Mahāpaññākathā
1
Aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti…pe… paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
Aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṃ paripūreti. Anattānupassanā bhāvitā bahulīkatā mahāpaññaṃ paripūreti. Nibbidānupassanā bhāvitā bahulīkatā tikkhapaññaṃ paripūreti. Virāgānupassanā bhāvitā bahulīkatā vipulapaññaṃ paripūreti. Nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṃ paripūreti. Paṭinissaggānupassanā bhāvitā bahulīkatā asāmantapaññaṃ paripūreti. Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti. Imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti. Imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti.
Hāsapaññā paṭibhānapaṭisambhidā. Tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.
Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti…pe… rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti…pe… rūpe paṭinissaggānupassanā bhāvitā bahulīkatā asāmantapaññaṃ paripūreti. Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti. Imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti. Imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti.
Hāsapaññā paṭibhānapaṭisambhidā. Tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti, sacchikatā phassitā paññāya. Tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.
Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti…pe… jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti…pe… jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā asāmantapaññaṃ paripūreti. Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti. Imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti. Imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti.
Hāsapaññā paṭibhānapaṭisambhidā. Tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.
2
Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Rūpe anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Rūpe nibbidānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe nibbidānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Rūpe virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Rūpe nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Atītānāgatapaccuppanne rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṃ paripūreti. Atītānāgatapaccuppanne rūpe dukkhānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe anattānupassanā bhāvitā bahulīkatā mahāpaññaṃ paripūreti. Atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe nibbidānupassanā bhāvitā bahulīkatā tikkhapaññaṃ paripūreti. Atītānāgatapaccuppanne rūpe nibbidānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe virāgānupassanā bhāvitā bahulīkatā vipulapaññaṃ paripūreti. Atītānāgatapaccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṃ paripūreti. Atītānāgatapaccuppanne rūpe nirodhānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe paṭinissaggānupassanā bhāvitā bahulīkatā asāmantapaññaṃ paripūreti. Atītānāgatapaccuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti. Imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti. Imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti.
Hāsapaññā paṭibhānapaṭisambhidā. Tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.
Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti…pe… jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti…pe… tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.
3
“Cattārome, bhikkhave, dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti. Katame cattāro? Sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro, dhammānudhammapaṭipatti – ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti.
“Cattārome, bhikkhave, dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṃvattanti…pe… anāgāmiphalasacchikiriyāya saṃvattanti…pe… arahattaphalasacchikiriyāya saṃvattanti. Katame cattāro? Sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro, dhammānudhammapaṭipatti – ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā arahattamaggaphalasacchikiriyāya saṃvattanti.
“Cattārome, bhikkhave, dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti…pe… paññābuddhiyā saṃvattanti, paññāvepullāya saṃvattanti, mahāpaññatāya saṃvattanti, puthupaññatāya saṃvattanti, vipulapaññatāya saṃvattanti, gambhīrapaññatāya saṃvattanti, asāmantapaññatāya saṃvattanti, bhūripaññatāya saṃvattanti, paññābāhullāya saṃvattanti, sīghapaññatāya saṃvattanti, lahupaññatāya saṃvattanti, hāsapaññatāya saṃvattanti, javanapaññatāya saṃvattanti, tikkhapaññatāya saṃvattanti, nibbedhikapaññatāya saṃvattanti. Katame cattāro? Sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro, dhammānudhammapaṭipatti – ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti, paññābuddhiyā saṃvattanti…pe… nibbedhikapaññatāya saṃvattanti”.
Soḷasapaññāniddeso
4
Paññāpaṭilābhāya saṃvattantī ti katamo paññāpaṭilābho? Catunnaṃ maggañāṇānaṃ, catunnaṃ phalañāṇānaṃ, catunnaṃ paṭisambhidāñāṇānaṃ, channaṃ abhiññāñāṇānaṃ, tesattatīnaṃ ñāṇānaṃ, sattasattatīnaṃ ñāṇānaṃ lābho paṭilābho patti sampatti phassanā sacchikiriyā upasampadā. Paññāpaṭilābhāya saṃvattantī ti – ayaṃ paññā paṭilābho.
