婆罗门法经


Brāhmaṇadhammika Sutta

如是我闻。一时世尊住舍卫国祇树给孤独园。尔时,众多㤭萨罗国衰老、年迈、高龄、迟暮、岁月已逝的富裕婆罗门往世尊处走去,走到后,问候世尊,彼此寒暄已,坐在一旁。

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho sambahulā Kosalakā brāhmaṇamahāsālā jiṇṇā vuḍḍhā mahallakā addhagatā vayo anuppattā yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.

  • 此经旧译见中阿含经第 156 经「梵波罗延经」。

坐在一旁的众富裕婆罗门对世尊说:「乔达摩君!现今还有婆罗门在古昔婆罗门的婆罗门法上吗?」「众婆罗门!现今没有婆罗门在古昔婆罗门的婆罗门法上。」「善哉!若不麻烦乔达摩君的话,请乔达摩君对我们说说古昔婆罗门的婆罗门法!」「那么,众婆罗门!谛听,善加作意!我将说法。」「如是,先生!」众富裕婆罗门答世尊。世尊说:

Ekamantaṃ nisinnā kho te brāhmaṇamahāsālā Bhagavantaṃ etadavocuṃ: “sandissanti nu kho, bho Gotama, etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhamme” ti? “Na kho, Brāhmaṇā, sandissanti etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhamme” ti. “Sādhu no bhavaṃ Gotamo porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammaṃ bhāsatu, sace bhoto Gotamassa agarū” ti. “Tena hi, Brāhmaṇā, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī” ti. “Evaṃ, bho” ti kho te brāhmaṇamahāsālā Bhagavato paccassosuṃ. Bhagavā etadavoca:

287

从前的仙人们是自制的苦行者,
舍弃了种种五欲,践行自己的义利。

“Isayo pubbakā āsuṃ, saññatattā tapassino;
pañca kāmaguṇe hitvā, attadattham acārisuṃ. 1

  • 义注:自制,即通过戒的约束而得心的控制。苦行者,即从事根律仪的苦行。践行自己的义利,即做研究颂诗、修习梵住等自己的义利。

288

婆罗门没有牲畜,没有货币,没有谷物,
吟诵是他们的财富和谷物,他们守护梵天的伏藏。

Na pasū brāhmaṇān’āsuṃ, na hiraññaṃ na dhāniyaṃ;
sajjhāya-dhanadhaññāsuṃ, brahmaṃ nidhim apālayuṃ. 2

  • 义注:由于最胜及随从,慈等(梵)住称为梵天的伏藏,他们总是以从事于此的修习而守护梵天的伏藏

289

那为他们准备的,放在门前的食物,
他们认为这应当布施给寻求信施者。

Yaṃ nesaṃ pakataṃ āsi, dvārabhattaṃ upaṭṭhitaṃ;
saddhāpakatam esānaṃ, dātave tad-amaññisuṃ. 3

  • 义注:esānan ti esantī ti esā, tesaṃ esānaṃ, esamānānaṃ pariyesamānānan ti vuttaṃ hoti. 他们认为,即施主们认为,准备好后放在(自家)门前的食物是给那些寻求信施 saddhādeyya 的婆罗门的,而非其他,因为他们不需要其它而仅满足于衣食。
  • 案,dātave < dadāti 应是不定式,但义注说 dātave ti dātabbaṃ

290

以多彩的衣服,以及卧具和住所,
众多繁荣的地方和王国礼敬这些婆罗门。

Nānārattehi vatthehi, sayaneh’āvasathehi ca;
phītā janapadā raṭṭhā, te namassiṃsu brāhmaṇe. 4

291

婆罗门不可侵犯,不可战胜,受法守护,
没有人能以任何方式在家门前拒绝他们。

Avajjhā brāhmaṇā āsuṃ, ajeyyā dhammarakkhitā;
na ne koci nivāresi, kuladvāresu sabbaso. 5

  • 义注:受法守护,他们守护最上的五戒法,「法必守护法行者」,故受法守护而成不可侵犯、不可战胜的意思。

292

他们持守四十八年的童贞梵行,
在过去,婆罗门践行对明行的遍求。

Aṭṭhacattālīsaṃ vassāni, komārabrahmacariyaṃ cariṃsu te;
vijjācaraṇa-pariyeṭṭhiṃ, acaruṃ brāhmaṇā pure. 6

