Satipaṭṭhānakathā
34
Sāvatthinidānaṃ. “Cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Vedanāsu…pe… citte… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ime kho, bhikkhave, cattāro satipaṭṭhānā” ti.
35
[Ka] kathaṃ kāye kāyānupassī viharati? Idhekacco pathavīkāyaṃ aniccato anupassati, no niccato; dukkhato anupassati, no sukhato; anattato anupassati, no attato; nibbindati, no nandati; virajjati, no rajjati; nirodheti, no samudeti, paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – “kāye kāyānupassanāsatipaṭṭhānā”.
Bhāvanā ti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.
Idhekacco āpokāyaṃ…pe… tejokāyaṃ… vāyokāyaṃ… kesakāyaṃ… lomakāyaṃ… chavikāyaṃ… cammakāyaṃ… maṃsakāyaṃ… rudhirakāyaṃ… nhārukāyaṃ … aṭṭhikāyaṃ… aṭṭhimiñjakāyaṃ aniccato anupassati, no niccato; dukkhato anupassati, no sukhato ; anattato anupassati, no attato; nibbindati, no nandati; virajjati, no rajjati, nirodheti, no samudeti; paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – “kāye kāyānupassanāsatipaṭṭhānā”.
Bhāvanā ti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. Evaṃ kāye kāyānupassī viharati.
[Kha] kathaṃ vedanāsu vedanānupassī viharati? Idhekacco sukhaṃ vedanaṃ aniccato anupassati, no niccato…pe… paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi vedanaṃ anupassati. Vedanā upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati – “vedanāsu vedanānupassanāsatipaṭṭhānā”.
Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā…pe… idhekacco dukkhaṃ vedanaṃ…pe… adukkhamasukhaṃ vedanaṃ… sāmisaṃ sukhaṃ vedanaṃ… nirāmisaṃ sukhaṃ vedanaṃ… sāmisaṃ dukkhaṃ vedanaṃ… nirāmisaṃ dukkhaṃ vedanaṃ… sāmisaṃ adukkhamasukhaṃ vedanaṃ… nirāmisaṃ adukkhamasukhaṃ vedanaṃ… cakkhusamphassajaṃ vedanaṃ… sotasamphassajaṃ vedanaṃ… ghānasamphassajaṃ vedanaṃ… jivhāsamphassajaṃ vedanaṃ… kāyasamphassajaṃ vedanaṃ… manosamphassajaṃ vedanaṃ aniccato anupassati, no niccato…pe… paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi vedanaṃ anupassati. Vedanā upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati – “vedanāsu vedanānupassanāsatipaṭṭhānā”.
Bhāvanā ti catasso bhāvanā…pe… evaṃ vedanāsu vedanānupassī viharati.
[Ga] kathaṃ citte cittānupassī viharati? Idhekacco sarāgaṃ cittaṃ aniccato anupassati, no niccato…pe… paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati – “citte cittānupassanāsatipaṭṭhānā”.
Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā.
Idhekacco vītarāgaṃ cittaṃ…pe… sadosaṃ cittaṃ… vītadosaṃ cittaṃ… samohaṃ cittaṃ… vītamohaṃ cittaṃ… saṃkhittaṃ cittaṃ… vikkhittaṃ cittaṃ… mahaggataṃ cittaṃ… amahaggataṃ cittaṃ… sauttaraṃ cittaṃ… anuttaraṃ cittaṃ… samāhitaṃ cittaṃ… asamāhitaṃ cittaṃ… vimuttaṃ cittaṃ… avimuttaṃ cittaṃ… cakkhuviññāṇaṃ… sotaviññāṇaṃ… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… manoviññāṇaṃ aniccato anupassati, no niccato…pe… paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati – “citte cittānupassanāsatipaṭṭhānā”.
Bhāvanā ti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Evaṃ citte cittānupassī viharati.
[Gha] kathaṃ dhammesu dhammānupassī viharati? Idhekacco ṭhapetvā kāyaṃ ṭhapetvā vedanaṃ ṭhapetvā cittaṃ tadavasese dhamme aniccato anupassati, no niccato; dukkhato anupassati, no sukhato; anattato anupassati, no attato; nibbindati, no nandati; virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi te dhamme anupassati. Dhammā upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena te dhamme anupassati. Tena vuccati – “dhammesu dhammānupassanāsatipaṭṭhānā”.
Bhāvanā ti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. Evaṃ dhammesu dhammānupassī viharatīti.
Satipaṭṭhānakathā niṭṭhitā.