Cariyākathā
28
Cariyā ti,aṭṭha cariyāyo – iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokatthacariyāti.
Iriyāpathacariyā ti catūsu iriyāpathesu. Āyatanacariyā ti chasu ajjhattikabāhiresu āyatanesu. Saticariyā ti catūsu satipaṭṭhānesu. Samādhicariyā ti catūsu jhānesu. Ñāṇacariyā ti catūsu ariyasaccesu. Maggacariyā ti catūsu ariyamaggesu. Patticariyā ti catūsu sāmaññaphalesu. Lokatthacariyā ti tathāgatesu arahantesu sammāsambuddhesu padese paccekabuddhesu padese sāvakesu.
Iriyāpathacariyā ca paṇidhisampannānaṃ. Āyatanacariyā ca indriyesu guttadvārānaṃ. Saticariyā ca appamādavihārīnaṃ. Samādhicariyā ca adhicittamanuyuttānaṃ. Ñāṇacariyā ca buddhisampannānaṃ. Maggacariyā ca sammāpaṭipannānaṃ. Patticariyā ca adhigataphalānaṃ. Lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ padese paccekabuddhānaṃ padese sāvakānaṃ. Imā aṭṭha cariyāyo.
29
Aparāpi aṭṭha cariyāyo. Adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati, evaṃ paṭipannassa kusalā dhammā āyāpentī ti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatī ti visesacariyāya carati. Imā aṭṭha cariyāyo.
Aparāpi aṭṭha cariyāyo. Dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. Imā aṭṭha cariyāyo ti.
Cariyākathā niṭṭhitā.