  • 义注:他们持守四十八年的童贞梵行,当知即便旃陀罗婆罗门都是如此,何况同梵(婆罗门)等的意思。遍求明,即研究颂诗,如说「他学习着颂诗,持守四十八年的童贞梵行」。遍求行,即守护戒。
  • 据菩提比丘注 1134 所引的增支部五集第 192 经 ,有五种婆罗门。同梵婆罗门 brahmasama 在完成学业后出家,修习四梵住。同天婆罗门 devasama 娶婆罗门女子为妻,坚持行乞,在养育子嗣后出家,修习四禅。界内婆罗门 mariyādā 娶婆罗门女子为妻,置办产业,生儿育女,而不出家。破界婆罗门 sambhinnamariyādā 与任一种姓女子交合,沉溺欲爱与繁衍。旃陀罗婆罗门 brāhmaṇacaṇḍāla 与任一种姓女子交合,包括贱民,以任何——包括不适于婆罗门的——工作活命。

293

婆罗门不去别处,他们也不买妻子,
由相爱而结合,乐于同居。

Na brāhmaṇā aññam agamuṃ, na pi bhariyaṃ kiṇiṃsu te;
sampiyen’eva saṃvāsaṃ, saṅgantvā samarocayuṃ. 7

  • 义注:婆罗门不去别处,同天婆罗门或界内婆罗门不去刹帝利或吠舍等其他处(娶妻)的意思。他们也不买妻子,即如法地寻求妻子。如何?婆罗门在持守四十八年的梵行后寻求女子,「我已持守四十八年的长期梵行,如果有年龄合适的女孩,请给予我」,然后,若有年龄合适的女子者,他便装扮她,带她出去,将水洒在站在门前的婆罗门的手上,说「婆罗门!我把她给你做妻子去养育」后即给予。那为什么他们在如此长期地行梵行后还要寻求妻子,而不终生梵行呢?由于邪见,他们认为「若不生孩子,便断绝了家族的种姓而堕地狱」。据说有四者害怕不应害怕之事:蚯蚓、松鸦、麻鹬、婆罗门。据说,蚯蚓由于害怕大地灭尽而饮食适量,不吃过多泥土,松鸦鸟由于害怕天空坠落而仰卧在蛋上,麻鹬鸟由于害怕地震而不敢用脚舒服地在地上行走,婆罗门由于害怕族姓断绝而寻求妻子。如是如法地寻求妻子已,由相爱而结合,乐于同居,彼此由相爱、亲爱而成身心交融、结合、亲近已,乐于同居,非由不爱,非由责难。

294

除了这个时期,直到离了排卵期,
于其中间,婆罗门不行交媾。

Aññatra tamhā samayā, utuveramaṇiṃ pati;
antarā methunaṃ dhammaṃ, nāssu gacchanti brāhmaṇā. 8

  • 义注:除了这个时期,即排卵期 utusamayo,在此期间,婆罗门女当与婆罗门亲近。婆罗门是指同天和界内婆罗门。
  • 案,Norman 说 assu < sma,能使现在时表达过去的意义,义注说 nāssu gacchantī ti n’eva gacchanti

295

他们称颂梵行、戒、正直、柔和、苦行、
调柔、不害以及忍辱。

Brahmacariyañ ca sīlañ ca, ajjavaṃ maddavaṃ tapaṃ;
soraccaṃ avihiṃsañ ca, khantiñ cāpi avaṇṇayuṃ. 9

  • 义注:这里,梵行即离淫欲,即其余四学处,正直即不欺诈、不伪善,柔和即不坚硬、不傲慢,苦行即根律仪,调柔即乐戒、不违逆正行,不害即不以手等伤害,生性悲悯。他们即便不能达到完全修习,也知见其价值,以言语称颂、赞赏。

296

他们中的最上者是坚强努力的梵,
他即便在梦中也不行交媾。

Yo nesaṃ paramo āsi, brahmā daḷhaparakkamo;
sa vāpi methunaṃ dhammaṃ, supinante pi nāgamā. 10

  • 义注:这些婆罗门中的最上者是梵,即名为同梵(婆罗门)的最上婆罗门。

297

于此,有些生性明智者效仿他的行为,
也称颂梵行、戒及忍辱。

Tassa vattam anusikkhantā, idh’eke viññujātikā;
brahmacariyañ ca sīlañ ca, khantiñ cāpi avaṇṇayuṃ. 11

  • 义注:此颂以第九颂首尾所说的功德来阐明同天婆罗门。因为生性明智的智者效仿同梵婆罗门的行为而出家、修禅,称颂修习这些梵行等的功德。

298

如法地乞求稻米、卧具、衣服,以及酥油,
收集已,然后举行祭祀。

Taṇḍulaṃ sayanaṃ vatthaṃ, sappitelañ ca yāciya;
dhammena samodhānetvā, tato yaññam akappayuṃ. 12

  • 义注:现在为说界内婆罗门而说此颂。若这些界内婆罗门欲举行祭祀,因不能接受生谷而乞求种种稻米,以及床椅等的卧具,麻布等的衣服,奶牛的和芝麻的如法地乞求,即如「指定已,圣者们便站立着,这是圣者们的乞求」所说的称为「指定站立」的如法乞求。

