā, sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Ye hi keci catasso paṭisambhidā pattā vā pāpuṇanti vā pāpuṇissanti vā…pe… sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Ye hi keci tisso vijjā paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā…pe… sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Ye hi keci tisso sikkhā sikkhitā vā sikkhanti vā sikkhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā, sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Ye hi keci dukkhaṃ parijānanti samudayaṃ pajahanti nirodhaṃ sacchikaronti maggaṃ bhāventi, sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Katihākārehi saccappaṭivedho hoti? Katihākārehi saccāni paṭivijjhati? Catūhākārehi saccappaṭivedho hoti. Catūhākārehi saccāni paṭivijjhati. Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānappaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. Imehi catūhākārehi saccappaṭivedho hoti. Imehi catūhākārehi saccāni paṭivijjhanto saddhindriyassa vasena saddhāvimutto, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippatto.

Katihākārehi saccappaṭivedho hoti? Katihākārehi saccāni paṭivijjhati ? Navahākārehi saccappaṭivedho hoti, navahākārehi saccāni paṭivijjhati. Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānappaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. Abhiññāpaṭivedho ca sabbadhammānaṃ, pariññāpaṭivedho ca sabbasaṅkhārānaṃ, pahānappaṭivedho ca sabbākusalānaṃ, bhāvanāpaṭivedho ca catunnaṃ maggānaṃ, sacchikiriyāpaṭivedho ca nirodhassa. Imehi navahākārehi saccappaṭivedho hoti. Imehi navahākārehi saccāni paṭivijjhanto saddhindriyassa vasena saddhāvimutto, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippatto.

Dutiyabhāṇavāro.

223

Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭhanti? Dukkhato manasikaroto kathaṃ saṅkhārā upaṭṭhanti? Anattato manasikaroto kathaṃ saṅkhārā upaṭṭhanti? Aniccato manasikaroto khayato saṅkhārā upaṭṭhanti. Dukkhato manasikaroto bhayato saṅkhārā upaṭṭhanti. Anattato manasikaroto suññato saṅkhārā upaṭṭhanti.

Aniccato manasikaroto kiṃ bahulaṃ cittaṃ hoti? Dukkhato manasikaroto kiṃ bahulaṃ cittaṃ hoti? Anattato manasikaroto kiṃ bahulaṃ cittaṃ hoti? Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ hoti. Dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti. Anattato manasikaroto vedabahulaṃ cittaṃ hoti.

Aniccato manasikaronto adhimokkhabahulo katamaṃ vimokkhaṃ paṭilabhati? Dukkhato manasikaronto passaddhibahulo katamaṃ vimokkhaṃ paṭilabhati? Anattato manasikaronto vedabahulo katamaṃ vimokkhaṃ paṭilabhati? Aniccato manasikaronto adhimokkhabahulo animittaṃ vimokkhaṃ paṭilabhati. Dukkhato manasikaronto passaddhibahulo appaṇihitaṃ vimokkhaṃ paṭilabhati. Anattato manasikaronto vedabahulo suññataṃ vimokkhaṃ paṭilabhati.

224

Aniccato manasikaroto adhimokkhabahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti? Dukkhato manasikaroto passaddhibahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti? Anattato manasikaroto vedabahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti?

Aniccato manasikaroto adhimokkhabahulassa animitto vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno so bhāveti; natthi micchāpaṭipannassa vimokkhabhāvanā. Dukkhato manasikaroto passaddhibahulassa appaṇihito vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno so bhāveti; natthi micchāpaṭipannassa vimokkhabhāvanā. Anattato manasikaroto vedabahulassa suññato vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno so bhāveti; natthi micchāpaṭipannassa vimokkhabhāvanā.

Aniccato manasikaroto adhimokkhabahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakāle katamo vimokkho ādhipateyyo hoti, paṭivedhāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, kenaṭṭhena paṭivedho? Dukkhato manasikaroto passaddhibahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakāle katamo vimokkho ādhipateyyo hoti, paṭivedhāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, kenaṭṭhena paṭivedho? Anattato manasikaroto vedabahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakāle katamo vimokkho ādhipateyyo hoti, paṭivedhāya kativimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, kenaṭṭhena paṭivedho?

