Yuganaddhakathā
1
Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi – “āvuso bhikkhavo” ti. “Āvuso” ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca –
“Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattapattaṃ byākaroti, sabbaso catūhi maggehi etesaṃ vā aññatarena. Katamehi catūhi?
“Idhāvuso, bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti. Tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhonti.
“Puna caparaṃ, āvuso, bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti. Tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhonti.
“Puna caparaṃ, āvuso, bhikkhu samathavipassanaṃ yuganaddhaṃ bhāveti. Tassa samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhonti.
“Puna caparaṃ, āvuso, bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ hoti. So, āvuso, samayo yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tassa maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhonti.
“Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattapattaṃ byākaroti, sabbaso imehi catūhi maggehi, etesaṃ vā aññatarenā” ti.
Suttantaniddeso
2
Kathaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti? Nekkhammavasena cittassa ekaggatā avikkhepo samādhi. Tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. Iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati – “samathapubbaṅgamaṃ vipassanaṃ bhāvetī” ti. Bhāvetī ti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.
Maggo sañjāyatī ti kathaṃ maggo sañjāyati? Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati – evaṃ maggo sañjāyati.
So taṃ maggaṃ āsevati bhāveti bahulīkaroti āsevatī ti kathaṃ āsevati? Āvajjanto āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, cittaṃ adhiṭṭhahanto āsevati, saddhāya adhimuccanto āsevati, vīriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhāpento āsevati, cittaṃ samādahanto āsevati, paññāya pajānanto āsevati, abhiññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānanto āsevati, pahātabbaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevati – evaṃ āsevati.
Bhāvetī ti kathaṃ bhāveti? Āvajjanto bhāveti, jānanto bhāveti, passanto bhāveti, paccavekkhanto bhāveti, cittaṃ adhiṭṭhahanto bhāveti, saddhāya adhimuccanto bhāveti, vīriyaṃ paggaṇhanto bhāveti, satiṃ upaṭṭhāpento bhāveti, cittaṃ samādahanto bhāveti, paññāya pajānanto bhāveti, abhiññeyyaṃ abhijānanto bhāveti, pariññeyyaṃ parijānanto bhāveti, pahātabbaṃ pajahanto bhāveti, bhāvetabbaṃ bhāvento bhāveti, sacchikātabbaṃ sacchikaronto bhāveti – evaṃ bhāveti.
Bahulīkarotī ti kathaṃ bahulīkaroti? Āvajjanto bahulīkaroti, jānanto bahulīkaroti, passanto bahulīkaroti, paccavekkhanto bahulīkaroti, cittaṃ adhiṭṭhahanto bahulīkaroti, saddhāya adhimuccanto bahulīkaroti, vīriyaṃ paggaṇhanto bahulīkaroti, satiṃ upaṭṭhāpento bahulīkaroti, cittaṃ samādahanto bahulīkaroti, paññāya pajānanto bahulīkaroti, abhiññeyyaṃ abhijānanto bahulīkaroti, pariññeyyaṃ parijānanto bahulīkaroti, pahātabbaṃ pajahanto bahulīkaroti, bhāvetabbaṃ bhāvento bahulīkaroti, sacchikātabbaṃ sacchikaronto bahulīkaroti – evaṃ bahulīkaroti.
Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhontī ti kathaṃ saññojanāni pahīyanti, anusayā byantīhonti? Sotāpattimaggena, sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso – imāni tīṇi saññojanāni pahīyanti; diṭṭhānusayo, vicikicchānusayo – ime dve anusayā byantīhonti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ – imāni dve saññojanāni pahīyanti; oḷāriko kāmarāgānusayo, paṭighānusayo – ime dve anusayā byantīhonti. Anāgāmimaggena anusahagataṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ – imāni dve saññojanāni pahīyanti; anusahagato kāmarāgānusayo, paṭighānusayo – ime dve anusayā byantīhonti. Arahattamaggena rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni pañca saññojanāni pahīyanti; mānānusayo, bhavarāgānusayo, avijjānusayo – ime tayo anusayā byantīhonti. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti.
3
Abyāpādavasena cittassa ekaggatā avikkhepo samādhi…pe… ālokasaññāvasena cittassa ekaggatā avikkhepo samādhi…pe… paṭinissaggānupassī assāsavasena paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi. Tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. Iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati – “samathapubbaṅgamaṃ vipassanaṃ bhāvetī” ti. Bhāvetī ti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.
Maggo sañjāyatī ti kathaṃ maggo sañjāyati? Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati…pe… avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati.