299

在备好的祭祀中,他们不杀牛,
好比母亲、父亲、兄弟,或任何其他亲戚,
牛是我们最好的朋友,用它们可以制药。

Upaṭṭhitasmiṃ yaññasmiṃ, nāssu gāvo haniṃsu te;
yathā mātā pitā bhātā, aññe vā pi ca ñātakā;
gāvo no paramā mittā, yāsu jāyanti osadhā. 13

  • PTS 本将首行归入上颂。
  • 义注:他们不杀牛,当知这里是以牛来说一切生物。为何缘由不杀?由梵行等的功德相应故。用它们可以制药,用它们可以制针对胆汁等(病)的五种奶制品的药。

300

他们给予食物,给予力量,还给予容貌,给予快乐,
了知了这些缘由,他们不杀牛。

Annadā baladā c’etā, vaṇṇadā sukhadā tathā;
etam atthavasaṃ ñatvā, nāssu gāvo haniṃsu te. 14

301

曼妙、硕大、貌美、享有名声的
婆罗门凭着那些法,热心于应作和不应作,
只要它们在世间存在,人类便快乐地增长。

Sukhumālā mahākāyā, vaṇṇavanto yasassino;
brāhmaṇā sehi dhammehi, kiccākiccesu ussukā;
yāva loke avattiṃsu, sukham edhitth’ayaṃ pajā. 15

  • 义注:那些法,即自身的作持 sakehi cārittehi人类,即有情世间。
  • 案,在世间存在的当指婆罗门法,但义注似认为是这些婆罗门。

302

颠倒生于其间,自从渐渐见到了
国王的华丽,以及盛装的女人们,

Tesaṃ āsi vipallāso, disvāna aṇuto aṇuṃ;
rājino ca viyākāraṃ, nāriyo samalaṅkatā. 16

  • 义注说 302~303 是对破界婆罗门说的。
  • 义注:颠倒,即颠倒想。微少为微少 aṇuto aṇuṃ,即由低劣之义、有限之义、寡味之义,由微少的(五)欲功德之所生相较于禅那、沙门、涅槃之乐差距甚远 saṅkhyam pi anupagamanena 故,得见欲乐为微少,或者,相较于出世间乐,微少的由自身所得的世间等持之乐为微少,更以其少量,得见欲乐为少量。华丽,即成就。
  • 案,aṇuto aṇuṃ 意为「渐渐地、点滴地」,Norman 英译作 “little by little”,但义注的意思似按字面解作「微少」,并以世间的欲乐为微少,详见下颂注。

303

套有纯种马匹、精致、彩色华盖的车辆,
以及规划好、按部分丈量的住处和居所。

Rathe c’ājaññasaṃyutte, sukate cittasibbane;
nivesane nivese ca, vibhatte bhāgaso mite. 17

  • 义注:精致,即以木作、铜作而善加制作。彩色华盖,即以狮皮等装饰的彩色华盖。住处 nivesane,即房子的基地。居所 nivese,即于此建造的房子。规划好,即按长宽来规划好。按部分丈量,即分成庭院、门、殿堂、重阁等各各部分来丈量。说的是什么?对于这些婆罗门,得见国王的华丽、盛装的女人们、如说的车辆、住处和居所等(过去)以为微少的欲乐,于这些苦处转起「乐」,而生起颠倒于过去转起之出离想的颠倒想。
  • 案,马匹 assa 据义注补足。

304

牛群遍布,美女簇拥,
婆罗门贪求显赫的人间财富。

Gomaṇḍala-paribyūḷhaṃ, nārīvaragaṇāyutaṃ;
uḷāraṃ mānusaṃ bhogaṃ, abhijjhāyiṃsu brāhmaṇā. 18

  • 案,varaṅganā PED 解释作「美女」,义注说 nārīvaragaṇāyutan ti varanārīgaṇasaṃyuttaṃ

305

于是,他们编集了颂诗,然后去往甘蔗王处,
「你有丰厚的财富和谷物,
「祭祀吧!你的财宝众多,祭祀吧!你的财富众多。」

Te tattha mante ganthetvā, Okkākaṃ tad’upāgamuṃ;
“pahūtadhanadhañño si,
yajassu bahu te vittaṃ, yajassu bahu te dhanaṃ”. 19

  • 义注:于是,即说因为他们贪求财富。tadupāgamun ti tadā upāgamuṃ. 你有丰厚的财富和谷物,即你来世将有丰厚的财富和谷物的意思。
  • 案,甘蔗王 Okkāka/Ikṣvāku。义注说 yajassū ti yajāhi,这里用的也是中间语态,见耕田婆罗豆婆遮经注

