船经
319
人应恭敬将从其了知法者,如诸天之于因陀罗,
那受到恭敬、对其心生净喜的多闻者会阐明法。
Yasmā hi dhammaṃ puriso vijaññā, Indaṃ va naṃ devatā pūjayeyya;
so pūjito tasmi pasannacitto, bahussuto pātukaroti dhammaṃ. 1
- 义注:法经 Dhammasutta 也称为船经 Nāvāsutta。
- 义注说此经的缘起与舍利弗尊者有关。当舍利弗尊者因遇到马胜尊者出家、证果而成为世尊的大弟子后,若不与马胜尊者同住一处,他就会朝着尊者所在的方向礼敬。于是,其他比丘不免非议道「舍利弗已是大弟子,却依然礼敬方向,至今未舍弃婆罗门见」。世尊以天耳界听闻后,便对大众说「诸比丘!舍利弗不是礼敬方向,而是在礼拜、礼敬、尊敬自己依之了知教法的老师,诸比丘!舍利弗是恭敬老师者」,并说此经。
- 义注:法是三藏等的教法 pariyattidhamma,或听闻教法后应证的九出世间等的证法 paṭivedhadhamma。恭敬指按时起身后,行解鞋带等的一切义务与对等义务。
- 案,教、行、证 pariyatti, paṭipatti, paṭivedha 是义注中经常出现的一组概念,「行、证」二词均出现于经中,而「教」在经中常表示为「遍学契经、应颂、记说等法 dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ」,从语源上说,pariyatti/paryāpti < āp,有完全得到、教法、圣典的意思。
320
留心、留意了这(法),贤者修习着法与随法,
不放逸者亲近此等,而成智者、明者、微妙者。
Tad-aṭṭhikatvāna nisamma dhīro, dhammānudhammaṃ paṭipajjamāno;
viññū vibhāvī nipuṇo ca hoti, yo tādisaṃ bhajati appamatto. 2
- 义注:以堪能受持故为贤者。修行着法与随法,即修习着因随顺出世间法而成为随法的观。以证得称为智的慧故为智者,解释已,使他人也能明了,以其堪能使人了知故为明者,以证得最细微义故为微妙者。
321
结交着低劣、愚痴、不达义利、嫉妒的人,
则于此不得明了法,未度疑惑,趣近死亡。
Khuddañ ca bālaṃ upasevamāno, anāgatatthañ ca usūyakañ ca;
idh’eva dhammaṃ avibhāvayitvā, avitiṇṇakaṅkho maraṇaṃ upeti. 3
- 义注:低劣,即具足低劣的身业等。因无慧故愚痴。不达义利,即未证得教、证的义利。嫉妒,即因嫉妒心而不能忍受弟子的进步。
322
正如人已落入河中,水流洪大湍急,
他且随流漂没,如何能帮别人渡过?
Yathā naro āpagam otaritvā, mahodakaṃ salilaṃ sīghasotaṃ;
so vuyhamāno anusotagāmī, kiṃ so pare sakkhati tārayetuṃ. 4
323
同样,不明了法,不听闻多闻者的言义,
自身尚且无知,未度疑惑,如何能使他人理解?
Tath’eva dhammaṃ avibhāvayitvā, bahussutānaṃ anisāmay’atthaṃ;
sayaṃ ajānaṃ avitiṇṇakaṅkho, kiṃ so pare sakkhati nijjhapetuṃ. 5
324
又如已登上坚固的船,备有浆舵,
精于此道、善巧、具慧者,他能帮众多旁人渡过。
Yathā pi nāvaṃ daḷham āruhitvā, phiyen’arittena samaṅgibhūto;
so tāraye tattha bahū pi aññe, tatrūpayaññū kusalo mutīmā. 6
- 义注:堪能对治生起的危难故为具慧。
325
同样,若通达诸明,已修习,多闻,于法不动摇,
他已遍知,故能使具足倾听及依止的其他人理解。
Evam pi yo vedagu bhāvitatto, bahussuto hoti avedhadhammo;
so kho pare nijjhapaye pajānaṃ, sotāvadhānūpanisūpapanne. 7
- 义注:通达诸明,即通达称为明的四道智。于法不动摇,于八世间法不动摇。具足倾听及依止,即具足倾听,以及对道果的依止 sotāvadhānūpanisūpapanne ti sota-odahanena ca maggaphalānaṃ upanissayena ca upapanne。
- 案,八世间法,见吉祥经第 271 颂注。
326
因此,一定要亲近有智、多闻的善人,
知晓了义利,进而修习,了知法者,便能获得快乐。
Tasmā have sappurisaṃ bhajetha, medhāvinañ c’eva bahussutañ ca;
aññāya atthaṃ paṭipajjamāno, viññātadhammo sa sukhaṃ labhethā ti. 8
船经第八
Nāvāsuttaṃ aṭṭhamaṃ.