Paññābuddhiyā saṃvattantī ti katamā paññābuddhi? Sattannañca sekkhānaṃ puthujjanakalyāṇakassa ca paññā vaḍḍhati, arahato paññā vaḍḍhati. Vaḍḍhitavaḍḍhanā paññābuddhiyā saṃvattantī ti – ayaṃ paññābuddhi.
Paññāvepullāya saṃvattantī ti katamaṃ paññāvepullaṃ? Sattannaṃ sekkhānaṃ puthujjanakalyāṇakassa ca paññāvepullaṃ gacchati. Arahato paññā vepullagatā paññāvepullāya saṃvattantī ti – idaṃ paññāvepullaṃ.
Mahāpaññatāya saṃvattantī ti katamā mahāpaññā? Mahante atthe pariggaṇhātī ti – mahāpaññā. Mahante dhamme pariggaṇhātī ti – mahāpaññā. Mahantā niruttiyo pariggaṇhātī ti – mahāpaññā. Mahantāni paṭibhānāni pariggaṇhātī ti – mahāpaññā. Mahante sīlakkhandhe pariggaṇhātī ti – mahāpaññā. Mahante samādhikkhandhe pariggaṇhātī ti – mahāpaññā. Mahante paññākkhandhe pariggaṇhātī ti – mahāpaññā. Mahante vimuttikkhandhe pariggaṇhātī ti – mahāpaññā. Mahante vimuttiñāṇadassanakkhandhe pariggaṇhātī ti – mahāpaññā. Mahantāni ṭhānāṭṭhānāni pariggaṇhātī ti – mahāpaññā. Mahantā vihārasamāpattiyo pariggaṇhātī ti – mahāpaññā. Mahantāni ariyasaccāni pariggaṇhātī ti – mahāpaññā. Mahante satipaṭṭhāne pariggaṇhātī ti – mahāpaññā. Mahante sammappadhāne pariggaṇhātī ti – mahāpaññā. Mahante iddhipāde pariggaṇhātī ti – mahāpaññā. Mahantāni indriyāni pariggaṇhātī ti – mahāpaññā. Mahantāni balāni pariggaṇhātī ti – mahāpaññā. Mahante bojjhaṅge pariggaṇhātī ti – mahāpaññā. Mahantaṃ ariyamaggaṃ pariggaṇhātī ti – mahāpaññā. Mahantāni sāmaññaphalāni pariggaṇhātī ti – mahāpaññā. Mahantā abhiññāyo pariggaṇhātī ti – mahāpaññā. Mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātī ti – mahāpaññā. Mahāpaññatāya saṃvattantī ti – ayaṃ mahāpaññā.
Puthupaññatāya saṃvattantī ti katamā puthupaññā? Puthunānākhandhesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānādhātūsu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāāyatanesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāpaṭiccasamuppādesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāsuññatamanupalabbhesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāatthesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānādhammesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāniruttīsu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāpaṭibhānesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāsīlakkhandhesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāsamādhikkhandhesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāpaññākkhandhesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāvimuttikkhandhesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāṭhānāṭṭhānesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāvihārasamāpattīsu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāariyasaccesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāsammappadhānesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāiddhipādesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāindriyesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānābalesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānābojjhaṅgesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāariyamaggesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāsāmaññaphalesu ñāṇaṃ pavattatī ti – puthupaññā. Puthunānāabhiññāsu ñāṇaṃ pavattatī ti – puthupaññā. Puthujjanasādhāraṇe dhamme atikkamma paramatthe nibbāne ñāṇaṃ pavattatī ti – puthupaññā. Puthupaññatāya saṃvattantī ti – ayaṃ puthupaññā.
