Lokuttarakathā


Lokuttarakathā

43

Katame dhammā lokuttarā? Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo, cattāro ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā lokuttarā.

Lokuttarā ti kenaṭṭhena lokuttarā? Lokaṃ tarantī ti – lokuttarā. Lokā uttarantī ti – lokuttarā. Lokato uttarantī ti – lokuttarā. Lokamhā uttarantī ti – lokuttarā. Lokaṃ atikkamantī ti – lokuttarā. Lokaṃ samatikkamantī ti – lokuttarā. Lokaṃ samatikkantāti – lokuttarā. Lokena atirekāti – lokuttarā. Lokantaṃ tarantī ti – lokuttarā. Lokā nissarantī ti – lokuttarā. Lokato nissarantī ti – lokuttarā. Lokamhā nissarantī ti – lokuttarā. Lokā nissaṭāti – lokuttarā. Lokena nissaṭāti – lokuttarā. Lokamhā nissaṭāti – lokuttarā. Loke na tiṭṭhantī ti – lokuttarā. Lokasmiṃ na tiṭṭhantī ti – lokuttarā. Loke na limpantī ti – lokuttarā. Lokena na limpantī ti – lokuttarā. Loke asaṃlittāti – lokuttarā. Lokena asaṃlittāti – lokuttarā. Loke anupalittāti – lokuttarā. Lokena anupalittāti – lokuttarā. Loke vippamuttāti – lokuttarā. Lokena vippamuttāti – lokuttarā. Lokā vippamuttāti – lokuttarā. Lokato vippamuttāti – lokuttarā. Lokamhā vippamuttāti – lokuttarā. Loke visaññuttāti – lokuttarā. Lokena visaññuttāti – lokuttarā. Lokā visaññuttāti – lokuttarā. Lokasmiṃ visaññuttāti – lokuttarā. Lokato visaññuttāti – lokuttarā. Lokamhā visaññuttāti – lokuttarā. Lokā sujjhantī ti – lokuttarā. Lokato sujjhantī ti – lokuttarā. Lokamhā sujjhantī ti – lokuttarā. Lokā visujjhantī ti – lokuttarā. Lokato visujjhantī ti – lokuttarā. Lokamhā visujjhantī ti – lokuttarā. Lokā vuṭṭhahantī ti – lokuttarā. Lokato vuṭṭhahantī ti – lokuttarā. Lokamhā vuṭṭhahantī ti – lokuttarā. Lokā vivaṭṭantī ti – lokuttarā. Lokato vivaṭṭantī ti – lokuttarā. Lokamhā vivaṭṭantī ti – lokuttarā. Loke na sajjantī ti – lokuttarā. Loke na gayhantī ti – lokuttarā. Loke na bajjhantī ti – lokuttarā. Lokaṃ samucchindantī ti – lokuttarā. Lokaṃ samucchinnattāti – lokuttarā. Lokaṃ paṭippassambhentī ti – lokuttarā. Lokaṃ paṭippassambhitattāti – lokuttarā. Lokassa apathāti – lokuttarā. Lokassa agatī ti – lokuttarā. Lokassa avisayāti – lokuttarā. Lokassa asādhāraṇāti – lokuttarā. Lokaṃ vamantī ti – lokuttarā. Lokaṃ na paccāvamantī ti – lokuttarā. Lokaṃ pajahantī ti – lokuttarā. Lokaṃ na upādiyantī ti – lokuttarā. Lokaṃ visinentī ti – lokuttarā. Lokaṃ na ussinentī ti – lokuttarā. Lokaṃ vidhūpentī ti – lokuttarā. Lokaṃ na saṃdhūpentī ti – lokuttarā. Lokaṃ samatikkamma abhibhuyya tiṭṭhantī ti – lokuttarā.

Lokuttarakathā niṭṭhitā.