Maṇḍapeyyakathā


Maṇḍapeyyakathā

238

“Maṇḍapeyyamidaṃ, bhikkhave, brahmacariyaṃ. Satthā sammukhībhūto tidhattamaṇḍo. Satthari sammukhībhūte desanāmaṇḍo, paṭiggahamaṇḍo, brahmacariyamaṇḍo”.

Katamo desanāmaṇḍo? Catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ, catunnaṃ satipaṭṭhānānaṃ…pe… catunnaṃ sammappadhānānaṃ… catunnaṃ iddhipādānaṃ… pañcannaṃ indriyānaṃ… pañcannaṃ balānaṃ… sattannaṃ bojjhaṅgānaṃ… ariyassa aṭṭhaṅgikassa maggassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ – ayaṃ desanāmaṇḍo.

Katamo paṭiggahamaṇḍo? Bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā ye vā panaññepi keci viññātāro – ayaṃ paṭiggahamaṇḍo.

Katamo brahmacariyamaṇḍo? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi – ayaṃ brahmacariyamaṇḍo.

239

Adhimokkhamaṇḍo saddhindriyaṃ, assaddhiyaṃ kasaṭo; assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhindriyassa adhimokkhamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Paggahamaṇḍo vīriyindriyaṃ, kosajjaṃ kasaṭo; kosajjaṃ kasaṭaṃ chaḍḍetvā vīriyindriyassa paggahamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Upaṭṭhānamaṇḍo satindriyaṃ, pamādo kasaṭo; pamādaṃ kasaṭaṃ chaḍḍetvā satindriyassa upaṭṭhānamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Avikkhepamaṇḍo samādhindriyaṃ, uddhaccaṃ kasaṭo; uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhindriyassa avikkhepamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Dassanamaṇḍo paññindriyaṃ, avijjaṃ kasaṭo; avijjaṃ kasaṭaṃ chaḍḍetvā paññindriyassa dassanamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ.

Assaddhiye akampiyamaṇḍo saddhābalaṃ, assaddhiyaṃ kasaṭo; assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhābalassa assaddhiye akampiyamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Kosajje akampiyamaṇḍo vīriyabalaṃ, kosajjaṃ kasaṭo; kosajjaṃ kasaṭaṃ chaḍḍetvā vīriyabalassa kosajje akampiyamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Pamāde akampiyamaṇḍo satibalaṃ, pamādo kasaṭo; pamādaṃ kasaṭaṃ chaḍḍetvā satibalassa pamāde akampiyamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Uddhacce akampiyamaṇḍo samādhibalaṃ, uddhaccaṃ kasaṭo; uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhibalassa uddhacce akampiyamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Avijjāya akampiyamaṇḍo paññābalaṃ, avijjā kasaṭo; avijjaṃ kasaṭaṃ chaḍḍetvā paññābalassa avijjāya akampiyamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ.

Upaṭṭhānamaṇḍo satisambojjhaṅgā, pamādo kasaṭo; pamādaṃ kasaṭaṃ chaḍḍetvā satisambojjhaṅgassa upaṭṭhānamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Pavicayamaṇḍo dhammavicayasambojjhaṅgo, avijjā kasaṭo; avijjaṃ kasaṭaṃ chaḍḍetvā dhammavicayasambojjhaṅgassa pavicayamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Paggahamaṇḍo vīriyasambojjhaṅgo, kosajjaṃ kasaṭo; kosajjaṃ kasaṭaṃ chaḍḍetvā vīriyasambojjhaṅgassa paggahamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Pharaṇamaṇḍo pītisambojjhaṅgo, pariḷāho kasaṭo; pariḷāhaṃ kasaṭaṃ chaḍḍetvā pītisambojjhaṅgassa pharaṇamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Upasamamaṇḍo passaddhisambojjhaṅgo, duṭṭhullaṃ kasaṭo; duṭṭhullaṃ kasaṭaṃ chaḍḍetvā passaddhisambojjhaṅgassa upasamamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Avikkhepamaṇḍo samādhisambojjhaṅgo, uddhaccaṃ kasaṭo; uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhisambojjhaṅgassa avikkhepamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo, appaṭisaṅkhā kasaṭo; appaṭisaṅkhaṃ kasaṭaṃ chaḍḍetvā upekkhāsambojjhaṅgassa paṭisaṅkhānamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ.