Vipulapaññatāya saṃvattantī ti katamā vipulapaññā? Vipule atthe pariggaṇhātī ti – vipulapaññā. Vipule dhamme pariggaṇhātī ti – vipulapaññā. Vipulā niruttiyo pariggaṇhātī ti – vipulapaññā. Vipulāni paṭibhānāni pariggaṇhātī ti – vipulapaññā. Vipule sīlakkhandhe pariggaṇhātī ti – vipulapaññā. Vipule samādhikkhandhe pariggaṇhātī ti – vipulapaññā. Vipule paññākkhandhe pariggaṇhātī ti – vipulapaññā. Vipule vimuttikkhandhe pariggaṇhātī ti – vipulapaññā. Vipule vimuttiñāṇadassanakkhandhe pariggaṇhātī ti – vipulapaññā. Vipulāni ṭhānāṭṭhānāni pariggaṇhātī ti – vipulapaññā. Vipulā vihārasamāpattiyo pariggaṇhātī ti – vipulapaññā. Vipulāni ariyasaccāni pariggaṇhātī ti – vipulapaññā. Vipule satipaṭṭhāne pariggaṇhātī ti – vipulapaññā. Vipule sammappadhāne pariggaṇhātī ti – vipulapaññā. Vipule iddhipāde pariggaṇhātī ti – vipulapaññā. Vipulāni indriyāni pariggaṇhātī ti – vipulapaññā. Vipulāni balāni pariggaṇhātī ti – vipulapaññā. Vipule bojjhaṅge pariggaṇhātī ti – vipulapaññā. Vipule ariyamagge pariggaṇhātī ti – vipulapaññā. Vipulāni sāmaññaphalāni pariggaṇhātī ti – vipulapaññā. Vipulā abhiññāyo pariggaṇhātī ti – vipulapaññā. Vipulaṃ paramatthaṃ nibbānaṃ pariggaṇhātī ti – vipulapaññā. Vipulapaññatāya saṃvattantī ti – ayaṃ vipulapaññā.
Gambhīrapaññatāya saṃvattantī ti katamā gambhīrapaññā? Gambhīresu khandhesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīrāsu dhātūsu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu āyatanesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu paṭiccasamuppādesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu suññatamanupalabbhesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu atthesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu dhammesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīrāsu niruttīsu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu paṭibhānesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu sīlakkhandhesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu samādhikkhandhesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu paññākkhandhesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu vimuttikkhandhesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu vimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu ṭhānāṭṭhānesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīrāsu vihārasamāpattīsu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu ariyasaccesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu satipaṭṭhānesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu sammappadhānesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu iddhipādesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu indriyesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu balesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu bojjhaṅgesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu ariyamaggesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīresu sāmaññaphalesu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīrāsu abhiññāsu ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīre paramatthe nibbāne ñāṇaṃ pavattatī ti – gambhīrapaññā. Gambhīrapaññatāya saṃvattantī ti – ayaṃ gambhīrapaññā.
Asāmantapaññatāya saṃvattantī ti katamā asāmantapaññā? Yassa puggalassa atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, tassa atthe ca dhamme ca niruttiyā ca paṭibhāne ca na añño koci sakkoti abhisambhavituṃ. Anabhisambhavanīyo ca so aññehīti – asāmantapañño.
Puthujjanakalyāṇakassa paññā aṭṭhamakassa paññāya dūre vidūre suvidūre na santike na sāmantā. Puthujjanakalyāṇakaṃ upādāya aṭṭhamako asāmantapañño. Aṭṭhamakassa paññā sotāpannassa paññāya dūre vidūre suvidūre na santike na sāmantā. Aṭṭhamakaṃ upādāya sotāpanno asāmantapañño. Sotāpannassa paññā sakadāgāmissa paññāya dūre vidūre suvidūre na santike na sāmantā. Sotāpannaṃ upādāya sakadāgāmi asāmantapañño. Sakadāgāmissa paññā anāgāmissa paññāya dūre vidūre suvidūre na santike na sāmantā. Sakadāgāmiṃ upādāya anāgāmī asāmantapañño. Anāgāmissa paññā arahato paññāya dūre vidūre suvidūre na santike na sāmantā. Anāgāmiṃ upādāya arahā asāmantapañño. Arahato paññā paccekasambuddhassa paññāya dūre vidūre suvidūre na santike na sāmantā. Arahantaṃ upādāya paccekabuddho asāmantapañño. Paccekabuddhañca sadevakañca lokaṃ upādāya tathāgato arahaṃ sammāsambuddho aggo asāmantapañño.
