Pāṭihāriyakathā


Pāṭihāriyakathā

30

“Tīṇimāni, bhikkhave, pāṭihāriyāni. Katamāni tīṇi? Iddhipāṭihāriyaṃ, ādesanāpāṭihāriyaṃ, anusāsanīpāṭihāriyaṃ.

“Katamañca, bhikkhave, iddhipāṭihāriyaṃ? Idha, bhikkhave, ekacco anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ…pe… yāva brahmalokāpi kāyena vasaṃ vatteti. Idaṃ vuccati, bhikkhave, iddhipāṭihāriyaṃ.

“Katamañca, bhikkhave, ādesanāpāṭihāriyaṃ? Idha, bhikkhave, ekacco nimittena ādisati – ‘evampi te mano, itthampi te mano, itipi te citta’nti. So bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Idha pana, bhikkhave, ekacco na heva kho nimittena ādisati, api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati – ‘evampi te mano, itthampi te mano, itipi te citta’nti. So bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Idha pana, bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati – ‘evampi te mano, itthampi te mano, itipi te citta’nti. So bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Idha pana, bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, napi vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati, api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti – ‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amukaṃ nāma vitakkaṃ vitakkayissatī’ ti. So bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Idaṃ vuccati, bhikkhave, ādesanāpāṭihāriyaṃ.

“Katamañca, bhikkhave, anusāsanīpāṭihāriyaṃ? Idha, bhikkhave, ekacco evamanusāsati – ‘evaṃ vitakketha, mā evaṃ vitakkayittha. Evaṃ manasi karotha, mā evaṃ manasi karittha. Idaṃ pajahatha, idaṃ upasampajja viharathā’ ti. Idaṃ vuccati, bhikkhave, anusāsanīpāṭihāriyaṃ. Imāni kho, bhikkhave, tīṇi pāṭihāriyāni”.

31

Nekkhammaṃ ijjhatī ti – iddhi. Kāmacchandaṃ paṭiharatī ti – pāṭihāriyaṃ. Ye tena nekkhammena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti – ādesanāpāṭihāriyaṃ. “Taṃ kho pana nekkhammaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulīkātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā” ti – anusāsanīpāṭihāriyaṃ.

Abyāpādo ijjhatī ti – iddhi. Byāpādaṃ paṭiharatī ti – pāṭihāriyaṃ. Ye tena abyāpādena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti – ādesanāpāṭihāriyaṃ. “So kho pana abyāpādo evaṃ āsevitabbo, evaṃ bhāvetabbo, evaṃ bahulīkātabbo, evaṃ tadanudhammatā sati upaṭṭhāpetabbā” ti – anusāsanīpāṭihāriyaṃ.

Ālokasaññā ijjhatī ti – iddhi. Thinamiddhaṃ paṭiharatī ti – pāṭihāriyaṃ. Ye tāya ālokasaññāya samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti – ādesanāpāṭihāriyaṃ. “Sā kho pana ālokasaññā evaṃ āsevitabbā, evaṃ bhāvetabbā, evaṃ bahulīkātabbā, evaṃ tadanudhammatā sati upaṭṭhāpetabbā” ti – anusāsanīpāṭihāriyaṃ.

Avikkhepo ijjhatī ti – iddhi. Uddhaccaṃ paṭiharatī ti – pāṭihāriyaṃ. Ye tena avikkhepena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti – ādesanāpāṭihāriyaṃ. “So kho pana avikkhepo evaṃ āsevitabbo, evaṃ bhāvetabbo, evaṃ bahulīkātabbo, evaṃ tadanudhammatā sati upaṭṭhāpetabbā” ti – anusāsanīpāṭihāriyaṃ.

Dhammavavatthānaṃ ijjhatī ti – iddhi. Vicikicchaṃ paṭiharatī ti – pāṭihāriyaṃ. Ye tena dhammavavatthānena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti – ādesanāpāṭihāriyaṃ. “Taṃ kho pana dhammavavatthānaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulīkātabbaṃ, evaṃ tadanudhammatā, sati upaṭṭhāpetabbā” ti – anusāsanīpāṭihāriyaṃ.

Ñāṇaṃ ijjhatī ti – iddhi. Avijjaṃ paṭiharatī ti – pāṭihāriyaṃ. Ye tena ñāṇena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti – ādesanāpāṭihāriyaṃ. “Taṃ kho pana ñāṇaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulīkātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā” ti – anusāsanīpāṭihāriyaṃ.

Pāmojjaṃ ijjhatī ti – iddhi. Aratiṃ paṭiharatī ti – pāṭihāriyaṃ. Ye tena pāmojjena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti – ādesanāpāṭihāriyaṃ. “Taṃ kho pana pāmojjaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulīkātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā” ti – anusāsanīpāṭihāriyaṃ…pe….

Paṭhamaṃ jhānaṃ ijjhatī ti – iddhi. Nīvaraṇe paṭiharatī ti – pāṭihāriyaṃ. Ye tena paṭhamena jhānena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti – ādesanāpāṭihāriyaṃ. “Taṃ kho pana paṭhamaṃ jhānaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulīkātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā” ti – anusāsanīpāṭihāriyaṃ…pe….

Arahattamaggo ijjhatī ti – iddhi. Sabbakilese paṭiharatī ti – pāṭihāriyaṃ. Ye tena arahattamaggena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti – ādesanāpāṭihāriyaṃ. “So kho pana arahattamaggo evaṃ āsevitabbo, evaṃ bhāvetabbo, evaṃ bahulīkātabbo, evaṃ tadanudhammatā sati upaṭṭhāpetabbā” ti – anusāsanīpāṭihāriyaṃ.

32

Nekkhammaṃ ijjhatī ti – iddhi. Kāmacchandaṃ paṭiharatī ti – pāṭihāriyaṃ. Yā ca iddhi yañca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. Abyāpādo ijjhatī ti – iddhi. Byāpādaṃ paṭiharatī ti – pāṭihāriyaṃ. Yā ca iddhi yañca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. Ālokasaññā ijjhatī ti – iddhi. Thinamiddhaṃ paṭiharatī ti – pāṭihāriyaṃ…pe… arahattamaggo ijjhatī ti – iddhi. Sabbakilese paṭiharatī ti – pāṭihāriyaṃ. Yā ca iddhi yañca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyanti.

Pāṭihāriyakathā niṭṭhitā.