Vivekakathā
22
Sāvatthinidānaṃ. “Seyyathāpi, bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti, evamevaṃ, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
“Kathañca, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsaṅkappaṃ…pe… sammāvācaṃ… sammākammantaṃ… sammāājīvaṃ… sammāvāyāmaṃ… sammāsatiṃ… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
23
“Seyyathāpi, bhikkhave, ye keci bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti; evamevaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.
“Kathañca, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsaṅkappaṃ bhāveti…pe… sammāvācaṃ bhāveti… sammākammantaṃ bhāveti… sammāājīvaṃ bhāveti… sammāvāyāmaṃ bhāveti… sammāsatiṃ bhāveti… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesū” ti.
Maggaṅganiddeso
24
Sammādiṭṭhiyā pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nissayā. Sammāsaṅkappassa…pe… sammāvācāya… sammākammantassa… sammāājīvassa… sammāvāyāmassa… sammāsatiyā… sammāsamādhissa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nissayā.
Sammādiṭṭhiyā katame pañca vivekā? Vikkhambhanaviveko, tadaṅgaviveko samucchedaviveko, paṭippassaddhiviveko, nissaraṇaviveko. Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. Sammādiṭṭhiyā ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.
Sammādiṭṭhiyā katame pañca virāgā? Vikkhambhanavirāgo, tadaṅgavirāgo, samucchedavirāgo, paṭippassaddhivirāgo, nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavirāgo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibbānaṃ. Sammādiṭṭhiyā ime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.
Sammādiṭṭhiyā katame pañca nirodhā? Vikkhambhananirodho, tadaṅganirodho, samucchedanirodho, paṭippassaddhinirodho, nissaraṇanirodho. Vikkhambhananirodho ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca amatā dhātu. Sammādiṭṭhiyā ime pañca nirodhā. Imesu pañcasu nirodhesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.
Sammādiṭṭhiyā katame pañca vossaggā? Vikkhambhanavossaggo, tadaṅgavossaggo, samucchedavossaggo, paṭippassaddhivossaggo, nissaraṇavossaggo. Vikkhambhanavossaggo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossaggo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivossaggo ca phalakkhaṇe, nissaraṇavossaggo ca nirodho nibbānaṃ. Sammādiṭṭhiyā ime pañca vossaggā. Imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. Sammādiṭṭhiyā ime pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nissayā.
25
Sammāsaṅkappassa …pe… sammāvācāya… sammākammantassa… sammāājīvassa… sammāvāyāmassa… sammāsatiyā… sammāsamādhissa katame pañca vivekā? Vikkhambhanaviveko, tadaṅgaviveko, samucchedaviveko, paṭippassaddhiviveko, nissaraṇaviveko. Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe nissaraṇaviveko ca nirodho nibbānaṃ. Sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.
Sammāsamādhissa katame pañca virāgā? Vikkhambhanavirāgo, tadaṅgavirāgo, samucchedavirāgo, paṭippassaddhivirāgo, nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavirāgo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibbānaṃ. Sammāsamādhissa ime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.
Sammāsamādhissa katame pañca nirodhā? Vikkhambhananirodho, tadaṅganirodho, samucchedanirodho, paṭippassaddhinirodho, nissaraṇanirodho. Vikkhambhananirodho ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca amatā dhātu. Sammāsamādhissa ime pañca nirodhā. Imesu pañcasu nirodhesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.
Sammāsamādhissa katame pañca vossaggā? Vikkhambhanavossaggo, tadaṅgavossaggo, samucchedavossaggo, paṭippassaddhivossaggo, nissaraṇavossaggo. Vikkhambhanavossaggo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossaggo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivossaggo ca phalakkhaṇe, nissaraṇavossaggo ca nirodho nibbānaṃ. Sammāsamādhissa ime pañca vossaggā. Imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. Sammāsamādhissa ime pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nissayā.
26
“Seyyathāpi, bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti; evamevaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti…pe… satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu…pe… pañca balāni bhāveti, pañca balāni bahulīkaroti…pe… pañca balāni bhāvento pañca balāni bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu…pe… pañcindriyāni bhāveti, pañcindriyāni bahulīkaroti…pe….
“Seyyathāpi, bhikkhave, ye keci bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, evamevaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañcindriyāni bhāvento pañcindriyāni bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.
“Kathañca, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañcindriyāni bhāvento pañcindriyāni bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu? Idha, bhikkhave, bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vīriyindriyaṃ bhāveti…pe… satindriyaṃ bhāveti…pe… samādhindriyaṃ bhāveti…pe… paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya…pe… pāpuṇāti dhammesū” ti.
Indriyaniddeso
27
Saddhindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nissayā. Vīriyindriyassa…pe… satindriyassa… samādhindriyassa… paññindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nissayā.
Saddhindriyassa katame pañca vivekā? Vikkhambhanaviveko, tadaṅgaviveko, samucchedaviveko, paṭippassaddhiviveko, nissaraṇaviveko. Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. Saddhindriyassa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ…pe… saddhindriyassa ime pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nissayā.
Vīriyindriyassa…pe… satindriyassa…pe… samādhindriyassa… paññindriyassa katame pañca vivekā? Vikkhambhanaviveko, tadaṅgaviveko, samucchedaviveko, paṭippassaddhiviveko, nissaraṇaviveko…pe… paññindriyassa ime pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nissayāti.
Vivekakathā niṭṭhitā.