Bojjhaṅgakathā


Bojjhaṅgakathā

17

Sāvatthinidānaṃ. “Sattime, bhikkhave, bojjhaṅgā. Katame satta? Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo – ime kho, bhikkhave, satta bojjhaṅgā”.

Bojjhaṅgā ti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantī ti – bojjhaṅgā. Bujjhantī ti – bojjhaṅgā. Anubujjhantī ti – bojjhaṅgā. Paṭibujjhantī ti – bojjhaṅgā. Sambujjhantī ti – bojjhaṅgā.

Bujjhanaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, sambujjhanaṭṭhena bojjhaṅgā.

Bodhentī ti – bojjhaṅgā. Anubodhentī ti – bojjhaṅgā. Paṭibodhentī ti – bojjhaṅgā. Sambodhentī ti – bojjhaṅgā.

Bodhanaṭṭhena bojjhaṅgā, anubodhanaṭṭhena bojjhaṅgā, paṭibodhanaṭṭhena bojjhaṅgā, sambodhanaṭṭhena bojjhaṅgā.

Bodhipakkhiyaṭṭhena bojjhaṅgā, anubodhipakkhiyaṭṭhena bojjhaṅgā, paṭibodhipakkhiyaṭṭhena bojjhaṅgā, sambodhipakkhiyaṭṭhena bojjhaṅgā.

Buddhilabhanaṭṭhena bojjhaṅgā, buddhipaṭilabhanaṭṭhena bojjhaṅgā, buddhiropanaṭṭhena bojjhaṅgā, buddhiabhiropanaṭṭhena bojjhaṅgā, buddhipāpanaṭṭhena bojjhaṅgā, buddhisampāpanaṭṭhena bojjhaṅgā.

Mūlamūlakādidasakaṃ

18

Mūlaṭṭhena bojjhaṅgā, mūlacariyaṭṭhena bojjhaṅgā, mūlapariggahaṭṭhena bojjhaṅgā, mūlaparivāraṭṭhena bojjhaṅgā, mūlaparipūraṇaṭṭhena bojjhaṅgā, mūlaparipākaṭṭhena bojjhaṅgā, mūlapaṭisambhidaṭṭhena bojjhaṅgā, mūlapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Hetuṭṭhena bojjhaṅgā, hetucariyaṭṭhena bojjhaṅgā, hetupariggahaṭṭhena bojjhaṅgā, hetuparivāraṭṭhena bojjhaṅgā, hetuparipūraṇaṭṭhena bojjhaṅgā, hetuparipākaṭṭhena bojjhaṅgā, hetupaṭisambhidaṭṭhena bojjhaṅgā, hetupaṭisambhidāpāpanaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Paccayaṭṭhena bojjhaṅgā, paccayacariyaṭṭhena bojjhaṅgā, paccayapariggahaṭṭhena bojjhaṅgā, paccayaparivāraṭṭhena bojjhaṅgā, paccayaparipūraṇaṭṭhena bojjhaṅgā, paccayaparipākaṭṭhena bojjhaṅgā, paccayapaṭisambhidaṭṭhena bojjhaṅgā, paccayapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Visuddhaṭṭhena bojjhaṅgā, visuddhicariyaṭṭhena bojjhaṅgā, visuddhipariggahaṭṭhena bojjhaṅgā, visuddhiparivāraṭṭhena bojjhaṅgā, visuddhiparipūraṇaṭṭhena bojjhaṅgā, visuddhiparipākaṭṭhena bojjhaṅgā, visuddhipaṭisambhidaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Anavajjaṭṭhena bojjhaṅgā, anavajjacariyaṭṭhena bojjhaṅgā, anavajjapariggahaṭṭhena bojjhaṅgā, anavajjaparivāraṭṭhena bojjhaṅgā, anavajjaparipūraṇaṭṭhena bojjhaṅgā, anavajjaparipākaṭṭhena bojjhaṅgā, anavajjapaṭisambhidaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Nekkhammaṭṭhena bojjhaṅgā, nekkhammacariyaṭṭhena bojjhaṅgā, nekkhammapariggahaṭṭhena bojjhaṅgā, nekkhammaparivāraṭṭhena bojjhaṅgā, nekkhammaparipūraṇaṭṭhena bojjhaṅgā, nekkhammaparipākaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vimuttaṭṭhena bojjhaṅgā, vimutticariyaṭṭhena bojjhaṅgā, vimuttipariggahaṭṭhena bojjhaṅgā, vimuttiparivāraṭṭhena bojjhaṅgā, vimuttiparipūraṇaṭṭhena bojjhaṅgā, vimuttiparipākaṭṭhena bojjhaṅgā, vimuttipaṭisambhidaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Anāsavaṭṭhena bojjhaṅgā, anāsavacariyaṭṭhena bojjhaṅgā, anāsavapariggahaṭṭhena bojjhaṅgā, anāsavaparivāraṭṭhena bojjhaṅgā, anāsavaparipūraṇaṭṭhena bojjhaṅgā, anāsavaparipākaṭṭhena bojjhaṅgā, anāsavapaṭisambhidaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vivekaṭṭhena bojjhaṅgā, vivekacariyaṭṭhena bojjhaṅgā, vivekapariggahaṭṭhena bojjhaṅgā, vivekaparivāraṭṭhena bojjhaṅgā, vivekaparipūraṇaṭṭhena bojjhaṅgā, vivekaparipākaṭṭhena bojjhaṅgā, vivekapaṭisambhidaṭṭhena bojjhaṅgā, vivekapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vosaggaṭṭhena bojjhaṅgā, vosaggacariyaṭṭhena bojjhaṅgā, vosaggapariggahaṭṭhena bojjhaṅgā, vosaggaparivāraṭṭhena bojjhaṅgā, vosaggaparipūraṇaṭṭhena bojjhaṅgā, vosaggaparipākaṭṭhena bojjhaṅgā, vosaggapaṭisambhidaṭṭhena bojjhaṅgā, vosaggapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vosaggapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vosaggapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