So taṃ maggaṃ āsevati bhāveti bahulīkaroti āsevatī ti kathaṃ āsevati? Āvajjanto āsevati…pe… sacchikātabbaṃ sacchikaronto āsevati, evaṃ āsevati. Bhāvetī ti kathaṃ bhāveti? Āvajjanto bhāveti, jānanto bhāveti…pe… sacchikātabbaṃ sacchikaronto bhāveti, evaṃ bhāveti. Bahulīkarotī ti kathaṃ bahulīkaroti? Āvajjanto bahulīkaroti, jānanto bahulīkaroti…pe… sacchikātabbaṃ sacchikaronto bahulīkaroti, evaṃ bahulīkaroti.
Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhontī ti kathaṃ saññojanā pahīyanti, anusayā byantīhonti? Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso – imāni tīṇi saññojanāni pahīyanti; diṭṭhānusayo, vicikicchānusayo – ime dve anusayā byantīhonti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ – imāni dve saññojanāni pahīyanti; oḷāriko kāmarāgānusayo paṭighānusayo – ime dve anusayā byantīhonti. Anāgāmimaggena anusahagataṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ – imāni dve saññojanāni pahīyanti; anusahagato kāmarāgānusayo, paṭighānusayo – ime dve anusayā byantīhonti. Arahattamaggena rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni pañca saññojanāni pahīyanti; mānānusayo, bhavarāgānusayo, avijjānusayo – ime tayo anusayā byantīhonti. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti. Evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti.
4
Kathaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti? Aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. Tattha jātānaṃ dhammānañca vosaggārammaṇatā cittassa ekaggatā avikkhepo. Samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati – “vipassanāpubbaṅgamaṃ samathaṃ bhāvetī” ti. Bhāvetī ti catasso bhāvanā – āsevanaṭṭhena bhāvanā…pe… maggo sañjāyatī ti kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti.
Rūpaṃ aniccato anupassanaṭṭhena vipassanā, rūpaṃ dukkhato anupassanaṭṭhena vipassanā, rūpaṃ anattato anupassanaṭṭhena vipassanā. Tattha jātānaṃ dhammānañca vosaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. Iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati – “vipassanāpubbaṅgamaṃ samathaṃ bhāvetī” ti. Bhāvetī ti catasso bhāvanā – āsevanaṭṭhena bhāvanā…pe… maggo sañjāyatī ti kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti.
Vedanaṃ…pe… saññaṃ … saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato anupassanaṭṭhena vipassanā, jarāmaraṇaṃ dukkhato…pe… anattato anupassanaṭṭhena vipassanā. Tattha jātānaṃ dhammānañca vosaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. Iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati – “vipassanāpubbaṅgamaṃ samathaṃ bhāvetī” ti. Bhāvetī ti catasso bhāvanā – āsevanaṭṭhena bhāvanā…pe… maggo sañjāyatī ti kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti. Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.
5
Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti? Soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti. Ārammaṇaṭṭhena gocaraṭṭhena pahānaṭṭhena pariccāgaṭṭhena vuṭṭhānaṭṭhena vivaṭṭanaṭṭhena santaṭṭhena paṇītaṭṭhena vimuttaṭṭhena anāsavaṭṭhena taraṇaṭṭhena animittaṭṭhena appaṇihitaṭṭhena suññataṭṭhena ekarasaṭṭhena anativattanaṭṭhena yuganaddhaṭṭhena.
Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇo, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti. Bhāvetī ti catasso bhāvanā – āsevanaṭṭhena bhāvanā…pe… maggo sañjāyatī ti kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.
Kathaṃ gocaraṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti gocaraṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “gocaraṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti.
Kathaṃ pahānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccasahagatakilese ca khandhe ca pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca pajahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti pahānaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “pahānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti.
Kathaṃ pariccāgaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccasahagatakilese ca khandhe ca pariccajato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca pariccajato anupassanaṭṭhena vipassanā nirodhagocarā. Iti pariccāgaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “pariccāgaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti.
Kathaṃ vuṭṭhānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccasahagatakilesehi ca khandhehi ca vuṭṭhahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vuṭṭhahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “vuṭṭhānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti.
Kathaṃ vivaṭṭanaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccasahagatakilesehi ca khandhehi ca vivaṭṭato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vivaṭṭato anupassanaṭṭhena vipassanā nirodhagocarā. Iti vivaṭṭanaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “vivaṭṭanaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti.
Kathaṃ santaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi santo honti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā santā hoti nirodhagocarā. Iti santaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “santaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti.
Kathaṃ paṇītaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi paṇīto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā paṇītā hoti nirodhagocarā. Iti paṇītaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “paṇītaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti.
