Paṭisambhidākathā
Dhammacakkapavattanavāro
30
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi –
“Dveme, bhikkhave, antā pabbajitena na sevitabbā. Katame dve? Yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito; yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete kho, bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
“Katamā ca sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ kho sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
“Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccaṃ. Jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṃ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ; saṃkhittena pañcupādānakkhandhā dukkhā. Idaṃ kho pana, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ – yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ kho pana, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ – yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ – ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.
“‘Idaṃ dukkhaṃ ariyasacca’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya’nti me, bhikkhave…pe… pariññātanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
“‘Idaṃ dukkhasamudayaṃ ariyasacca’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabba’nti me, bhikkhave…pe… pahīnanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
“‘Idaṃ dukkhanirodhaṃ ariyasacca’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabba’nti me, bhikkhave…pe… sacchikatanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
“‘Idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabba’nti me, bhikkhave…pe… bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
“Yāvakīvañca me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ ti paccaññāsiṃ. Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’” ti.
Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – “yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma”nti.
Pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuṃ – “etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi”nti. Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā saddamanussāvesuṃ…pe… cātumahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā…pe… yāmā devā…pe… tusitā devā…pe… nimmānaratī devā…pe… paranimmitavasavattī devā…pe… brahmakāyikā devā saddamanussāvesuṃ – “etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi”nti.
Itiha tena khaṇena tena layena tena muhuttena yāva brahmalokā saddo abbhuggacchi. Ayañca dasasahassī lokadhātu saṃkampi sampakampi sampavedhi, appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma devānaṃ devānubhāvanti.
Atha kho bhagavā imaṃ udānaṃ udānesi – “aññāsi vata, bho, koṇḍañño; aññāsi vata, bho, koṇḍañño” ti. Iti hidaṃ āyasmato koṇḍaññassa aññāsikoṇḍañño tveva nāmaṃ ahosi.
[Ka] ‘idaṃ dukkhaṃ ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.
Cakkhuṃ udapādīti – kenaṭṭhena? Ñāṇaṃ udapādīti – kenaṭṭhena? Paññā udapādīti – kenaṭṭhena? Vijjā udapādīti – kenaṭṭhena? Āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādī ti – dassanaṭṭhena. Ñāṇaṃ udapādī ti – ñātaṭṭhena. Paññā udapādī ti – pajānanaṭṭhena. Vijjā udapādī ti – paṭivedhaṭṭhena. Āloko udapādī ti – obhāsaṭṭhena.
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “dhammesu ñāṇaṃ dhammapaṭisambhidā”.
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “atthesu ñāṇaṃ atthapaṭisambhidā”.
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyā niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “niruttīsu ñāṇaṃ niruttipaṭisambhidā”.
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā”.
“‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya’nti…pe… pariññātanti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.
Cakkhuṃ udapādīti – kenaṭṭhena? Ñāṇaṃ udapādīti – kenaṭṭhena? Paññā udapādīti – kenaṭṭhena? Vijjā udapādīti – kenaṭṭhena? Āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādī ti – dassanaṭṭhena. Ñāṇaṃ udapādī ti – ñātaṭṭhena. Paññā udapādī ti – pajānanaṭṭhena. Vijjā udapādī ti – paṭivedhaṭṭhena. Āloko udapādī ti – obhāsaṭṭhena.
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “dhammesu ñāṇaṃ dhammapaṭisambhidā”.
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “atthesu ñāṇaṃ atthapaṭisambhidā”.
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “niruttīsu ñāṇaṃ niruttipaṭisambhidā”.
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā”.
Dukkhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
[Kha] “‘idaṃ dukkhasamudayaṃ ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabba’nti…pe… pahīnanti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe. … āloko udapādi…pe…”.
Dukkhasamudaye ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
[Ga] “‘idaṃ dukkhanirodhaṃ ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabba’nti…pe… sacchikatanti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe…”.
Dukkhanirodhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
[Gha] “‘idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabba’nti…pe… bhāvitanti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe…”.
