耕田婆罗豆婆遮经注。
随后,被婆罗门说服的国王,车乘之主,
马牲、人牲、掷棒祭、娑摩祭、无遮祭,
举行完这些祭祀,他赐予婆罗门以财富:
Tato ca rājā saññatto, brāhmaṇehi rathesabho;
assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ;
ete yāge yajitvāna, brāhmaṇānam adā dhanaṃ. 20
- 案,掷棒祭 sammāpāsa/śamyā-prāsa = śamyā-kṣepa。义注说无遮祭 niraggaḷa 是马祭的另一种说法,但包括了地祭与人祭。
牛群、卧具、衣服,盛装的女人们,
套有纯种马匹、精致、彩色华盖的车辆,
Gāvo sayanañ ca vatthañ ca, nāriyo samalaṅkatā;
rathe c’ājaññasaṃyutte, sukate cittasibbane. 21
惬意的住处,按部分善加规划,
其中盈满了种种谷物,他赐予婆罗门以财富。
Nivesanāni rammāni, suvibhattāni bhāgaso;
nānādhaññassa pūretvā, brāhmaṇānam adā dhanaṃ. 22
于是他们获得了财富,乐于积贮,
他们陷入欲望,更多的渴爱增长,
于是,他们编集了颂诗,再次去往甘蔗王处,
Te ca tattha dhanaṃ laddhā, sannidhiṃ samarocayuṃ;
tesaṃ icchāvatiṇṇānaṃ, bhiyyo taṇhā pavaḍḍhatha;
te tattha mante ganthetvā, Okkākaṃ punam upāgamuṃ. 23
「正如水、土地、货币、财富和谷物,
「牛对于人也如是,因为这是生命的必需品,
「祭祀吧!你的财宝众多,祭祀吧!你的财富众多。」
“Yathā āpo ca pathavī ca, hiraññaṃ dhanadhāniyaṃ;
evaṃ gāvo manussānaṃ, parikkhāro so hi pāṇinaṃ;
yajassu bahu te vittaṃ, yajassu bahu te dhanaṃ”. 24
随后,被婆罗门说服的国王,车乘之主
在祭祀中杀了数百千头牛。
Tato ca rājā saññatto, brāhmaṇehi rathesabho;
nekā satasahassiyo, gāvo yaññe aghātayi. 25
它们没有用足、用角伤害任何人,
牛如同山羊,温顺,产成桶的奶,
国王捉住角,用刀杀了它们。
Na pādā na visāṇena, nāssu hiṃsanti kenaci;
gāvo eḷakasamānā, soratā kumbhadūhanā;
tā visāṇe gahetvāna, rājā satthena ghātayi. 26
随后,诸天、诸父、因陀罗、阿修罗、罗刹
呼喊着「非法」,因为刀落在牛上。
Tato devā pitaro ca, Indo asura-rakkhasā;
“adhammo” iti pakkanduṃ, yaṃ satthaṃ nipatī gave. 27
- 义注:诸父,即在婆罗门中得名的梵天。
过去有三种疾病:欲望、饥饿、衰老,
从杀戮牲畜以后,乃有九十八种到来。
Tayo rogā pure āsuṃ, icchā anasanaṃ jarā;
pasūnañ ca samārambhā, aṭṭhānavuti-m āgamuṃ. 28
这惩罚的非法成为古代的传统,
无辜者遭到杀害,祭司们违背了法。
Eso adhammo daṇḍānaṃ, okkanto purāṇo ahu;
adūsikāyo haññanti, dhammā dhaṃsanti yājakā. 29
如是,这古老卑贱的法受智者谴责,
当看到这样的事,人们便谴责祭司。
Evam eso aṇudhammo, porāṇo viññugarahito;
yattha edisakaṃ passati, yājakaṃ garahatī jano. 30
当法如是衰败时,首陀罗与吠舍分离,
刹帝利各各分离,妻子轻视丈夫。
Evaṃ dhamme viyāpanne, vibhinnā sudda-vessikā;
puthū vibhinnā khattiyā, patiṃ bhariyā’vamaññatha. 31
刹帝利、梵天的眷属,与其他受种姓守护者,
摈弃了出身论,沦于爱欲的控制。
Khattiyā brahmabandhū ca, ye c’aññe gottarakkhitā;
jātivādaṃ nirākatvā, kāmānaṃ vasam anvagun” ti. 32
如是说已,众富裕婆罗门对世尊说:「希有啊,乔达摩君!⋯⋯愿乔达摩君能受持我们为优婆塞,从今起皈依,直至命终。」
Evaṃ vutte, te brāhmaṇamahāsālā Bhagavantaṃ etadavocuṃ: “abhikkantaṃ, bho Gotama…pe… upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate” ti.
婆罗门法经第七
Brāhmaṇadhammikasuttaṃ sattamaṃ.