5
Paññāpabhedakusalo pabhinnañāṇo adhigatappaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugāmī ca panassa etarahi sāvakā viharanti pacchā samannāgatā.
So hi bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. Natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya. Atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci neyyaṃ nāma atthi taṃ sabbaṃ jānitabbaṃ. Attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho, sabbaṃ taṃ antobuddhañāṇe parivattati.
Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti. Sabbaṃ vacīkammaṃ buddhassa bhagavato ñāṇānuparivatti. Sabbaṃ manokammaṃ buddhassa bhagavato ñāṇānuparivatti. Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ. Anāgate buddhassa bhagavato appaṭihataṃ ñāṇaṃ. Paccuppanne buddhassa bhagavato appaṭihataṃ ñāṇaṃ. Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ. Neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ. Neyyaṃ atikkamitvā ñāṇaṃ nappavattati. Ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammā phusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino; evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino. Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ. Neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ. Neyyaṃ atikkamitvā ñāṇaṃ nappavattati. Ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.
Sabbe dhammā buddhassa bhagavato āvajjanappaṭibaddhā ākaṅkhappaṭibaddhā manasikārappaṭibaddhā cittuppādappaṭibaddhā. Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbesaṃ sattānaṃ buddho āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti. Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati.
Yathā ye keci macchakacchapā, antamaso timitimiṅgalaṃ upādāya, antomahāsamudde parivattanti, evamevaṃ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhino, antamaso garuḷaṃ venateyyaṃ upādāya, ākāsassa padese parivattanti; evameva yepi te sāriputtasamā paññāya tepi buddhañāṇassa padese parivattanti. Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā atighaṃsitvā tiṭṭhati. Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhaṃ abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca, kathitā visajjitā ca te pañhā bhagavatā honti niddiṭṭhakāraṇā. Upakkhittakā ca te bhagavato sampajjanti. Atha kho bhagavā tattha atirocati yadidaṃ paññāyāti. Aggo asāmantapañño, asāmantapaññatāya saṃvattantī ti – ayaṃ asāmantapaññā.
6
Bhūripaññatāya saṃvattantī ti katamā bhūripaññā? Rāgaṃ abhibhuyyatī ti – bhūripaññā. Abhibhavitāti – bhūripaññā. Dosaṃ abhibhuyyatī ti – bhūripaññā. Abhibhavitāti – bhūripaññā. Mohaṃ abhibhuyyatī ti – bhūripaññā. Abhibhavitāti – bhūripaññā. Kodhaṃ…pe… upanāhaṃ … makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre…pe… sabbe bhavagāmikamme abhibhuyyatī ti – bhūripaññā. Abhibhavitāti – bhūripaññā. Rāgo ari. Taṃ ariṃ maddanipaññāti – bhūripaññā. Doso ari. Taṃ ariṃ maddanipaññāti – bhūripaññā. Moho ari. Taṃ ariṃ maddanipaññāti – bhūripaññā. Kodho…pe… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe abhisaṅkhārā…pe… sabbe bhavagāmikammā ari. Taṃ ariṃ maddanipaññāti – bhūripaññā. Bhūri vuccati pathavī. Tāya pathavisamāya vitthatāya vipulāya paññāya samannāgatoti – bhūripaññā. Api ca, paññāya metaṃ adhivacanaṃ. Bhūri medhā pariṇāyikāti – bhūripaññā. Bhūripaññatāya saṃvattantī ti – ayaṃ bhūripaññā.