Dassanamaṇḍo sammādiṭṭhi, micchādiṭṭhi kasaṭo; micchādiṭṭhiṃ kasaṭaṃ chaḍḍetvā sammādiṭṭhiyā dassanamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Abhiniropanamaṇḍo sammāsaṅkappo, micchāsaṅkappo kasaṭo; micchāsaṅkappaṃ kasaṭaṃ chaḍḍetvā sammāsaṅkappassa abhiniropanamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Pariggahamaṇḍo sammāvācā, micchāvācā kasaṭo; micchāvācaṃ kasaṭaṃ chaḍḍetvā sammāvācāya pariggahamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Samuṭṭhānamaṇḍo sammākammanto, micchākammanto kasaṭo; micchākammantaṃ kasaṭaṃ chaḍḍetvā sammākammantassa samuṭṭhānamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Vodānamaṇḍo sammāājīvo, micchāājīvo kasaṭo; micchāājīvaṃ kasaṭaṃ chaḍḍetvā sammāājīvassa vodānamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Paggahamaṇḍo sammāvāyāmo, micchāvāyāmo kasaṭo; micchāvāyāmaṃ kasaṭaṃ chaḍḍetvā sammāvāyāmassa paggahamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Upaṭṭhānamaṇḍo sammāsati, micchāsati kasaṭo; micchāsatiṃ kasaṭaṃ chaḍḍetvā sammāsatiyā upaṭṭhānamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ. Avikkhepamaṇḍo sammāsamādhi, micchāsamādhi kasaṭo; micchāsamādhiṃ kasaṭaṃ chaḍḍetvā sammāsamādhissa avikkhepamaṇḍaṃ pivatī ti – maṇḍapeyyaṃ.

240

Atthi maṇḍo, atthi peyyaṃ, atthi kasaṭo. Adhimokkhamaṇḍo saddhindriyaṃ, assaddhiyaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Paggahamaṇḍo vīriyindriyaṃ, kosajjaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Upaṭṭhānamaṇḍo satindriyaṃ, pamādo kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Avikkhepamaṇḍo samādhindriyaṃ, uddhaccaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Dassanamaṇḍo paññindriyaṃ, avijjā kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ.

Assaddhiye akampiyamaṇḍo saddhābalaṃ, assaddhiyaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Kosajje akampiyamaṇḍo vīriyabalaṃ, kosajjaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Pamāde akampiyamaṇḍo satibalaṃ, pamādo kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Uddhacce akampiyamaṇḍo samādhibalaṃ, uddhaccaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Avijjāya akampiyamaṇḍo paññābalaṃ, avijjā kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ.

Upaṭṭhānamaṇḍo satisambojjhaṅgo, pamādo kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Pavicayamaṇḍo dhammavicayasambojjhaṅgo, avijjā kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Paggahamaṇḍo vīriyasambojjhaṅgo, kosajjaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Pharaṇamaṇḍo pītisambojjhaṅgo, pariḷāho kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Upasamamaṇḍo passaddhisambojjhaṅgo, duṭṭhullaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Avikkhepamaṇḍo samādhisambojjhaṅgo, uddhaccaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo, apaṭisaṅkhā kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ.

