Balakathā
44
Sāvatthinidānaṃ. “Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca balāni.
“Api ca, aṭṭhasaṭṭhi balāni – saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ, hiribalaṃ, ottappabalaṃ, paṭisaṅkhānabalaṃ, bhāvanābalaṃ, anavajjabalaṃ, saṅgahabalaṃ, khantibalaṃ, paññattibalaṃ, nijjhattibalaṃ, issariyabalaṃ, adhiṭṭhānabalaṃ, samathabalaṃ, vipassanābalaṃ, dasa sekhabalāni, dasa asekhabalāni, dasa khīṇāsavabalāni, dasa iddhibalāni, dasa tathāgatabalāni”.
Katamaṃ saddhābalaṃ? Assaddhiye na kampatī ti – saddhābalaṃ. Sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena saddhābalaṃ, kilesānaṃ pariyādānaṭṭhena saddhābalaṃ, paṭivedhādivisodhanaṭṭhena saddhābalaṃ, cittassa adhiṭṭhānaṭṭhena saddhābalaṃ, cittassa vodānaṭṭhena saddhābalaṃ, visesādhigamaṭṭhena saddhābalaṃ, uttari paṭivedhaṭṭhena saddhābalaṃ, saccābhisamayaṭṭhena saddhābalaṃ, nirodhe patiṭṭhāpakaṭṭhena saddhābalaṃ. Idaṃ saddhābalaṃ.
Katamaṃ vīriyabalaṃ? Kosajje na kampatī ti – vīriyabalaṃ. Sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena vīriyabalaṃ, kilesānaṃ pariyādānaṭṭhena vīriyabalaṃ, paṭivedhādivisodhanaṭṭhena vīriyabalaṃ, cittassa adhiṭṭhānaṭṭhena vīriyabalaṃ, cittassa vodānaṭṭhena vīriyabalaṃ, visesādhigamaṭṭhena vīriyabalaṃ, uttari paṭivedhaṭṭhena vīriyabalaṃ, saccābhisamayaṭṭhena vīriyabalaṃ, nirodhe patiṭṭhāpakaṭṭhena vīriyabalaṃ. Idaṃ vīriyabalaṃ.
Katamaṃ satibalaṃ? Pamāde na kampatī ti – satibalaṃ. Sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena satibalaṃ…pe… nirodhe patiṭṭhāpakaṭṭhena satibalaṃ. Idaṃ satibalaṃ.
Katamaṃ samādhibalaṃ? Uddhacce na kampatī ti – samādhibalaṃ. Sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena samādhibalaṃ…pe… nirodhe patiṭṭhāpakaṭṭhena samādhibalaṃ. Idaṃ samādhibalaṃ.
Katamaṃ paññābalaṃ? Avijjāya na kampatī ti – paññābalaṃ. Sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena paññābalaṃ…pe… nirodhe patiṭṭhāpakaṭṭhena paññābalaṃ. Idaṃ paññābalaṃ.
Katamaṃ hiribalaṃ? Nekkhammena kāmacchandaṃ hirīyatī ti – hiribalaṃ. Abyāpādena byāpādaṃ hirīyatī ti – hiribalaṃ. Ālokasaññāya thinamiddhaṃ hirīyatī ti – hiribalaṃ. Avikkhepena uddhaccaṃ hirīyatī ti – hiribalaṃ. Dhammavavatthānena vicikicchaṃ hirīyatī ti – hiribalaṃ. Ñāṇena avijjaṃ hirīyatī ti – hiribalaṃ. Pāmojjena aratiṃ hirīyatī ti – hiribalaṃ. Paṭhamena jhānena nīvaraṇe hirīyatī ti – hiribalaṃ…pe… arahattamaggena sabbakilese hirīyatī ti – hiribalaṃ. Idaṃ hiribalaṃ.
Katamaṃ ottappabalaṃ? Nekkhammena kāmacchandaṃ ottappatī ti – ottappabalaṃ. Abyāpādena byāpādaṃ ottappatī ti – ottappabalaṃ. Ālokasaññāya thinamiddhaṃ ottappatī ti – ottappabalaṃ. Avikkhepena uddhaccaṃ ottappatī ti – ottappabalaṃ. Dhammavavatthānena vicikicchaṃ ottappatī ti – ottappabalaṃ. Ñāṇena avijjaṃ ottappatī ti – ottappabalaṃ. Pāmojjena aratiṃ ottappatī ti – ottappabalaṃ. Paṭhamena jhānena nīvaraṇe ottappatī ti – ottappabalaṃ…pe… arahattamaggena sabbakilese ottappatī ti – ottappabalaṃ. Idaṃ ottappabalaṃ.