Paññābāhullāya saṃvattantī ti katamaṃ paññābāhullaṃ? Idhekacco paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo sampekkhāyanadhammo vibhūtavihārī taccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo. Yathā gaṇagaruko vuccati “gaṇabāhuliko” ti, cīvaragaruko vuccati “cīvarabāhuliko” ti, pattagaruko vuccati “pattabāhuliko” ti, senāsanagaruko vuccati “senāsanabāhuliko” ti; evamevaṃ idhekacco paññā garuko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo sampekkhāyanadhammo vibhūtavihārī taccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo. Paññābāhullāya saṃvattantī ti – idaṃ paññābāhullaṃ.
Sīghapaññatāya saṃvattantī ti katamā sīghapaññā? Sīghaṃ sīghaṃ sīlāni paripūretī ti – sīghapaññā. Sīghaṃ sīghaṃ indriyasaṃvaraṃ paripūretī ti – sīghapaññā. Sīghaṃ sīghaṃ bhojane mattaññutaṃ paripūretī ti – sīghapaññā. Sīghaṃ sīghaṃ jāgariyānuyogaṃ paripūretī ti – sīghapaññā. Sīghaṃ sīghaṃ sīlakkhandhaṃ paripūretī ti – sīghapaññā. Sīghaṃ sīghaṃ samādhikkhandhaṃ paripūretī ti – sīghapaññā. Sīghaṃ sīghaṃ paññākkhandhaṃ paripūretī ti – sīghapaññā. Sīghaṃ sīghaṃ vimuttikkhandhaṃ paripūretī ti – sīghapaññā. Sīghaṃ sīghaṃ vimuttiñāṇadassanakkhandhaṃ paripūretī ti – sīghapaññā. Sīghaṃ sīghaṃ ṭhānāṭṭhānāni paṭivijjhatī ti – sīghapaññā. Sīghaṃ sīghaṃ vihārasamāpattiyo paripūretī ti – sīghapaññā. Sīghaṃ sīghaṃ ariyasaccāni paṭivijjhatī ti – sīghapaññā. Sīghaṃ sīghaṃ satipaṭṭhāne bhāvetī ti – sīghapaññā. Sīghaṃ sīghaṃ sammappadhāne bhāvetī ti – sīghapaññā. Sīghaṃ sīghaṃ iddhipāde bhāvetī ti – sīghapaññā. Sīghaṃ sīghaṃ indriyāni bhāvetī ti – sīghapaññā. Sīghaṃ sīghaṃ balāni bhāvetī ti – sīghapaññā. Sīghaṃ sīghaṃ bojjhaṅge bhāvetī ti – sīghapaññā. Sīghaṃ sīghaṃ ariyamaggaṃ bhāvetī ti – sīghapaññā. Sīghaṃ sīghaṃ sāmaññaphalāni sacchikarotī ti – sīghapaññā. Sīghaṃ sīghaṃ abhiññāyo paṭivijjhatī ti – sīghapaññā. Sīghaṃ sīghaṃ paramatthaṃ nibbānaṃ sacchikarotī ti – sīghapaññā. Sīghapaññatāya saṃvattantī ti – ayaṃ sīghapaññā.