Dassanamaṇḍo sammādiṭṭhi, micchādiṭṭhi kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Abhiniropanamaṇḍo sammāsaṅkappo, micchāsaṅkappo kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Pariggahamaṇḍo sammāvācā, micchāvācā kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Samuṭṭhānamaṇḍo sammākammanto, micchākammanto kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Vodānamaṇḍo sammāājīvo, micchāājīvo kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Paggahamaṇḍo sammāvāyāmo, micchāvāyāmo kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Upaṭṭhānamaṇḍo sammāsati, micchāsati kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Avikkhepamaṇḍo sammāsamādhi, micchāsamādhi kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ.

Dassanamaṇḍo sammādiṭṭhi… abhiniropanamaṇḍo sammāsaṅkappo… pariggahamaṇḍo sammāvācā… samuṭṭhānamaṇḍo sammākammanto… vodānamaṇḍo sammāājīvo… paggahamaṇḍo sammāvāyāmo… upaṭṭhānamaṇḍo sammāsati… avikkhepamaṇḍo sammāsamādhi.

Upaṭṭhānamaṇḍo satisambojjhaṅgo… pavicayamaṇḍo dhammavicayasambojjhaṅgo… paggahamaṇḍo vīriyasambojjhaṅgo… pharaṇamaṇḍo pītisambojjhaṅgo… upasamamaṇḍo passaddhisambojjhaṅgo… avikkhepamaṇḍo samādhisambojjhaṅgo… paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo.

Assaddhiye akampiyamaṇḍo saddhābalaṃ… kosajje akampiyamaṇḍo vīriyabalaṃ… pamāde akampiyamaṇḍo satibalaṃ… uddhacce akampiyamaṇḍo samādhibalaṃ… avijjāya akampiyamaṇḍo paññābalaṃ.

Adhimokkhamaṇḍo saddhindriyaṃ… paggahamaṇḍo vīriyindriyaṃ… upaṭṭhānamaṇḍo satindriyaṃ… avikkhepamaṇḍo samādhindriyaṃ… dassanamaṇḍo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyā maṇḍo, akampiyaṭṭhena balā maṇḍo, niyyānaṭṭhena bojjhaṅgā maṇḍo, hetuṭṭhena maggo maṇḍo, upaṭṭhānaṭṭhena satipaṭṭhānā maṇḍo, padahanaṭṭhena sammappadhānā maṇḍo, ijjhanaṭṭhena iddhipādā maṇḍo, tathaṭṭhena saccā maṇḍo, avikkhepaṭṭhena samatho maṇḍo, anupassanaṭṭhena vipassanā maṇḍo, ekarasaṭṭhena samathavipassanā maṇḍo, anativattanaṭṭhena yuganaddhā maṇḍo, saṃvaraṭṭhena sīlavisuddhi maṇḍo, avikkhepaṭṭhena cittavisuddhi maṇḍo, dassanaṭṭhena diṭṭhivisuddhi maṇḍo, muttaṭṭhena vimokkho maṇḍo, paṭivedhaṭṭhena vijjā maṇḍo, pariccāgaṭṭhena vimutti maṇḍo, samucchedaṭṭhena khaye ñāṇaṃ maṇḍo, paṭippassaddhaṭṭhena anuppāde ñāṇaṃ maṇḍo, chando mūlaṭṭhena maṇḍo, manasikāro samuṭṭhānaṭṭhena maṇḍo, phasso samodhānaṭṭhena maṇḍo, vedanā samosaraṇaṭṭhena maṇḍo, samādhi pamukhaṭṭhena maṇḍo, sati ādhipateyyaṭṭhena maṇḍo, paññā tatuttaraṭṭhena maṇḍo, vimutti sāraṭṭhena maṇḍo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maṇḍoti.

Catutthabhāṇavāro.

Maṇḍapeyyakathā niṭṭhitā.
Mahāvaggo paṭhamo.

Tassuddānaṃ –

Ñāṇadiṭṭhī ca assāsā, indriyaṃ vimokkhapañcamā;
Gatikammavipallāsā, maggo maṇḍena te dasāti.

Esa nikāyadharehi ṭhapito, asamo paṭhamo pavaro varavaggo ti.