19

Mūlaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Hetuṭṭhaṃ bujjhantī ti – bojjhaṅgā. Paccayaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Visuddhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Anavajjaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Nekkhammaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vimuttaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Anāsavaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vivekaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vosaggaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Mūlacariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Hetucariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Paccayacariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Visuddhicariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Anavajjacariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Nekkhammacariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vimutticariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Anāsavacariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vivekacariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vosaggacariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Mūlapariggahaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… vosaggapariggahaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Mūlaparivāraṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… vosaggaparivāraṭṭhaṃ bujjhantī ti – bojjhaṅgā. Mūlaparipūraṇaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… vosaggaparipūraṭṭhaṃ bujjhantī ti – bojjhaṅgā. Mūlaparipākaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… vosaggaparipākaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Mūlapaṭisambhidaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… vosaggapaṭisambhidaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Mūlapaṭisambhidāpāpanaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… vosaggapaṭisambhidāpāpanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Mūlapaṭisambhidāya vasībhāvaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… vosaggapaṭisambhidāya vasībhāvaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe….

Pariggahaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Parivāraṭṭhaṃ bujjhantī ti – bojjhaṅgā. Paripūraṇaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekaggaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Avikkhepaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Paggahaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Avisāraṭṭhaṃ bujjhantī ti – bojjhaṅgā. Anāvilaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Aniñjanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekattupaṭṭhānavasena cittassa ṭhitaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ārammaṇaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Gocaraṭṭhaṃ bujjhantī ti – bojjhaṅgā. Pahānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Pariccāgaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vuṭṭhānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vivaṭṭanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Santaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Paṇītaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vimuttaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Anāsavaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Taraṇaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Animittaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Appaṇihitaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Suññataṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekarasaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Anativattanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Yuganaddhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Niyyānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Hetuṭṭhaṃ bujjhantī ti – bojjhaṅgā. Dassanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ādhipateyyaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Samathassa avikkhepaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vipassanāya anupassanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Samathavipassanānaṃ ekarasaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Yuganaddhassa anativattanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Sikkhāya samādānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ārammaṇassa gocaraṭṭhaṃ bujjhantī ti – bojjhaṅgā. Līnassa cittassa paggahaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Uddhatassa cittassa niggahaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ubhovisuddhānaṃ ajjhupekkhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Visesādhigamaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Uttari paṭivedhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Saccābhisamayaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Nirodhe patiṭṭhāpakaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Saddhindriyassa adhimokkhaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… paññindriyassa dassanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Saddhābalassa assaddhiye akampiyaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… paññābalassa avijjāya akampiyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Satisambojjhaṅgassa upaṭṭhānaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Sammādiṭṭhiyā dassanaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… sammāsamādhissa avikkhepaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Indriyānaṃ ādhipateyyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Balānaṃ akampiyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Niyyānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Maggassa hetuṭṭhaṃ bujjhantī ti – bojjhaṅgā. Satipaṭṭhānānaṃ upaṭṭhānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Sammappadhānānaṃ padahanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Iddhipādānaṃ ijjhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Saccānaṃ tathaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Payogānaṃ paṭippassaddhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Phalānaṃ sacchikiriyaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Vitakkassa abhiniropanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vicārassa upavicāraṭṭhaṃ bujjhantī ti – bojjhaṅgā. Pītiyā pharaṇaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Sukhassa abhisandanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa ekaggaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Āvajjanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vijānanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Pajānanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Sañjānanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekodaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Abhiññāya ñātaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Pariññāya tīraṇaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Pahānassa pariccāgaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Bhāvanāya ekarasaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Sacchikiriyāya phassanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Khandhānaṃ khandhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Dhātūnaṃ dhātuṭṭhaṃ bujjhantī ti – bojjhaṅgā. Āyatanānaṃ āyatanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Saṅkhatānaṃ saṅkhataṭṭhaṃ bujjhantī ti – bojjhaṅgā. Asaṅkhatassa asaṅkhataṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Cittaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittānantariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa vuṭṭhānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa vivaṭṭanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa hetuṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa paccayaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa vatthuṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa bhūmaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa ārammaṇaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa gocaraṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa cariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa gataṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa abhinīhāraṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa niyyānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Cittassa nissaraṇaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Ekatte āvajjanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte vijānanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte pajānanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte sañjānanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte ekodaṭṭhaṃ bujjhantī ti – bojjhaṅgā. ( ). Ekatte pakkhandanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte pasīdanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte santiṭṭhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte vimuccanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte etaṃ santanti passanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte yānīkataṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte vatthukataṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte anuṭṭhitaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte paricitaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte susamāraddhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte pariggahaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte parivāraṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte paripūraṇaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte samodhānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte adhiṭṭhānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte āsevanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte bhāvanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte bahulīkammaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte susamuggataṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte suvimuttaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte bujjhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte anubujjhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte paṭibujjhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte sambujjhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte bodhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte anubodhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte paṭibodhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte sambujjhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte bodhipakkhiyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte anubodhipakkhiyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte paṭibodhipakkhiyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte sambodhipakkhiyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte jotanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte ujjotanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte anujotanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte paṭijotanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ekatte sañjotanaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Patāpanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Virocanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Kilesānaṃ santāpanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Amalaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vimalaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Nimmalaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Samaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Samayaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vivekaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vivekacariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Virāgaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Virāgacariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Nirodhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Nirodhacariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vosaggaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vosaggacariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vimuttaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vimutticariyaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Chandaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Chandassa mūlaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Chandassa pādaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Chandassa padhānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Chandassa ijjhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Chandassa adhimokkhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Chandassa paggahaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Chandassa upaṭṭhānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Chandassa avikkhepaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Chandassa dassanaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Vīriyaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… cittaṭṭhaṃ bujjhantī ti – bojjhaṅgā…pe… vīmaṃsaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vīmaṃsāya mūlaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vīmaṃsāya pādaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vīmaṃsāya padhānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vīmaṃsāya ijjhanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vīmaṃsāya adhimokkhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vīmaṃsāya paggahaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vīmaṃsāya upaṭṭhānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vīmaṃsāya avikkhepaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Vīmaṃsāya dassanaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Dukkhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Dukkhassa pīḷanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Dukkhassa saṅkhataṭṭhaṃ bujjhantī ti – bojjhaṅgā. Dukkhassa santāpaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Dukkhassa vipariṇāmaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Samudayaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Samudayassa āyūhanaṭṭhaṃ nidānaṭṭhaṃ saññogaṭṭhaṃ palibodhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Nirodhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Nirodhassa nissaraṇaṭṭhaṃ vivekaṭṭhaṃ asaṅkhataṭṭhaṃ amataṭṭhaṃ bujjhantī ti – bojjhaṅgā. Maggaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Maggassa niyyānaṭṭhaṃ hetuṭṭhaṃ dassanaṭṭhaṃ ādhipateyyaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Tathaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Anattaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Saccaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Paṭivedhaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Abhijānanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Parijānanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Dhammaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Dhātuṭṭhaṃ bujjhantī ti – bojjhaṅgā. Ñātaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Sacchikiriyaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Phassanaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Abhisamayaṭṭhaṃ bujjhantī ti – bojjhaṅgā.

