Saccakathā


Saccakathā

8

Purimanidānaṃ. “Cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? ‘Idaṃ dukkha’nti, bhikkhave, tathametaṃ avitathametaṃ anaññathametaṃ ; ‘ayaṃ dukkhasamudayo’ ti tathametaṃ avitathametaṃ anaññathametaṃ, ‘ayaṃ dukkhanirodho’ ti tathametaṃ avitathametaṃ anaññathametaṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ ti tathametaṃ avitathametaṃ anaññathametaṃ. Imāni kho, bhikkhave, cattāri tathāni avitathāni anaññathāni”.

Paṭhamasuttantaniddeso

Kathaṃ dukkhaṃ tathaṭṭhena saccaṃ? Cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā. Dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭho – ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā. Evaṃ dukkhaṃ tathaṭṭhena saccaṃ.

Kathaṃ samudayo tathaṭṭhena saccaṃ? Cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā. Samudayassa āyūhanaṭṭho, nidānaṭṭho, saṃyogaṭṭho palibodhaṭṭho – ime cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā. Evaṃ samudayo tathaṭṭhena saccaṃ.

Kathaṃ nirodho tathaṭṭhena saccaṃ? Cattāro nirodhassa nirodhaṭṭhā tathā avitathā anaññathā. Nirodhassa nissaraṇaṭṭho, vivekaṭṭho, asaṅkhataṭṭho, amataṭṭho – ime cattāro nirodhassa nirodhaṭṭhā tathā avitathā anaññathā. Evaṃ nirodho tathaṭṭhena saccaṃ.

Kathaṃ maggo tathaṭṭhena saccaṃ? Cattāro maggassa maggaṭṭhā tathā avitathā anaññathā. Maggassa niyyānaṭṭho, hetuṭṭho, dassanaṭṭho, ādhipateyyaṭṭho – ime cattāro maggassa maggaṭṭhā tathā avitathā anaññathā. Evaṃ maggo tathaṭṭhena saccaṃ.

9

Katihākārehi cattāri saccāni ekappaṭivedhāni? Catūhākārehi cattāri saccāni ekappaṭivedhāni. Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena – imehi catūhākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatī ti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ tathaṭṭhena cattāri saccāni ekappaṭivedhāni? Catūhākārehi tathaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho – imehi catūhākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatī ti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ anattaṭṭhena cattāri saccāni ekappaṭivedhāni? Catūhākārehi anattaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho anattaṭṭho, samudayassa samudayaṭṭho anattaṭṭho, nirodhassa nirodhaṭṭho anattaṭṭho, maggassa maggaṭṭho anattaṭṭho – imehi catūhākārehi anattaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatī ti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ saccaṭṭhena cattāri saccāni ekappaṭivedhāni? Catūhākārehi saccaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samudayaṭṭho saccaṭṭho, nirodhassa nirodhaṭṭho saccaṭṭho, maggassa maggaṭṭho saccaṭṭho – imehi catūhākārehi saccaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatī ti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ paṭivedhaṭṭhena cattāri saccāni ekappaṭivedhāni? Catūhākārehi paṭivedhaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho – imehi catūhākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatī ti – cattāri saccāni ekappaṭivedhāni.

10

Katihākārehi cattāri saccāni ekappaṭivedhāni? Yaṃ aniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ aniccaṃ, yaṃ aniccañca dukkhañca taṃ anattā. Yaṃ aniccañca dukkhañca anattā ca taṃ tathaṃ. Yaṃ aniccaṃ ca dukkhañca anattā ca tathañca taṃ saccaṃ. Yaṃ aniccañca dukkhañca anattā ca tathañca saccañca taṃ ekasaṅgahitaṃ. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatī ti – cattāri saccāni ekappaṭivedhāni.

Katihākārehi cattāri saccāni ekappaṭivedhāni? Navahākārehi cattāri saccāni ekappaṭivedhāni. Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena, abhiññaṭṭhena, pariññaṭṭhena, pahānaṭṭhena, bhāvanaṭṭhena, sacchikiriyaṭṭhena – imehi navahākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatī ti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ tathaṭṭhena cattāri saccāni ekappaṭivedhāni? Navahākārehi tathaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho, abhiññāya abhiññaṭṭho tathaṭṭho, pariññāya pariññaṭṭho tathaṭṭho, pahānassa pahānaṭṭho tathaṭṭho, bhāvanāya bhāvanaṭṭho tathaṭṭho, sacchikiriyāya sacchikiriyaṭṭho tathaṭṭho – imehi navahākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatī ti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ anattaṭṭhena… saccaṭṭhena… paṭivedhaṭṭhena cattāri saccāni ekappaṭivedhāni? Navahākārehi paṭivedhaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññaṭṭho paṭivedhaṭṭho, pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyāya sacchikiriyaṭṭho paṭivedhaṭṭho – imehi navahākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatī ti – cattāri saccāni ekappaṭivedhāni.