306

随后,被婆罗门说服的国王,车乘之主,
马牲、人牲、掷棒祭、娑摩祭、无遮祭,
举行完这些祭祀,他赐予婆罗门以财富:

Tato ca rājā saññatto, brāhmaṇehi rathesabho;
assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ;
ete yāge yajitvāna, brāhmaṇānam adā dhanaṃ. 20

  • 案,掷棒祭 sammāpāsa/śamyā-prāsa = śamyā-kṣepa。义注说无遮祭 niraggaḷa 是马祭的另一种说法,但包括了地祭与人祭。

307

牛群、卧具、衣服,盛装的女人们,
套有纯种马匹、精致、彩色华盖的车辆,

Gāvo sayanañ ca vatthañ ca, nāriyo samalaṅkatā;
rathe c’ājaññasaṃyutte, sukate cittasibbane. 21

308

惬意的住处,按部分善加规划,
其中盈满了种种谷物,他赐予婆罗门以财富。

Nivesanāni rammāni, suvibhattāni bhāgaso;
nānādhaññassa pūretvā, brāhmaṇānam adā dhanaṃ. 22

309

于是他们获得了财富,乐于积贮,
他们陷入欲望,更多的渴爱增长,
于是,他们编集了颂诗,再次去往甘蔗王处,

Te ca tattha dhanaṃ laddhā, sannidhiṃ samarocayuṃ;
tesaṃ icchāvatiṇṇānaṃ, bhiyyo taṇhā pavaḍḍhatha;
te tattha mante ganthetvā, Okkākaṃ punam upāgamuṃ. 23

310

「正如水、土地、货币、财富和谷物,
「牛对于人也如是,因为这是生命的必需品,
「祭祀吧!你的财宝众多,祭祀吧!你的财富众多。」

“Yathā āpo ca pathavī ca, hiraññaṃ dhanadhāniyaṃ;
evaṃ gāvo manussānaṃ, parikkhāro so hi pāṇinaṃ;
yajassu bahu te vittaṃ, yajassu bahu te dhanaṃ”. 24

311

随后,被婆罗门说服的国王,车乘之主
在祭祀中杀了数百千头牛。

Tato ca rājā saññatto, brāhmaṇehi rathesabho;
nekā satasahassiyo, gāvo yaññe aghātayi. 25

312

它们没有用足、用角伤害任何人,
牛如同山羊,温顺,产成桶的奶,
国王捉住角,用刀杀了它们。

Na pādā na visāṇena, nāssu hiṃsanti kenaci;
gāvo eḷakasamānā, soratā kumbhadūhanā;
tā visāṇe gahetvāna, rājā satthena ghātayi. 26

313

随后,诸天、诸父、因陀罗、阿修罗、罗刹
呼喊着「非法」,因为刀落在牛上。

Tato devā pitaro ca, Indo asura-rakkhasā;
“adhammo” iti pakkanduṃ, yaṃ satthaṃ nipatī gave. 27

  • 义注:诸父,即在婆罗门中得名的梵天。

314

过去有三种疾病:欲望、饥饿、衰老,
从杀戮牲畜以后,乃有九十八种到来。

Tayo rogā pure āsuṃ, icchā anasanaṃ jarā;
pasūnañ ca samārambhā, aṭṭhānavuti-m āgamuṃ. 28

315

这惩罚的非法成为古代的传统,
无辜者遭到杀害,祭司们违背了法。

Eso adhammo daṇḍānaṃ, okkanto purāṇo ahu;
adūsikāyo haññanti, dhammā dhaṃsanti yājakā. 29

316

如是,这古老卑贱的法受智者谴责,
当看到这样的事,人们便谴责祭司。

Evam eso aṇudhammo, porāṇo viññugarahito;
yattha edisakaṃ passati, yājakaṃ garahatī jano. 30

317

当法如是衰败时,首陀罗与吠舍分离,
刹帝利各各分离,妻子轻视丈夫。

Evaṃ dhamme viyāpanne, vibhinnā sudda-vessikā;
puthū vibhinnā khattiyā, patiṃ bhariyā’vamaññatha. 31

318

刹帝利、梵天的眷属,与其他受种姓守护者,
摈弃了出身论,沦于爱欲的控制。

Khattiyā brahmabandhū ca, ye c’aññe gottarakkhitā;
jātivādaṃ nirākatvā, kāmānaṃ vasam anvagun” ti. 32

如是说已,众富裕婆罗门对世尊说:「希有啊,乔达摩君!⋯⋯愿乔达摩君能受持我们为优婆塞,从今起皈依,直至命终。」

Evaṃ vutte, te brāhmaṇamahāsālā Bhagavantaṃ etadavocuṃ: “abhikkantaṃ, bho Gotama…pe… upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate” ti.

婆罗门法经第七
Brāhmaṇadhammikasuttaṃ sattamaṃ.