225

Aniccato manasikaroto adhimokkhabahulassa animitto vimokkho ādhipateyyo hoti, bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakālepi animitto vimokkho ādhipateyyo hoti, paṭivedhāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho, evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati. Dukkhato manasikaroto passaddhibahulassa appaṇihito vimokkho ādhipateyyo hoti, bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakālepi appaṇihito vimokkho ādhipateyyo hoti, paṭivedhāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho, evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati. Anattato manasikaroto vedabahulassa suññato vimokkho ādhipateyyo hoti, bhāvanāya dve vimokkhā tadanvayā honti sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakālepi suññato vimokkho ādhipateyyo hoti, paṭivedhāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho, evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati.

226

Aniccato manasikaroto katamo vimokkho adhimatto hoti? Katamavimokkhassa adhimattattā saddhāvimutto hoti ? Dukkhato manasikaroto katamo vimokkho adhimatto hoti? Katamavimokkhassa adhimattattā kāyasakkhī hoti? Anattato manasikaroto katamo vimokkho adhimatto hoti? Katamavimokkhassa adhimattattā diṭṭhippatto hoti?

Aniccato manasikaroto animitto vimokkho adhimatto hoti. Animittavimokkhassa adhimattattā saddhāvimutto hoti. Dukkhato manasikaroto appaṇihito vimokkho adhimatto hoti. Appaṇihitavimokkhassa adhimattattā kāyasakkhī hoti. Anattato manasikaroto suññato vimokkho adhimatto hoti. Suññatavimokkhassa adhimattattā diṭṭhippatto hoti.

Saddahanto vimuttoti – saddhāvimutto. Phuṭṭhattā sacchikatoti – kāyasakkhī. Diṭṭhattā pattoti – diṭṭhippatto. Saddahanto vimuccatī ti – saddhāvimutto. Jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotī ti – kāyasakkhī. “Dukkhā saṅkhārā, sukho nirodho” ti viññātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāyāti – diṭṭhippatto…pe… ye hi keci nekkhammaṃ bhāvitā vā bhāventi vā bhāvissanti vā…pe… sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā.

Ye hi keci abyāpādaṃ… ālokasaññaṃ… avikkhepaṃ… ye hi keci dukkhaṃ parijānanti, samudayaṃ pajahanti, nirodhaṃ sacchikaronti, maggaṃ bhāventi, sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā.

Katihākārehi saccappaṭivedho hoti? Katihākārehi saccāni paṭivijjhati? Catūhākārehi saccappaṭivedho hoti. Catūhākārehi saccāni paṭivijjhati. Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati. Nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati. Maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. Imehi catūhākārehi saccappaṭivedho hoti. Imehi catūhākārehi saccāni paṭivijjhanto animittavimokkhassa vasena saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippatto.

Katihākārehi saccappaṭivedho hoti? Katihākārehi saccāni paṭivijjhati? Navahākārehi saccappaṭivedho hoti. Navahākārehi saccāni paṭivijjhati. Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati…pe… sacchikiriyāpaṭivedho ca nirodhassa. Imehi navahākārehi saccappaṭivedho hoti. Imehi navahākārehi saccāni paṭivijjhanto animittavimokkhassa vasena saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippatto.

227

Aniccato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? Kathaṃ sammādassanaṃ hoti? Kathaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti? Kattha kaṅkhā pahīyati? Dukkhato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? Kathaṃ sammādassanaṃ hoti? Kathaṃ tadanvayena sabbe saṅkhārā dukkhato sudiṭṭhā honti? Kattha kaṅkhā pahīyati? Anattato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? Kathaṃ sammādassanaṃ hoti? Kathaṃ tadanvayena sabbe dhammā anattato sudiṭṭhā honti? Kattha kaṅkhā pahīyati?