11

Katihākārehi cattāri saccāni ekappaṭivedhāni? Dvādasahi ākārehi cattāri saccāni ekappaṭivedhāni. Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena, abhijānanaṭṭhena, parijānanaṭṭhena, dhammaṭṭhena, tathaṭṭhena, ñātaṭṭhena, sacchikiriyaṭṭhena, phassanaṭṭhena, abhisamayaṭṭhena – imehi dvādasahi ākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatī ti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ tathaṭṭhena cattāri saccāni ekappaṭivedhāni? Soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭho, tathaṭṭho; samudayassa āyūhanaṭṭho, nidānaṭṭho, saṃyogaṭṭho, palibodhaṭṭho tathaṭṭho; nirodhassa nissaraṇaṭṭho, vivekaṭṭho, asaṅkhataṭṭho, amataṭṭho tathaṭṭho; maggassa niyyānaṭṭho, hetuṭṭho, dassanaṭṭho, ādhipateyyaṭṭho tathaṭṭho – imehi soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatī ti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ anattaṭṭhena…pe… saccaṭṭhena… paṭivedhaṭṭhena… abhijānanaṭṭhena… parijānanaṭṭhena… dhammaṭṭhena… tathaṭṭhena… ñātaṭṭhena… sacchikiriyaṭṭhena… phassanaṭṭhena… abhisamayaṭṭhena cattāri saccāni ekappaṭivedhāni? Soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭho, abhisamayaṭṭho; samudayassa āyūhanaṭṭho, nidānaṭṭho, saṃyogaṭṭho, palibodhaṭṭho, abhisamayaṭṭho; nirodhassa nissaraṇaṭṭho, vivekaṭṭho, asaṅkhataṭṭho, amataṭṭho, abhisamayaṭṭho; maggassa niyyānaṭṭho, hetuṭṭho, dassanaṭṭho, ādhipateyyaṭṭho, abhisamayaṭṭho – imehi soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatī ti – cattāri saccāni ekappaṭivedhāni.

12

Saccānaṃ kati lakkhaṇāni? Saccānaṃ dve lakkhaṇāni. Saṅkhatalakkhaṇañca, asaṅkhatalakkhaṇañca – saccānaṃ imāni dve lakkhaṇāni.

Saccānaṃ kati lakkhaṇāni? Saccānaṃ cha lakkhaṇāni. Saṅkhatānaṃ saccānaṃ uppādo paññāyati, vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyati asaṅkhatassa saccassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati – saccānaṃ imāni cha lakkhaṇāni.

Saccānaṃ kati lakkhaṇāni? Saccānaṃ dvādasa lakkhaṇāni. Dukkhasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; samudayasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; maggasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; nirodhasaccassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati – saccānaṃ imāni dvādasa lakkhaṇāni.

Catunnaṃ saccānaṃ kati kusalā, kati akusalā, kati abyākatā? Samudayasaccaṃ akusalaṃ, maggasaccaṃ kusalaṃ, nirodhasaccaṃ abyākataṃ. Dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākataṃ.

Siyā tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tīhi saccehi saṅgahitaṃ? Vatthuvasena pariyāyena siyāti. Kathañca siyā? Yaṃ dukkhasaccaṃ akusalaṃ, samudayasaccaṃ akusalaṃ – evaṃ akusalaṭṭhena dve saccāni ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ kusalaṃ, maggasaccaṃ kusalaṃ – evaṃ kusalaṭṭhena dve saccāni ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ abyākataṃ, nirodhasaccaṃ abyākataṃ – evaṃ abyākataṭṭhena dve saccāni ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Evaṃ siyā tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tīhi saccehi saṅgahitaṃ vatthuvasena pariyāyenāti.

Dutiyasuttantapāḷi

13

“Pubbe me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko saṅkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇa’nti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ, taṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ rūpassa nissaraṇaṃ. Yaṃ vedanaṃ paṭicca…pe… yaṃ saññaṃ paṭicca… yaṃ saṅkhāre paṭicca… yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ taṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ viññāṇassa ādīnavo. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ viññāṇassa nissaraṇaṃ”.

“Yāvakīvañcāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ ti paccaññāsiṃ yato ca khvāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, ‘sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho’ ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti. Ayamantimā jāti, natthi dāni punabbhavo’” ti.