Dukkhanirodhagāminiyā paṭipadāya ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
Catūsu ariyasaccesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.
Satipaṭṭhānavāro
31
“‘Ayaṃ kāye kāyānupassanā’ ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti me, bhikkhave,…pe… bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi”.
“Ayaṃ vedanāsu…pe… ayaṃ citte…pe… ayaṃ dhammesu dhammānupassanāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbā ti…pe… bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi”.
[Ka] “‘ayaṃ kāye kāyānupassanā’ ti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti…pe… bhāvitāti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.
Cakkhuṃ udapādīti – kenaṭṭhena? Ñāṇaṃ udapādīti – kenaṭṭhena? Paññā udapādīti – kenaṭṭhena? Vijjā udapādīti – kenaṭṭhena? Āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādī ti – dassanaṭṭhena. Ñāṇaṃ udapādī ti – ñātaṭṭhena. Paññā udapādī ti – pajānanaṭṭhena. Vijjā udapādī ti – paṭivedhaṭṭhena. Āloko udapādī ti – obhāsaṭṭhena.
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “dhammesu ñāṇaṃ dhammapaṭisambhidā”.
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “atthesu ñāṇaṃ atthapaṭisambhidā”.
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “niruttīsu ñāṇaṃ niruttipaṭisambhidā”.
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā”.
Kāye kāyānupassanāsatipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
[Kha-gha] “ayaṃ vedanāsu…pe… ayaṃ citte…pe… ayaṃ dhammesu dhammānupassanāti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbā ti…pe… bhāvitāti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe…”.
Dhammesu dhammānupassanā satipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
Catūsu satipaṭṭhānesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.
Iddhipādavāro
32
“Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me, bhikkhave…pe… bhāvitoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi.
“Ayaṃ vīriyasamādhi…pe… ayaṃ cittasamādhi…pe… ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi”.
[Ka] “‘ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ ti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti…pe… bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.
Cakkhuṃ udapādīti – kenaṭṭhena? Ñāṇaṃ udapādīti – kenaṭṭhena? Paññā udapādīti – kenaṭṭhena? Vijjā udapādīti – kenaṭṭhena? Āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādī ti – dassanaṭṭhena. Ñāṇaṃ udapādī ti – ñātaṭṭhena. Paññā udapādī ti – pajānanaṭṭhena. Vijjā udapādī ti – paṭivedhaṭṭhena. Āloko udapādī ti – obhāsaṭṭhena.
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “dhammesu ñāṇaṃ dhammapaṭisambhidā”.
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “atthesu ñāṇaṃ atthapaṭisambhidā”.
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “niruttīsu ñāṇaṃ niruttipaṭisambhidā”.
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – “paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā”.
Chandasamādhipadhānasaṅkhārasamannāgate iddhipāde pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
[Kha-gha] “ayaṃ vīriyasamādhi…pe… ayaṃ cittasamādhi…pe… ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… so kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti…pe… bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe…”.
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgate iddhipāde pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
Catūsu iddhipādesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.
Sattabodhisattavāro
33
“‘Samudayo samudayo’ ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Nirodho nirodho’ ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi”. Vipassissa bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattālīsaṃ ñāṇāni.
“‘Samudayo samudayo’ ti kho, bhikkhave, sikhissa bodhisattassa…pe… vessabhussa bodhisattassa…pe… kakusandhassa bodhisattassa…pe… koṇāgamanassa bodhisattassa…pe… kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Nirodho nirodho’ ti kho, bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi”. Kassapassa bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattālīsa ñāṇāni.
“‘Samudayo samudayo’ ti kho, bhikkhave, gotamassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Nirodho nirodho’ ti kho, bhikkhave, gotamassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi”. Gotamassa bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattālīsa ñāṇāni.
Sattannaṃ bodhisattānaṃ sattasu veyyākaraṇesu sattati dhammā, sattati atthā, cattālīsasataṃ niruttiyo, asīti ca dve ca ñāṇasatāni.
Abhiññādivāro
34
“‘Yāvatā abhiññāya abhiññaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya abhiññaṭṭho natthī’ ti – cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. Abhiññāya abhiññaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.
