Samasīsakathā
33
Sabbadhammānaṃ sammāsamucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṃ.
Sabbadhammānan ti pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kusalā dhammā, akusalā dhammā, abyākatā dhammā, kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā. Sammā samucchede ti nekkhammena kāmacchandaṃ sammā samucchindati, abyāpādena byāpādaṃ sammā samucchindati, ālokasaññāya thinamiddhaṃ sammā samucchindati, avikkhepena uddhaccaṃ sammā samucchindati, dhammavavatthānena vicikicchaṃ sammā samucchindati, ñāṇena avijjaṃ sammā samucchindati, pāmojjena aratiṃ sammā samucchindati, paṭhamena jhānena nīvaraṇe sammā samucchindati…pe… arahattamaggena sabbakilese sammā samucchindati.
Nirodhe ti nekkhammena kāmacchandaṃ nirodheti, abyāpādena byāpādaṃ nirodheti, ālokasaññāya thinamiddhaṃ nirodheti, avikkhepena uddhaccaṃ nirodheti, dhammavavatthānena vicikicchaṃ nirodheti, ñāṇena avijjaṃ nirodheti, pāmojjena aratiṃ nirodheti, paṭhamena jhānena nīvaraṇe nirodheti…pe… arahattamaggena sabbakilese nirodheti.
Anupaṭṭhānatā ti nekkhammaṃ paṭiladdhassa kāmacchando na upaṭṭhāti, abyāpādaṃ paṭiladdhassa byāpādo na upaṭṭhāti, ālokasaññaṃ paṭiladdhassa thinamiddhaṃ na upaṭṭhāti, avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti, dhammavavatthānaṃ paṭiladdhassa vicikicchā na upaṭṭhāti, ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti, pāmojjaṃ paṭiladdhassa arati na upaṭṭhāti, paṭhamaṃ jhānaṃ paṭiladdhassa nīvaraṇā na upaṭṭhanti…pe… arahattamaggaṃ paṭiladdhassa sabbakilesā na upaṭṭhanti.
Saman ti kāmacchandassa pahīnattā nekkhammaṃ samaṃ, byāpādassa pahīnattā abyāpādo samaṃ, thinamiddhassa pahīnattā ālokasaññā samaṃ, uddhaccassa pahīnattā avikkhepo samaṃ, vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ, avijjāya pahīnattā ñāṇaṃ samaṃ, aratiyā pahīnattā pāmojjaṃ samaṃ, nīvaraṇānaṃ pahīnattā paṭhamaṃ jhānaṃ samaṃ…pe… sabbakilesānaṃ pahīnattā arahattamaggo samaṃ.
Sīsan ti terasa sīsāni – palibodhasīsañca taṇhā, vinibandhanasīsañca māno, parāmāsasīsañca diṭṭhi, vikkhepasīsañca uddhaccaṃ, saṃkilesasīsañca avijjā, adhimokkhasīsañca saddhā, paggahasīsañca vīriyaṃ, upaṭṭhānasīsañca sati, avikkhepasīsañca samādhi, dassanasīsañca paññā, pavattasīsañca jīvitindriyaṃ, gocarasīsañca vimokkho, saṅkhārasīsañca nirodhoti.
Samasīsakathā niṭṭhitā.