Lahupaññatāya saṃvattantī ti katamā lahupaññā? Lahuṃ lahuṃ sīlāni paripūretī ti – lahupaññā. Lahuṃ lahuṃ indriyasaṃvaraṃ paripūretī ti – lahupaññā. Lahuṃ lahuṃ bhojane mattaññutaṃ paripūretī ti – lahupaññā. Lahuṃ lahuṃ jāgariyānuyogaṃ paripūretī ti – lahupaññā. Lahuṃ lahuṃ sīlakkhandhaṃ …pe… samādhikkhandhaṃ … paññākkhandhaṃ… vimuttikkhandhaṃ… vimuttiñāṇadassanakkhandhaṃ paripūretī ti – lahupaññā. Lahuṃ lahuṃ ṭhānāṭṭhānāni paṭivijjhatī ti – lahupaññā. Lahuṃ lahuṃ vihārasamāpattiyo paripūretī ti – lahupaññā. Lahuṃ lahuṃ ariyasaccāni paṭivijjhatī ti – lahupaññā. Lahuṃ lahuṃ satipaṭṭhāne bhāvetī ti – lahupaññā. Lahuṃ lahuṃ sammappadhāne bhāvetī ti – lahupaññā. Lahuṃ lahuṃ iddhipāde bhāvetī ti – lahupaññā. Lahuṃ lahuṃ indriyāni bhāvetī ti – lahupaññā. Lahuṃ lahuṃ balāni bhāvetī ti – lahupaññā. Lahuṃ lahuṃ bojjhaṅge bhāvetī ti – lahupaññā. Lahuṃ lahuṃ ariyamaggaṃ bhāvetī ti – lahupaññā. Lahuṃ lahuṃ sāmaññaphalāni sacchikarotī ti – lahupaññā. Lahuṃ lahuṃ abhiññāyo paṭivijjhatī ti – lahupaññā. Lahuṃ lahuṃ paramatthaṃ nibbānaṃ sacchikarotī ti – lahupaññā. Lahupaññatāya saṃvattantī ti – ayaṃ lahupaññā.
Hāsapaññatāya saṃvattantī ti katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlāni paripūretī ti – hāsapaññā. Hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo indriyasaṃvaraṃ paripūretī ti – hāsapaññā. Hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane mattaññutaṃ paripūretī ti – hāsapaññā. Hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo jāgariyānuyogaṃ paripūretī ti – hāsapaññā. Hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlakkhandhaṃ…pe… samādhikkhandhaṃ… paññākkhandhaṃ… vimuttikkhandhaṃ… vimuttiñāṇadassanakkhandhaṃ paripūretīti…pe… ṭhānāṭṭhānāni paṭivijjhatīti… vihārasamāpattiyo paripūretī ti … ariyasaccāni paṭivijjhatīti… satipaṭṭhāne bhāvetīti… sammappadhāne bhāvetīti… iddhipāde bhāvetīti… indriyāni bhāvetīti… balāni bhāvetīti… bojjhaṅge bhāvetī ti … ariyamaggaṃ bhāvetīti…pe… sāmaññaphalāni sacchikarotī ti – hāsapaññā. Hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatī ti – hāsapaññā. Hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotī ti – hāsapaññā. Hāsapaññatāya saṃvattantī ti – ayaṃ hāsapaññā.
7
Javanapaññatāya saṃvattantī ti katamā javanapaññā? Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatī ti – javanapaññā. Dukkhato khippaṃ javatī ti – javanapaññā. Anattato khippaṃ javatī ti – javanapaññā. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ aniccato khippaṃ javatī ti – javanapaññā. Dukkhato khippaṃ javatī ti – javanapaññā. Anattato khippaṃ javatī ti – javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato khippaṃ javatī ti – javanapaññā. Dukkhato khippaṃ javatī ti – javanapaññā. Anattato khippaṃ javatī ti – javanapaññā.
Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatī ti – javanapaññā. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatī ti – javanapaññā.
Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatī ti – javanapaññā. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatī ti – javanapaññā. Javanapaññatāya saṃvattantī ti – ayaṃ javanapaññā.
Tikkhapaññatāya saṃvattantī ti katamā tikkhapaññā? Khippaṃ kilese chindatī ti – tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametī ti – tikkhapaññā. Uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametī ti – tikkhapaññā. Uppannaṃ vihiṃsāvitakkaṃ nādhivāseti…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametī ti – tikkhapaññā. Uppannaṃ rāgaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametī ti – tikkhapaññā. Uppannaṃ dosaṃ…pe… uppannaṃ mohaṃ … uppannaṃ kodhaṃ… uppannaṃ upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre…pe… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametī ti – tikkhapaññā. Ekasmiṃ āsane cattāro ca ariyamaggā cattāri ca sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti – tikkhapaññā. Tikkhapaññatāya saṃvattantī ti – ayaṃ tikkhapaññā.