Katamaṃ paṭisaṅkhānabalaṃ? Nekkhammena kāmacchandaṃ paṭisaṅkhātī ti – paṭisaṅkhānabalaṃ. Abyāpādena byāpādaṃ paṭisaṅkhātī ti – paṭisaṅkhānabalaṃ. Ālokasaññāya thinamiddhaṃ paṭisaṅkhātī ti – paṭisaṅkhānabalaṃ. Avikkhepena uddhaccaṃ paṭisaṅkhātī ti – paṭisaṅkhānabalaṃ. Dhammavavatthānena vicikicchaṃ paṭisaṅkhātī ti – paṭisaṅkhānabalaṃ. Ñāṇena avijjaṃ paṭisaṅkhātī ti – paṭisaṅkhānabalaṃ. Pāmojjena aratiṃ paṭisaṅkhātī ti – paṭisaṅkhānabalaṃ. Paṭhamena jhānena nīvaraṇe paṭisaṅkhātī ti – paṭisaṅkhānabalaṃ…pe… arahattamaggena sabbakilese paṭisaṅkhātī ti – paṭisaṅkhānabalaṃ. Idaṃ paṭisaṅkhānabalaṃ.
Katamaṃ bhāvanābalaṃ? Kāmacchandaṃ pajahanto nekkhammaṃ bhāvetī ti – bhāvanābalaṃ. Byāpādaṃ pajahanto abyāpādaṃ bhāvetī ti – bhāvanābalaṃ. Thinamiddhaṃ pajahanto ālokasaññaṃ bhāvetī ti – bhāvanābalaṃ. Uddhaccaṃ pajahanto avikkhepaṃ bhāvetī ti – bhāvanābalaṃ. Vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetī ti – bhāvanābalaṃ. Avijjaṃ pajahanto ñāṇaṃ bhāvetī ti – bhāvanābalaṃ. Aratiṃ pajahanto pāmojjaṃ bhāvetī ti – bhāvanābalaṃ. Nīvaraṇe pajahanto paṭhamaṃ jhānaṃ bhāvetī ti – bhāvanābalaṃ…pe… sabbakilese pajahanto arahattamaggaṃ bhāvetī ti – bhāvanābalaṃ. Idaṃ bhāvanābalaṃ.
Katamaṃ anavajjabalaṃ? Kāmacchandassa pahīnattā nekkhamme natthi kiñci vajjanti – anavajjabalaṃ. Byāpādassa pahīnattā abyāpāde natthi kiñci vajjanti – anavajjabalaṃ. Thinamiddhassa pahīnattā ālokasaññāya natthi kiñci vajjanti – anavajjabalaṃ. Uddhaccassa pahīnattā avikkhepe natthi kiñci vajjanti – anavajjabalaṃ. Vicikicchāya pahīnattā dhammavavatthāne natthi kiñci vajjanti – anavajjabalaṃ. Avijjāya pahīnattā ñāṇe natthi kiñci vajjanti – anavajjabalaṃ. Aratiyā pahīnattā pāmojje natthi kiñci vajjanti anavajjabalaṃ. Nīvaraṇānaṃ pahīnattā paṭhamajjhāne natthi kiñci vajjanti – anavajjabalaṃ…pe… sabbakilesānaṃ pahīnattā arahattamagge natthi kiñci vajjanti – anavajjabalaṃ. Idaṃ anavajjabalaṃ.
Katamaṃ saṅgahabalaṃ? Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ saṅgaṇhātī ti – saṅgahabalaṃ. Byāpādaṃ pajahanto abyāpādavasena cittaṃ saṅgaṇhātī ti – saṅgahabalaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ saṅgaṇhātī ti – saṅgahabalaṃ…pe… sabbakilese pajahanto arahattamaggavasena cittaṃ saṅgaṇhātī ti – saṅgahabalaṃ. Idaṃ saṅgahabalaṃ.
Katamaṃ khantibalaṃ? Kāmacchandassa pahīnattā nekkhammaṃ khamatī ti – khantibalaṃ. Byāpādassa pahīnattā abyāpādo khamatī ti – khantibalaṃ. Thinamiddhassa pahīnattā ālokasaññā khamatī ti – khantibalaṃ. Uddhaccassa pahīnattā avikkhepo khamatī ti – khantibalaṃ. Vicikicchāya pahīnattā dhammavavatthānaṃ khamatī ti – khantibalaṃ. Avijjāya pahīnattā ñāṇaṃ khamatī ti – khantibalaṃ. Aratiyā pahīnattā pāmojjaṃ khamatī ti – khantibalaṃ. Nīvaraṇānaṃ pahīnattā paṭhamaṃ jhānaṃ khamatī ti – khantibalaṃ…pe… sabbakilesānaṃ pahīnattā arahattamaggo khamatī ti – khantibalaṃ. Idaṃ khantibalaṃ.