Kathaṃ vimuttaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi kāmāsavā vimutto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavā vimuttā hoti nirodhagocarā. Iti rāgavirāgā cetovimutti avijjāvirāgā paññā vimuttaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “vimuttaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti.
Kathaṃ anāsavaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi kāmāsavena anāsavo hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavena anāsavā hoti nirodhagocarā. Iti anāsavaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “anāsavaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti.
Kathaṃ taraṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccasahagatakilese ca khandhe ca tarato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca tarato anupassanaṭṭhena vipassanā nirodhagocarā. Iti taraṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “taraṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti.
Kathaṃ animittaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbanimittehi animitto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbanimittehi animittā hoti nirodhagocarā. Iti animittaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “animittaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti.
Kathaṃ appaṇihitaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbapaṇidhīhi appaṇihito hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbapaṇidhīhi appaṇihitā hoti nirodhagocarā. Iti appaṇihitaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “appaṇihitaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti.
Kathaṃ suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbābhinivesehi suñño hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbābhinivesehi suññā hoti nirodhagocarā. Iti suññataṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – “suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī” ti. Bhāvetī ti catasso bhāvanā – āsevanaṭṭhena bhāvanā…pe… maggo sañjāyatī ti kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti. Evaṃ suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. Imehi soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti, evaṃ samathavipassanaṃ yuganaddhaṃ bhāveti.
Suttantaniddeso.
Dhammuddhaccavāraniddeso
6
Kathaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti? Aniccato manasikaroto obhāso uppajjati, obhāso dhammoti obhāsaṃ āvajjati, tato vikkhepo uddhaccaṃ. Tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tena vuccati – “dhammuddhaccaviggahitamānaso hoti so samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tassa maggo sañjāyatī” ti kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati, evaṃ saññojanāni pahīyanti, anusayā byantīhonti.
Aniccato manasikaroto ñāṇaṃ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā uppajjati, nikanti uppajjati, ‘nikanti dhammo’ ti nikantiṃ āvajjati. Tato vikkhepo uddhaccaṃ. Tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tena vuccati – “dhammuddhaccaviggahitamānaso hoti so samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tassa maggo sañjāyatī” ti. Kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati, evaṃ saññojanāni pahīyanti, anusayā byantīhonti.
Dukkhato manasikaroto…pe… anattato manasikaroto obhāso uppajjati…pe… ñāṇaṃ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā uppajjati, nikanti uppajjati, ‘nikanti dhammo’ ti nikantiṃ āvajjati. Tato vikkhepo uddhaccaṃ. Tena uddhaccena viggahitamānaso anattato upaṭṭhānaṃ, aniccato upaṭṭhānaṃ, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tena vuccati – “dhammuddhaccaviggahitamānaso…pe… evaṃ saññojanāni pahīyanti, anusayā byantīhonti”.
Rūpaṃ aniccato manasikaroto…pe… rūpaṃ dukkhato manasikaroto… rūpaṃ anattato manasikaroto… vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato manasikaroto…pe… jarāmaraṇaṃ dukkhato manasikaroto, jarāmaraṇaṃ anattato manasikaroto obhāso uppajjati…pe… ñāṇaṃ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā uppajjati, nikanti uppajjati, ‘nikanti dhammo’ ti nikantiṃ āvajjati. Tato vikkhepo uddhaccaṃ. Tena uddhaccena viggahitamānaso. Jarāmaraṇaṃ anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Jarāmaraṇaṃ aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, jarāmaraṇaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tena vuccati – “dhammuddhaccaviggahitamānaso hoti. So samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tassa maggo sañjāyatī” ti. Kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti. Evaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti.
7
Obhāse ceva ñāṇe ca, pītiyā ca vikampati;
Passaddhiyā sukhe ceva, yehi cittaṃ pavedhati.
Adhimokkhe ca paggāhe, upaṭṭhāne ca kampati;
Upekkhāvajjanāya ceva, upekkhāya ca nikantiyā.
Imāni dasa ṭhānāni, paññā yassa pariccitā;
Dhammuddhaccakusalo hoti, na ca sammoha gacchati.
Vikkhipati ceva kilissati ca, cavati cittabhāvanā;
Vikkhipati na kilissati, bhāvanā parihāyati.
Vikkhipati na kilissati, bhāvanā na parihāyati;
Na ca vikkhipate cittaṃ na kilissati, na cavati cittabhāvanā.
Imehi catūhi ṭhānehi cittassa saṅkhepavikkhepaviggahitaṃ dasa ṭhāne sampajānātīti.
Yuganaddhakathā niṭṭhitā.