Nekkhammaṃ bujjhantī ti – bojjhaṅgā. Abyāpādaṃ bujjhantī ti – bojjhaṅgā. Ālokasaññaṃ bujjhantī ti – bojjhaṅgā. Avikkhepaṃ bujjhantī ti – bojjhaṅgā. Dhammavavatthānaṃ bujjhantī ti – bojjhaṅgā. Ñāṇaṃ bujjhantī ti – bojjhaṅgā. Pāmojjaṃ bujjhantī ti – bojjhaṅgā. Paṭhamaṃ jhānaṃ bujjhantī ti – bojjhaṅgā…pe… arahattamaggaṃ bujjhantī ti – bojjhaṅgā. Arahattaphalasamāpattiṃ bujjhantī ti – bojjhaṅgā.

Adhimokkhaṭṭhena saddhindriyaṃ bujjhantī ti – bojjhaṅgā…pe… dassanaṭṭhena paññindriyaṃ bujjhantī ti – bojjhaṅgā. Assaddhiye akampiyaṭṭhena saddhābalaṃ bujjhantī ti – bojjhaṅgā…pe… avijjāya akampiyaṭṭhena paññābalaṃ bujjhantī ti – bojjhaṅgā. Upaṭṭhānaṭṭhena satisambojjhaṅgaṃ bujjhantī ti – bojjhaṅgā…pe… paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bujjhantī ti – bojjhaṅgā.

Dassanaṭṭhena sammādiṭṭhiṃ bujjhantī ti – bojjhaṅgā…pe… avikkhepaṭṭhena sammāsamādhiṃ bujjhantī ti – bojjhaṅgā. Ādhipateyyaṭṭhena indriyaṃ bujjhantī ti – bojjhaṅgā. Akampiyaṭṭhena balaṃ bujjhantī ti – bojjhaṅgā. Niyyānaṭṭhaṃ bujjhantī ti – bojjhaṅgā. Hetuṭṭhena maggaṃ bujjhantī ti – bojjhaṅgā. Upaṭṭhānaṭṭhena satipaṭṭhānaṃ bujjhantī ti – bojjhaṅgā. Padahanaṭṭhena sammappadhānaṃ bujjhantī ti – bojjhaṅgā. Ijjhanaṭṭhena iddhipādaṃ bujjhantī ti – bojjhaṅgā. Tathaṭṭhena saccaṃ bujjhantī ti – bojjhaṅgā. Avikkhepaṭṭhena samathaṃ bujjhantī ti – bojjhaṅgā. Anupassanaṭṭhe vipassanaṃ …pe… ekarasaṭṭhena samathavipassanaṃ bujjhantī ti – bojjhaṅgā. Anativattanaṭṭhena yuganaddhaṃ bujjhantī ti – bojjhaṅgā. Saṃvaraṭṭhena sīlavisuddhiṃ bujjhantī ti – bojjhaṅgā. Avikkhepaṭṭhena cittavisuddhiṃ bujjhantī ti – bojjhaṅgā. Dassanaṭṭhena diṭṭhivisuddhiṃ bujjhantī ti – bojjhaṅgā. Muttaṭṭhena vimokkhaṃ bujjhantī ti – bojjhaṅgā. Paṭivedhaṭṭhena vijjaṃ bujjhantī ti – bojjhaṅgā. Pariccāgaṭṭhena vimuttiṃ bujjhantī ti – bojjhaṅgā. Samucchedaṭṭhena khaye ñāṇaṃ bujjhantī ti – bojjhaṅgā. Paṭippassaddhaṭṭhena anuppāde ñāṇaṃ bujjhantī ti – bojjhaṅgā.