Aniccato manasikaronto nimittaṃ yathābhūtaṃ jānāti passati; tena vuccati – sammādassanaṃ. Evaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti. Ettha kaṅkhā pahīyati. Dukkhato manasikaronto pavattaṃ yathābhūtaṃ jānāti passati; tena vuccati – sammādassanaṃ. Evaṃ tadanvayena sabbe saṅkhārā dukkhato sudiṭṭhā honti. Ettha kaṅkhā pahīyati. Anattato manasikaronto nimittañca pavattañca yathābhūtaṃ jānāti passati; tena vuccati – sammādassanaṃ. Evaṃ tadanvayena sabbe dhammā anattato sudiṭṭhā honti. Ettha kaṅkhā pahīyati.

Yañca yathābhūtaṃ ñāṇaṃ yañca sammādassanaṃ yā ca kaṅkhāvitaraṇā, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti? Yañca yathābhūtaṃ ñāṇaṃ yañca sammādassanaṃ yā ca kaṅkhāvitaraṇā, ime dhammā ekatthā, byañjanameva nānaṃ.

Aniccato manasikaroto kiṃ bhayato upaṭṭhāti? Dukkhato manasikaroto kiṃ bhayato upaṭṭhāti? Anattato manasikaroto kiṃ bhayato upaṭṭhāti? Aniccato manasikaroto nimittaṃ bhayato upaṭṭhāti. Dukkhato manasikaroto pavattaṃ bhayato upaṭṭhāti. Anattato manasikaroto nimittañca pavattañca bhayato upaṭṭhāti.

Yā ca bhayatupaṭṭhāne paññā yañca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti? Yā ca bhayatupaṭṭhāne paññā yañca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā ekatthā, byañjanameva nānaṃ.

Yā ca anattānupassanā yā ca suññatānupassanā, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti? Yā ca anattānupassanā yā ca suññatānupassanā, ime dhammā ekatthā, byañjanameva nānaṃ.

Aniccato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? Dukkhato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? Anattato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? Aniccato manasikaroto nimittaṃ paṭisaṅkhā ñāṇaṃ uppajjati. Dukkhato manasikaroto pavattaṃ paṭisaṅkhā ñāṇaṃ uppajjati. Anattato manasikaroto nimittañca pavattañca paṭisaṅkhā ñāṇaṃ uppajjati.

Yā ca muccitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti? Yā ca muccitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā, ime dhammā ekatthā, byañjanameva nānaṃ.

Aniccato manasikaroto kuto cittaṃ vuṭṭhāti, kattha cittaṃ pakkhandati? Dukkhato manasikaroto kuto cittaṃ vuṭṭhāti, kattha cittaṃ pakkhandati? Anattato manasikaroto kuto cittaṃ vuṭṭhāti, kattha cittaṃ pakkhandati? Aniccato manasikaroto nimittā cittaṃ vuṭṭhāti, animitte cittaṃ pakkhandati. Dukkhato manasikaroto pavattā cittaṃ vuṭṭhāti, appavatte cittaṃ pakkhandati. Anattato manasikaroto nimittā ca pavattā ca cittaṃ vuṭṭhāti, animitte appavatte nirodhe nibbānadhātuyā cittaṃ pakkhandati.

Yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhū dhammā, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti? Yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhū dhammā, ime dhammā ekatthā, byañjanameva nānaṃ.

Aniccato manasikaronto katamena vimokkhena vimuccati? Dukkhato manasikaronto katamena vimokkhena vimuccati? Anattato manasikaronto katamena vimokkhena vimuccati? Aniccato manasikaronto animittavimokkhena vimuccati. Dukkhato manasikaronto appaṇihitavimokkhena vimuccati. Anattato manasikaronto suññatavimokkhena vimuccati. Yā ca dubhatovuṭṭhānavivaṭṭane paññā yañca magge ñāṇaṃ, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti? Yā ca dubhatovuṭṭhānavivaṭṭane paññā yañca magge ñāṇaṃ, ime dhammā ekatthā, byañjanameva nānaṃ.