Nibbedhikapaññatāya saṃvattantī ti katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo. Bahimukho na ramati sabbasaṅkhāresu. Anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletī ti – nibbedhikapaññā. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletī ti – nibbedhikapaññā. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāletī ti – nibbedhikapaññā. Anibbiddhapubbaṃ appadālitapubbaṃ kodhaṃ…pe… upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre…pe… sabbe bhavagāmikamme nibbijjhati padāletī ti – nibbedhikapaññā. Nibbedhikapaññatāya saṃvattantī ti – ayaṃ nibbedhikapaññā.
Imā soḷasa paññāyo. Imāhi soḷasahi paññāhi samannāgato puggalo paṭisambhidappatto.
Puggalavisesaniddeso
8
Dve puggalā paṭisambhidappattā – eko pubbayogasampanno, eko na pubbayogasampanno. Yo pubbayogasampanno so tena atireko hoti, adhiko hoti, viseso hoti. Tassa ñāṇaṃ pabhijjati.
Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā – eko bahussuto, eko na bahussuto. Yo bahussuto, so tena atireko hoti, adhiko hoti, viseso hoti. Tassa ñāṇaṃ pabhijjati.
Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā – eko desanābahulo, eko na desanābahulo. Yo desanābahulo, so tena atireko hoti, adhiko hoti, viseso hoti. Tassa ñāṇaṃ pabhijjati.
Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā, dvepi desanābahulā – eko garūpanissito, eko na garūpanissito. Yo garūpanissito, so tena atireko hoti, adhiko hoti, viseso hoti. Tassa ñāṇaṃ pabhijjati.
Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā, dvepi desanābahulā, dvepi garūpanissitā – eko vihārabahulo, eko na vihārabahulo. Yo vihārabahulo, so tena atireko hoti, adhiko hoti, viseso hoti. Tassa ñāṇaṃ pabhijjati.
Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā, dvepi desanābahulā, dvepi garūpanissitā, dvepi vihārabahulā – eko paccavekkhaṇābahulo, eko na paccavekkhaṇābahulo. Yo paccavekkhaṇābahulo, so tena atireko hoti, adhiko hoti, viseso hoti. Tassa ñāṇaṃ pabhijjati.
Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā, dvepi desanābahulā, dvepi garūpanissitā, dvepi vihārabahulā, dvepi paccavekkhaṇābahulā – eko sekhapaṭisambhidappatto, eko asekhapaṭisambhidappatto. Yo asekhapaṭisambhidappatto, so tena atireko hoti, adhiko hoti, viseso hoti. Tassa ñāṇaṃ pabhijjati.
Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā, dvepi desanābahulā, dvepi garūpanissitā, dvepi vihārabahulā, dvepi paccavekkhaṇābahulā, dvepi asekhapaṭisambhidappattā – eko sāvakapāramippatto, eko na sāvakapāramippatto. Yo sāvakapāramippatto, so tena atireko hoti, adhiko hoti, viseso hoti. Tassa ñāṇaṃ pabhijjati.
Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā, dvepi desanābahulā, dvepi garūpanissitā, dvepi vihārabahulā, dvepi paccavekkhaṇābahulā, dvepi asekhapaṭisambhidappattā – eko sāvakapāramippatto, eko paccekasambuddho. Yo paccekasambuddho, so tena atireko hoti, adhiko hoti, viseso hoti. Tassa ñāṇaṃ pabhijjati.
Paccekabuddhañca sadevakañca lokaṃ upādāya tathāgato arahaṃ sammāsambuddho aggo paṭisambhidappatto paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho…pe… yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhaṃ abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca. Kathitā visajjitā ca te pañhā bhagavatā honti niddiṭṭhakāraṇā, upakkhittakā ca te bhagavato sampajjanti. Atha kho bhagavā tattha atirocati, yadidaṃ paññāyā ti aggo paṭisambhidappatto ti.
Mahāpaññākathā niṭṭhitā.