Chandaṃ mūlaṭṭhena bujjhantī ti – bojjhaṅgā. Manasikāraṃ samuṭṭhānaṭṭhena bujjhantī ti – bojjhaṅgā. Phassaṃ samodhānaṭṭhena bujjhantī ti – bojjhaṅgā. Vedanaṃ samosaraṇaṭṭhena bujjhantī ti – bojjhaṅgā. Samādhiṃ pamukhaṭṭhena bujjhantī ti – bojjhaṅgā. Satiṃ ādhipateyyaṭṭhena bujjhantī ti – bojjhaṅgā. Paññaṃ tatuttaraṭṭhena bujjhantī ti – bojjhaṅgā. Vimuttiṃ sāraṭṭhena bujjhantī ti – bojjhaṅgā. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena bujjhantī ti – bojjhaṅgā.

20

Sāvatthinidānaṃ. Tatra kho āyasmā sāriputto bhikkhū āmantesi – “āvuso bhikkhavo” ti. “Āvuso” ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

“Sattime, āvuso, bojjhaṅgā. Katame satta? Satisambojjhaṅgo, dhammavicayasambojjhaṅgo…pe… upekkhāsambojjhaṅgo – ime kho, āvuso, satta bojjhaṅgā. Imesaṃ khvāhaṃ, āvuso, sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhanhikasamayaṃ…pe… sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyanhasamayaṃ viharāmi. Satisambojjhaṅgo iti ce me, ‘āvuso, hoti, appamāṇo’ ti me hoti, ‘susamāraddho’ ti me hoti. Tiṭṭhantañca naṃ ‘tiṭṭhatī’ ti pajānāmi. Sacepi me cavati, ‘idappaccayā me cavatī’ ti pajānāmi. Dhammavicayasambojjhaṅgo…pe… upekkhāsambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ ti me hoti, ‘susamāraddho’ ti me hoti. Tiṭṭhantañca naṃ ‘tiṭṭhatī’ ti pajānāmi. Sacepi me cavati, ‘idappaccayā me cavatī’ ti pajānāmi.

“Seyyathāpi, āvuso, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa. So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya. Yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ…pe… sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya. Evameva khvāhaṃ, āvuso, imesaṃ sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhanhikasamayaṃ…pe… sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyanhasamayaṃ viharāmi. Satisambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ ti me hoti, ‘susamāraddho’ ti me hoti. Tiṭṭhantañca naṃ ‘tiṭṭhatī’ ti pajānāmi. Sacepi me cavati, ‘idappaccayā me cavatī’ ti pajānāmi…pe… upekkhāsambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ ti me hoti, ‘susamāraddho’ ti me hoti. Tiṭṭhantañca naṃ ‘tiṭṭhatī’ ti pajānāmi. Sacepi me cavati, ‘idappaccayā me cavatī’ ti pajānāmi”.

Suttantaniddeso

21

Kathaṃ satisambojjhaṅgo iti ce me hotī ti bojjhaṅgo? Yāvatā nirodhūpaṭṭhāti tāvatā satisambojjhaṅgo. Iti ce me hotī ti bojjhaṅgo. Seyyathāpi telappadīpassa jhāyato yāvatā acci tāvatā vaṇṇo, yāvatā vaṇṇo tāvatā acci. Evameva yāvatā nirodhūpaṭṭhāti tāvatā satisambojjhaṅgo. Iti ce me hotī ti bojjhaṅgo.

Kathaṃ appamāṇo iti ce me hotī ti bojjhaṅgo? Pamāṇabaddhā kilesā, sabbe ca pariyuṭṭhānā, ye ca saṅkhārā ponobhavikā appamāṇo nirodho acalaṭṭhena asaṅkhataṭṭhena. Yāvatā nirodhūpaṭṭhāti tāvatā appamāṇo. Iti ce me hotī ti bojjhaṅgo.

Kathaṃ susamāraddho iti ce me hotī ti – bojjhaṅgo? Visamā kilesā, sabbe ca pariyuṭṭhānā, ye ca saṅkhārā ponobhavikā, samadhammo nirodho santaṭṭhena paṇītaṭṭhena. Yāvatā nirodhūpaṭṭhāti tāvatā susamāraddho iti ce me hotī ti bojjhaṅgo.