Dutiyasuttantaniddeso

14

Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādoti – pahānappaṭivedho samudayasaccaṃ. Yaṃ rūpaṃ aniccaṃ taṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavoti – pariññāpaṭivedho dukkhasaccaṃ. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇanti – sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi – bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ vedanaṃ paṭicca…pe… yaṃ saññaṃ paṭicca… yaṃ saṅkhāre paṭicca… yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādoti – pahānappaṭivedho samudayasaccaṃ. Yaṃ viññāṇaṃ aniccaṃ taṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavoti – pariññāpaṭivedho dukkhasaccaṃ. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇanti – sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi – bhāvanāpaṭivedho maggasaccaṃ.

15

Saccan ti katihākārehi saccaṃ? Esanaṭṭhena, pariggahaṭṭhena, paṭivedhaṭṭhena. Kathaṃ esanaṭṭhena saccaṃ? Jarāmaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti – evaṃ esanaṭṭhena saccaṃ. Jarāmaraṇaṃ jātinidānaṃ, jātisamudayaṃ, jātijātikaṃ, jātippabhavanti – evaṃ pariggahaṭṭhena saccaṃ. Jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Jāti kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavāti – evaṃ esanaṭṭhena saccaṃ. Jāti bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavāti – evaṃ pariggahaṭṭhena saccaṃ. Jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Bhavo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavoti – evaṃ esanaṭṭhena saccaṃ. Bhavo upādānanidāno, upādānasamudayo, upādānajātiko, upādānappabhavoti – evaṃ pariggahaṭṭhena saccaṃ. Bhavaṃ ca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Upādānaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti – evaṃ esanaṭṭhena saccaṃ. Upādānaṃ taṇhānidānaṃ, taṇhāsamudayaṃ, taṇhājātikaṃ, taṇhāpabhavanti – evaṃ pariggahaṭṭhena saccaṃ. Upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti upādānanirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Taṇhā kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavāti – evaṃ esanaṭṭhena saccaṃ. Taṇhā vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāpabhavāti – evaṃ pariggahaṭṭhena saccaṃ. Taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Vedanā kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavāti – evaṃ esanaṭṭhena saccaṃ. Vedanā phassanidānā, phassasamudayā, phassajātikā, phassappabhavāti – evaṃ pariggahaṭṭhena saccaṃ. Vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Phasso kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavoti – evaṃ esanaṭṭhena saccaṃ. Phasso saḷāyatananidāno, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanappabhavoti – evaṃ pariggahaṭṭhena saccaṃ. Phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Saḷāyatanaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti – evaṃ esanaṭṭhena saccaṃ. Saḷāyatanaṃ nāmarūpanidānaṃ, nāmarūpasamudayaṃ, nāmarūpajātikaṃ, nāmarūpappabhavanti – evaṃ pariggahaṭṭhena saccaṃ. Saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Nāmarūpaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti – evaṃ esanaṭṭhena saccaṃ. Nāmarūpaṃ viññāṇanidānaṃ, viññāṇasamudayaṃ, viññāṇajātikaṃ, viññāṇappabhavanti – evaṃ pariggahaṭṭhena saccaṃ. Nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Viññāṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti – evaṃ esanaṭṭhena saccaṃ. Viññāṇaṃ saṅkhāranidānaṃ, saṅkhārasamudayaṃ, saṅkhārajātikaṃ, saṅkhārappabhavanti – evaṃ pariggahaṭṭhena saccaṃ. Viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Saṅkhārā kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavāti – evaṃ esanaṭṭhena saccaṃ. Saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavāti – evaṃ pariggahaṭṭhena saccaṃ. Saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

16

Jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Jāti dukkhasaccaṃ, bhavo samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Bhavo dukkhasaccaṃ, upādānaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Upādānaṃ dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Taṇhā dukkhasaccaṃ, vedanā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Vedanā dukkhasaccaṃ, phasso samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Phasso dukkhasaccaṃ, saḷāyatanaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Saḷāyatanaṃ dukkhasaccaṃ, nāmarūpaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Nāmarūpaṃ dukkhasaccaṃ, viññāṇaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Viññāṇaṃ dukkhasaccaṃ, saṅkhārā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Saṅkhārā dukkhasaccaṃ, avijjā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ.

Jarāmaraṇaṃ siyā dukkhasaccaṃ, siyā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Jāti siyā dukkhasaccaṃ, siyā samudayasaccaṃ…pe… bhavo siyā dukkhasaccaṃ, siyā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccanti.

Bhāṇavāro.

Saccakathā niṭṭhitā.