228

Katihākārehi tayo vimokkhā nānākkhaṇe honti? Katihākārehi tayo vimokkhā ekakkhaṇe honti? Catūhākārehi tayo vimokkhā nānākkhaṇe honti. Sattahākārehi tayo vimokkhā ekakkhaṇe honti.

Katamehi catūhākārehi tayo vimokkhā nānākkhaṇe honti? Ādhipateyyaṭṭhena, adhiṭṭhānaṭṭhena, abhinīhāraṭṭhena, niyyānaṭṭhena. Kathaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākkhaṇe honti? Aniccato manasikaroto animitto vimokkho ādhipateyyo hoti, dukkhato manasikaroto appaṇihito vimokkho ādhipateyyo hoti, anattato manasikaroto suññato vimokkho ādhipateyyo hoti. Evaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākkhaṇe honti.

Kathaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākkhaṇe honti? Aniccato manasikaronto animittavimokkhassa vasena cittaṃ adhiṭṭhāti, dukkhato manasikaronto appaṇihitavimokkhassa vasena cittaṃ adhiṭṭhāti, anattato manasikaronto suññatavimokkhassa vasena cittaṃ adhiṭṭhāti. Evaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākkhaṇe honti.

Kathaṃ abhinīhāraṭṭhena tayo vimokkhā nānākkhaṇe honti? Aniccato manasikaronto animittavimokkhassa vasena cittaṃ abhinīharati, dukkhato manasikaronto appaṇihitavimokkhassa vasena cittaṃ abhinīharati, anattato manasikaronto suññatavimokkhassa vasena cittaṃ abhinīharati. Evaṃ abhinīhāraṭṭhena tayo vimokkhā nānākkhaṇe honti.

Kathaṃ niyyānaṭṭhena tayo vimokkhā nānākkhaṇe honti? Aniccato manasikaronto animittavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti, dukkhato manasikaronto appaṇihitavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti, anattato manasikaronto suññatavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti. Evaṃ niyyānaṭṭhena tayo vimokkhā nānākkhaṇe honti. Imehi catūhākārehi tayo vimokkhā nānākkhaṇe honti.

Katamehi sattahākārehi tayo vimokkhā ekakkhaṇe honti ? Samodhānaṭṭhena, adhigamanaṭṭhena, paṭilābhaṭṭhena paṭivedhaṭṭhena, sacchikiriyaṭṭhena, phassanaṭṭhena, abhisamayaṭṭhena. Kathaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti? Aniccato manasikaronto nimittā muccatī ti – animitto vimokkho. Yato muccati, tattha na paṇidahatī ti – appaṇihito vimokkho. Yattha na paṇidahati, tena suññoti – suññato vimokkho. Yena suñño, tena nimittena animittoti – animitto vimokkho. Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti.

Dukkhato manasikaronto paṇidhiyā muccatī ti – appaṇihito vimokkho. Yattha na paṇidahati, tena suññoti – suññato vimokkho. Yena suñño, tena nimittena animittoti – animitto vimokkho. Yena nimittena animitto, tattha na paṇidahatī ti – appaṇihito vimokkho. Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti.

Anattato manasikaronto abhinivesā muccatī ti – suññato vimokkho. Yena suñño, tena nimittena animittoti – animitto vimokkho. Yena nimittena animitto, tattha na paṇidahatī ti – appaṇihito vimokkho. Yattha na paṇidahati, tena suññoti – suññato vimokkho. Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti. Imehi sattahākārehi tayo vimokkhā ekakkhaṇe honti.

229

Atthi vimokkho, atthi mukhaṃ, atthi vimokkhamukhaṃ, atthi vimokkhapaccanīkaṃ, atthi vimokkhānulomaṃ, atthi vimokkhavivaṭṭo, atthi vimokkhabhāvanā, atthi vimokkhappaṭippassaddhi.