Katamaṃ paññattibalaṃ? Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ paññapetī ti – paññattibalaṃ. Byāpādaṃ pajahanto abyāpādavasena cittaṃ paññapetī ti – paññattibalaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ paññapetī ti – paññattibalaṃ…pe… sabbakilese pajahanto arahattamaggavasena cittaṃ paññapetī ti – paññattibalaṃ. Idaṃ paññattibalaṃ.
Katamaṃ nijjhattibalaṃ? Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ nijjhāpetī ti – nijjhattibalaṃ. Byāpādaṃ pajahanto abyāpādavasena cittaṃ nijjhāpetī ti – nijjhattibalaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ nijjhāpetī ti – nijjhattibalaṃ…pe… sabbakilese pajahanto arahattamaggavasena cittaṃ nijjhāpetī ti – nijjhattibalaṃ. Idaṃ nijjhattibalaṃ.
Katamaṃ issariyabalaṃ? Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ vasaṃ vattetī ti – issariyabalaṃ. Byāpādaṃ pajahanto abyāpādavasena cittaṃ vasaṃ vattetī ti – issariyabalaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ vasaṃ vattetī ti – issariyabalaṃ…pe… sabbakilese pajahanto arahattamaggavasena cittaṃ vasaṃ vattetī ti – issariyabalaṃ. Idaṃ issariyabalaṃ.
Katamaṃ adhiṭṭhānabalaṃ? Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātī ti – adhiṭṭhānabalaṃ. Byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭṭhātī ti – adhiṭṭhānabalaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ adhiṭṭhātī ti – adhiṭṭhānabalaṃ…pe… sabbakilese pajahanto arahattamaggavasena cittaṃ adhiṭṭhātī ti – adhiṭṭhānabalaṃ. Idaṃ adhiṭṭhānabalaṃ.
Katamaṃ samathabalaṃ? Nekkhammavasena cittassa ekaggatā avikkhepo samathabalaṃ, abyāpādavasena cittassa ekaggatā avikkhepo samathabalaṃ, ālokasaññāvasena cittassa ekaggatā avikkhepo samathabalaṃ…pe… paṭinissaggānupassī assāsavasena cittassa ekaggatā avikkhepo samathabalaṃ, paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samathabalaṃ.
Samathabalan ti kenaṭṭhena samathabalaṃ? Paṭhamena jhānena nīvaraṇe na kampatī ti – samathabalaṃ. Dutiyena jhānena vitakkavicāre na kampatī ti – samathabalaṃ. Tatiyena jhānena pītiyā na kampatī ti – samathabalaṃ. Catutthena jhānena sukhadukkhe na kampatī ti – samathabalaṃ. Ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatī ti – samathabalaṃ. Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatī ti – samathabalaṃ. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatī ti – samathabalaṃ. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatī ti – samathabalaṃ. Uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampatī na calati na vedhatī ti – samathabalaṃ. Idaṃ samathabalaṃ.
Katamaṃ vipassanābalaṃ? Aniccānupassanā vipassanābalaṃ, dukkhānupassanā vipassanābalaṃ…pe… paṭinissaggānupassanā vipassanābalaṃ, rūpe aniccānupassanā vipassanābalaṃ, rūpe dukkhānupassanā vipassanābalaṃ…pe… rūpe paṭinassaggānupassanā vipassanābalaṃ, vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā vipassanābalaṃ, jarāmaraṇe dukkhānupassanā vipassanābalaṃ…pe… jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ. Vipassanābalanti kenaṭṭhena vipassanābalaṃ? Aniccānupassanāya niccasaññāya na kampatī ti – vipassanābalaṃ. Dukkhānupassanāya sukhasaññāya na kampatī ti – vipassanābalaṃ. Anattānupassanāya attasaññāya kampatī ti – vipassanābalaṃ. Nibbidānupassanāya nandiyā na kampatī ti – vipassanābalaṃ. Virāgānupassanāya rāge na kampatī ti – vipassanābalaṃ. Nirodhānupassanā samudaye na kampatī ti – vipassanābalaṃ. Paṭinissaggānupassanāya ādāne na kampatī ti – vipassanābalaṃ. Avijjāya avijjāsahagatakilese ca khandhe ca na kampati na calati na vedhatī ti – vipassanābalaṃ. Idaṃ vipassanābalaṃ.
