Gatikathā


Gatikathā

231

Gatisampattiyā ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti hoti? Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti hoti? Rūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti? Arūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti?

Gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Rūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Arūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.

232

Gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe tayo hetū kusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – kusalamūlapaccayāpi saṅkhārā. Nikantikkhaṇe dve hetū akusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – akusalamūlapaccayāpi saṅkhārā. Paṭisandhikkhaṇe tayo hetū abyākatā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – “nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpaṃ”.

Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti. Paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Gatisampattiyā ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.

Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe tayo hetū kusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – “kusalamūlapaccayāpi saṅkhārā”. Nikantikkhaṇe dve hetū akusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – “akusalamūlapaccayāpi saṅkhārā”. Paṭisandhikkhaṇe tayo hetū abyākatā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – “nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpaṃ”.

Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti. Paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.

Rūpāvacarānaṃ devānaṃ katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe tayo hetū kusalā…pe… rūpāvacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.

Arūpāvacarānaṃ devānaṃ katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe tayo hetū kusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – “kusalamūlapaccayāpi saṅkhārā”. Nikantikkhaṇe dve hetū akusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – “akusalamūlapaccayāpi saṅkhārā”. Paṭisandhikkhaṇe tayo hetū abyākatā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – “nāmapaccayāpi viññāṇaṃ viññāṇapaccayāpi nāmaṃ”.

Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Arūpāvacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.

233

Gatisampattiyā ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti hoti? Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti hoti?

Gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti. Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti.

Gatisampattiyā ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe dve hetū kusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – kusalamūlapaccayāpi saṅkhārā. Nikantikkhaṇe dve hetū akusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – akusalamūlapaccayāpi saṅkhārā. Paṭisandhikkhaṇe dve hetū abyākatā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – “nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpaṃ”.

Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti. Paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe cattāri indriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe dve hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime dvādasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime chabbīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Gatisampattiyā ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hoti.

Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe dve hetū kusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – “kusalamūlapaccayāpi saṅkhārā…pe… khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hotī” ti.

Gatikathā niṭṭhitā.