Katamo vimokkho? Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho. Katamo suññato vimokkho? Aniccānupassanāñāṇaṃ niccato abhinivesā muccatī ti – suññato vimokkho. Dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatī ti – suññato vimokkho. Anattānupassanāñāṇaṃ attato abhinivesā muccatī ti – suññato vimokkho. Nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatī ti – suññato vimokkho. Virāgānupassanāñāṇaṃ rāgato abhinivesā muccatī ti – suññato vimokkho. Nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatī ti – suññato vimokkho. Paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatī ti – suññato vimokkho. Animittānupassanāñāṇaṃ nimittato abhinivesā muccatī ti – suññato vimokkho. Appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatī ti – suññato vimokkho. Suññatānupassanāñāṇaṃ sabbābhinivesehi muccatī ti – suññato vimokkho.

Rūpe aniccānupassanāñāṇaṃ niccato abhinivesā muccatī ti – suññato vimokkho…pe… rūpe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatī ti – suññato vimokkho. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanāñāṇaṃ niccato abhinivesā muccatī ti – suññato vimokkho…pe… jarāmaraṇe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatī ti – suññato vimokkho. Ayaṃ suññato vimokkho.

Katamo animitto vimokkho? Aniccānupassanāñāṇaṃ niccato nimittā muccatī ti – animitto vimokkho. Dukkhānupassanāñāṇaṃ sukhato nimittā muccatī ti – animitto vimokkho. Anattānupassanāñāṇaṃ attato nimittā muccatī ti – animitto vimokkho. Nibbidānupassanāñāṇaṃ nandiyā nimittā muccatī ti – animitto vimokkho. Virāgānupassanāñāṇaṃ rāgato nimittā muccatī ti – animitto vimokkho. Nirodhānupassanāñāṇaṃ samudayato nimittā muccatī ti – animitto vimokkho. Paṭinissaggānupassanāñāṇaṃ ādānato nimittā muccatī ti – animitto vimokkho. Animittānupassanāñāṇaṃ sabbanimittehi muccatī ti – animitto vimokkho. Appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatī ti – animitto vimokkho. Suññatānupassanāñāṇaṃ abhinivesato nimittā muccatī ti – animitto vimokkho.

Rūpe aniccānupassanāñāṇaṃ niccato nimittā muccatī ti – animitto vimokkho …pe… rūpe animittānupassanāñāṇaṃ sabbanimittehi muccatī ti – animitto vimokkho. Rūpe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatī ti – animitto vimokkho. Rūpe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatī ti – animitto vimokkho. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanāñāṇaṃ niccato nimittā muccatī ti – animitto vimokkho…pe… jarāmaraṇe aniccānupassanāñāṇaṃ sabbanimittehi muccatī ti – animitto vimokkho. Jarāmaraṇe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatī ti – animitto vimokkho. Jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatī ti – animitto vimokkho. Ayaṃ animitto vimokkho.

Katamo appaṇihito vimokkho? Aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatī ti – appaṇihito vimokkho. Dukkhānupassanāñāṇaṃ sukhato paṇidhiyā muccatī ti – appaṇihito vimokkho. Anattānupassanāñāṇaṃ attato paṇidhiyā muccatī ti – appaṇihito vimokkho. Nibbidānupassanāñāṇaṃ nandiyā paṇidhiyā muccatī ti – appaṇihito vimokkho. Virāgānupassanāñāṇaṃ rāgato paṇidhiyā muccatī ti – appaṇihito vimokkho. Nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatī ti – appaṇihito vimokkho. Paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatī ti – appaṇihito vimokkho. Animittānupassanāñāṇaṃ nimittato paṇidhiyā muccatī ti – appaṇihito vimokkho. Appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatī ti – appaṇihito vimokkho. Suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatī ti – appaṇihito vimokkho.

Rūpe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatī ti – appaṇihito vimokkho…pe… rūpe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatī ti – appaṇihito vimokkho. Rūpe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatī ti – appaṇihito vimokkho. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatī ti – appaṇihito vimokkho…pe… jarāmaraṇe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatī ti – appaṇihito vimokkho. Jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatī ti – appaṇihito vimokkho. Ayaṃ appaṇihito vimokkho. Ayaṃ vimokkho.