Kathaṃ “tiṭṭhantañca naṃ tiṭṭhatī” ti pajānāmi; sacepi cavati “idappaccayā cavatī” ti pajānāmi? Katihākārehi satisambojjhaṅgo tiṭṭhati? Katihākārehi satisambojjhaṅgo cavati? Aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati. Aṭṭhahākārehi satisambojjhaṅgo cavati.

Katamehi aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati? Anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, appavattaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, pavattaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, animittaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, nimittaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā satisambojjhaṅgo tiṭṭhati – imehi aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati.

Katamehi aṭṭhahākārehi satisambojjhaṅgo cavati? Uppādaṃ āvajjitattā satisambojjhaṅgo cavati, anuppādaṃ anāvajjitattā satisambojjhaṅgo cavati, pavattaṃ āvajjitattā satisambojjhaṅgo cavati, appavattaṃ anāvajjitattā satisambojjhaṅgo cavati, nimittaṃ āvajjitattā satisambojjhaṅgo cavati, animittaṃ anāvajjitattā satisambojjhaṅgo cavati, saṅkhāre āvajjitattā satisambojjhaṅgo cavati, nirodhaṃ anāvajjitattā satisambojjhaṅgo cavati – imehi aṭṭhahākārehi satisambojjhaṅgo cavati. Evaṃ “tiṭṭhantañca naṃ tiṭṭhatī” ti pajānāmi. Sacepi cavati, “idappaccayā me cavatī” ti pajānāmi…pe….

Kathaṃ upekkhāsambojjhaṅgo iti ce me hotī ti bojjhaṅgo? Yāvatā nirodhūpaṭṭhāti tāvatā upekkhāsambojjhaṅgo iti ce me hotī ti bojjhaṅgo. Seyyathāpi telappadīpassa jhāyato yāvatā acci tāvatā vaṇṇo, yāvatā vaṇṇo tāvatā acci. Evameva yāvatā nirodhūpaṭṭhāti tāvatā upekkhāsambojjhaṅgo iti ce hotī ti bojjhaṅgo.

Kathaṃ appamāṇo iti ce hotī ti bojjhaṅgo? Pamāṇabaddhā kilesā, sabbe ca pariyuṭṭhānā, ye ca saṅkhārā ponobhavikā appamāṇo nirodho acalaṭṭhena asaṅkhataṭṭhena. Yāvatā nirodhūpaṭṭhāti tāvatā appamāṇo iti ce hotī ti bojjhaṅgo.

Kathaṃ susamāraddho iti ce hotī ti bojjhaṅgo? Visamā kilesā, sabbe ca pariyuṭṭhānā, ye ca saṅkhārā ponobhavikā samadhammo nirodho santaṭṭhena paṇītaṭṭhena. Yāvatā nirodhūpaṭṭhāti tāvatā susamāraddho iti ce hotī ti bojjhaṅgo.

Kathaṃ “tiṭṭhantañca naṃ tiṭṭhatī” ti pajānāmi; sacepi cavati “idappaccayā me cavatī” ti pajānāmi? Katihākārehi upekkhāsambojjhaṅgo tiṭṭhati? Katihākārehi upekkhāsambojjhaṅgo cavati ? Aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati. Aṭṭhahākārehi upekkhāsambojjhaṅgo cavati.

Katamehi aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati? Anuppādaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, appavattaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, pavattaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, animittaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nimittaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati – imehi aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati.

Katamehi aṭṭhahākārehi upekkhāsambojjhaṅgo cavati? Uppādaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, anuppādaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, pavattaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, appavattaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, nimittaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, animittaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, saṅkhāre āvajjitattā upekkhāsambojjhaṅgo cavati, nirodhaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati – imehi aṭṭhahākārehi upekkhāsambojjhaṅgo cavati. Evaṃ “tiṭṭhantañca naṃ tiṭṭhatī” ti pajānāmi; sacepi cavati, “idappaccayā me cavatī” ti pajānāmi.

Bojjhaṅgakathā niṭṭhitā.