Katamāni dasa sekhabalāni, dasa asekhabalāni? Sammādiṭṭhiṃ sikkhatī ti – sekhabalaṃ. Tattha sikkhitattā asekhabalaṃ. Sammāsaṅkappaṃ sikkhatī ti – sekhabalaṃ. Tattha sikkhitattā – asekhabalaṃ. Sammāvācaṃ…pe… sammākammantaṃ… sammāājīvaṃ… sammāvāyāmaṃ… sammāsatiṃ… sammāsamādhiṃ… sammāñāṇaṃ…pe… sammāvimuttiṃ sikkhatī ti – sekhabalaṃ. Tattha sikkhitattā – asekhabalaṃ. Imāni dasa sekhabalāni, dasa asekhabalāni.
Katamāni dasa khīṇāsavabalāni? Idha khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – “khīṇā me āsavā” ti.
Puna caparaṃ khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – “khīṇā me āsavā” ti.
Puna caparaṃ khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi. Yampi khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantibhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – “khīṇā me āsavā” ti.
Puna caparaṃ khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Yampi khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – “khīṇā me āsavā” ti.
Puna caparaṃ khīṇāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā…pe… cattāro iddhipādā bhāvitā honti subhāvitā… pañcindriyāni bhāvitāni honti subhāvitāni… pañca balāni bhāvitāni honti subhāvitāni… satta bojjhaṅgā bhāvitā honti subhāvitā…pe… ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yampi khīṇāsavassa bhikkhuno aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – “khīṇā me āsavā” ti. Imāni dasa khīṇāsavabalāni.
Katamāni dasa iddhibalāni? Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammā payogappaccayā ijjhanaṭṭhena iddhi – imāni dasa iddhibalāni.
Katamāni dasa tathāgatabalāni? Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
Puna caparaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ, nadati, brahmacakkaṃ pavatteti.
Puna caparaṃ tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti. Yampi tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
Puna caparaṃ tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti. Yampi tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa…pe….
Puna caparaṃ tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti. Yampi tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idampi tathāgatassa…pe….
Puna caparaṃ tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti. Yampi tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa…pe….
Puna caparaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa…pe….
Puna caparaṃ tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi tathāgato anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… idampi tathāgatassa…pe….
Puna caparaṃ tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne…pe… yampi tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne…pe… idampi tathāgatassa…pe….
Puna caparaṃ tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampi tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Imāni dasa tathāgatabalāni.
45
Kenaṭṭhena saddhābalaṃ? Kenaṭṭhena vīriyabalaṃ? Kenaṭṭhena satibalaṃ? Kenaṭṭhena samādhibalaṃ? Kenaṭṭhena paññābalaṃ? Kenaṭṭhena hiribalaṃ? Kenaṭṭhena ottappabalaṃ? Kenaṭṭhena paṭisaṅkhānabalaṃ…pe… kenaṭṭhena tathāgatabalaṃ?
Assaddhiye akampiyaṭṭhena saddhābalaṃ. Kosajje akampiyaṭṭhena vīriyabalaṃ. Pamāde akampiyaṭṭhena satibalaṃ. Uddhacce akampiyaṭṭhena samādhibalaṃ. Avijjāya akampiyaṭṭhena paññābalaṃ. Hirīyati pāpake akusale dhammeti – hiribalaṃ. Ottappati pāpake akusale dhammeti – ottappabalaṃ. Ñāṇena kilese paṭisaṅkhātī ti – paṭisaṅkhānabalaṃ. Tattha jātā dhammā ekarasā hontī ti – bhāvanābalaṃ. Tattha natthi kiñci vajjanti – anavajjabalaṃ. Tena cittaṃ saṅgaṇhātī ti – saṅgahabalaṃ. Taṃ tassa khamatī ti – khantibalaṃ. Tena cittaṃ paññapetī ti – paññattibalaṃ. Tena cittaṃ nijjhāpetī ti – nijjhattibalaṃ. Tena cittaṃ vasaṃ vattetī ti – issariyabalaṃ. Tena cittaṃ adhiṭṭhātī ti – adhiṭṭhānabalaṃ. Tena cittaṃ ekagganti – samathabalaṃ. Tattha jāte dhamme anupassatī ti – vipassanābalaṃ. Tattha sikkhatī ti – sekhabalaṃ. Tattha sikkhitattā – asekhabalaṃ. Tena āsavā khīṇāti – khīṇāsavabalaṃ. Tassa ijjhatī ti – iddhibalaṃ. Appameyyaṭṭhena tathāgatabalan ti.
Balakathā niṭṭhitā.