230

Katamaṃ mukhaṃ? Ye tattha jātā anavajjā kusalā bodhipakkhiyādhammā, idaṃ mukhaṃ.

Katamaṃ vimokkhamukhaṃ? Yaṃ tesaṃ dhammānaṃ ārammaṇaṃ nirodho nibbānaṃ, idaṃ vimokkhamukhaṃ. Vimokkhañca mukhañca vimokkhamukhaṃ, idaṃ vimokkhamukhaṃ.

Katamaṃ vimokkhapaccanīkaṃ? Tīṇi akusalamūlāni vimokkhapaccanīkāni, tīṇi duccaritāni vimokkhapaccanīkāni, sabbepi akusalā dhammā vimokkhapaccanīkā, idaṃ vimokkhapaccanīkaṃ.

Katamaṃ vimokkhānulomaṃ? Tīṇi kusalamūlāni vimokkhānulomāni, tīṇi sucaritāni vimokkhānulomāni, sabbepi kusalā dhammā vimokkhānulomā, idaṃ vimokkhānulomaṃ.

Katamo vimokkhavivaṭṭo? Saññāvivaṭṭo, cetovivaṭṭo, cittavivaṭṭo, ñāṇavivaṭṭo, vimokkhavivaṭṭo, saccavivaṭṭo. Sañjānanto vivaṭṭatī ti – saññāvivaṭṭo. Cetayanto vivaṭṭatī ti – cetovivaṭṭo. Vijānanto vivaṭṭatī ti – cittavivaṭṭo. Ñāṇaṃ karonto vivaṭṭatī ti – ñāṇavivaṭṭo. Vosajjanto vivaṭṭatī ti – vimokkhavivaṭṭo. Tathaṭṭhena vivaṭṭatī ti – saccavivaṭṭo.

Yattha saññāvivaṭṭo tattha cetovivaṭṭo, yattha cetovivaṭṭo tattha saññāvivaṭṭo, yattha saññāvivaṭṭo cetovivaṭṭo tattha cittavivaṭṭo, yattha cittavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo tattha ñāṇavivaṭṭo, yattha ñāṇavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo tattha vimokkhavivaṭṭo, yattha vimokkhavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo tattha saccavivaṭṭo, yattha saccavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo. Ayaṃ vimokkhavivaṭṭo.

Katamā vimokkhabhāvanā? Paṭhamassa jhānassa āsevanā bhāvanā bahulīkammaṃ, dutiyassa jhānassa āsevanā bhāvanā bahulīkammaṃ, tatiyassa jhānassa āsevanā bhāvanā bahulīkammaṃ, catutthassa jhānassa āsevanā bhāvanā bahulīkammaṃ, ākāsānañcāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, viññāṇañcāyatanasamāpattiyā…pe… ākiñcaññāyatanasamāpattiyā… nevasaññānāsaññāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, sotāpattimaggassa āsevanā bhāvanā bahulīkammaṃ, sakadāgāmimaggassa āsevanā bhāvanā bahulīkammaṃ, anāgāmimaggassa āsevanā bhāvanā bahulīkammaṃ, arahattamaggassa āsevanā bhāvanā bahulīkammaṃ, ayaṃ vimokkhabhāvanā.

Katamā vimokkhappaṭippassaddhi? Paṭhamassa jhānassa paṭilābho vā vipāko vā, dutiyassa jhānassa paṭilābho vā vipāko vā, tatiyassa jhānassa…pe… catutthassa jhānassa… ākāsānañcāyatanasamāpattiyā… viññāṇañcāyatanasamāpattiyā… ākiñcaññāyatanasamāpattiyā… nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā, sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmiphalaṃ, arahattamaggassa arahattaphalaṃ, ayaṃ vimokkhappaṭippassaddhīti.

Tatiyabhāṇavāro.

Vimokkhakathā niṭṭhitā.