“‘Yāvatā pariññāya pariññaṭṭho…pe… yāvatā pahānassa pahānaṭṭho…pe… yāvatā bhāvanāya bhāvanaṭṭho…pe… yāvatā sacchikiriyāya sacchikiriyaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya sacchikiriyaṭṭho natthī’ ti – cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. Sacchikiriyāya sacchikiriyaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.
Abhiññāya abhiññaṭṭhe, pariññāya pariññaṭṭhe, pahānāya pahānaṭṭhe, bhāvanāya bhāvanaṭṭhe, sacchikiriyāya sacchikiriyaṭṭhe pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā, aḍḍhateyyāni niruttisatāni, pañca ñāṇasatāni.
Khandhādivāro
35
“‘Yāvatā khandhānaṃ khandhaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthī’ ti – cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. Khandhānaṃ khandhaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.
“‘Yāvatā dhātūnaṃ dhātuṭṭho…pe… yāvatā āyatanānaṃ āyatanaṭṭho…pe… yāvatā saṅkhatānaṃ saṅkhataṭṭho…pe… yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya asaṅkhataṭṭho natthī’ ti – cakkhuṃ udapādi…pe… āloko udapādi”. Asaṅkhatassa asaṅkhataṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.
Khandhānaṃ khandhaṭṭhe, dhātūnaṃ dhātuṭṭhe, āyatanānaṃ āyatanaṭṭhe saṅkhatānaṃ saṅkhataṭṭhe, asaṅkhatassa asaṅkhataṭṭhe pañcavīsatisataṃ dhammā, pañcavīsatisataṃ atthā, aḍḍhateyyāni niruttisatāni, pañca ñāṇasatāni.
Saccavāro
36
“‘Yāvatā dukkhassa dukkhaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya dukkhaṭṭho natthī’ ti – cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. Dukkhassa dukkhaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.
“‘Yāvatā samudayassa samudayaṭṭho…pe… yāvatā nirodhassa nirodhaṭṭho…pe… yāvatā maggassa maggaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya maggaṭṭho natthī’ ti – cakkhuṃ udapādi…pe… āloko udapādi”. Maggassa maggaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.
Catūsu ariyasaccesu sataṃ dhammā, sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.
Paṭisambhidāvāro
37
“‘Yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya atthapaṭisambhidaṭṭho natthī’ ti – cakkhuṃ udapādi…pe… āloko udapādi”. Atthapaṭisambhidāya atthapaṭisambhidaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.
“‘Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho…pe… yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho…pe… yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya paṭibhānapaṭisambhidaṭṭho natthī’ ti – cakkhuṃ udapādi …pe… āloko udapādi”. Paṭibhānapaṭisambhidaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.
Catūsu paṭisambhidāsu sataṃ dhammā, sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.
Chabuddhadhammavāro
38
“‘Yāvatā indriyaparopariyatte ñāṇaṃ, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya indriyaparopariyatte ñāṇaṃ natthī’ ti – cakkhuṃ udapādi…pe… āloko udapādi”. Indriyaparopariyatte ñāṇe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.
“‘Yāvatā sattānaṃ āsayānusaye ñāṇaṃ…pe… yāvatā yamakapāṭihīre ñāṇaṃ …pe… yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ…pe… yāvatā sabbaññutaññāṇaṃ…pe… yāvatā anāvaraṇaṃ ñāṇaṃ, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya anāvaraṇaṃ ñāṇaṃ natthī’ ti – cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. Anāvaraṇe ñāṇe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.
Chasu buddhadhammesu diyaḍḍhasataṃ dhammā, diyaḍḍhasataṃ atthā, tīṇi niruttisatāni, cha ñāṇasatāni.
Paṭisambhidādhikaraṇe aḍḍhanavadhammasatāni, aḍḍhanavaatthasatāni, niruttisahassañca satta ca niruttisatāni, tīṇi ca ñāṇasahassāni, cattāri ca ñāṇasatānī ti.
Paṭisambhidākathā niṭṭhitā.