起身经


Uṭṭhāna Sutta

334

起身!坐正!睡眠对你们有何义利?
对于苦患、被箭射伤者,为何睡眠?

Uṭṭhahatha nisīdatha, ko attho supitena vo;
āturānañ hi kā niddā, sallaviddhāna ruppataṃ. 1

335

起身!坐正!为了寂静,努力而学!
莫让死王得知你们放逸,好愚弄入其彀中者!

Uṭṭhahatha nisīdatha, daḷhaṃ sikkhatha santiyā;
mā vo pamatte viññāya, maccurājā amohayittha vasānuge. 2

  • 义注:寂静有三种,究竟寂静、彼分寂静、世俗寂静,分别是涅槃、毗婆舍那、成见 diṭṭhigata 的同义语,而这里是究竟寂静、涅槃的意思。

336

那诸天与人系缚、希求而住立的
爱著,越过它!莫让你们的时机流逝!
因为错过时机者转入地狱,随而忧伤。

Yāya devā manussā ca, sitā tiṭṭhanti atthikā;
tarath’etaṃ visattikaṃ, khaṇo vo mā upaccagā;
khaṇātītā hi socanti, nirayamhi samappitā. 3

  • 义注:时机,即行沙门法的时机。以无味之义而得称地狱 nirassādaṭṭhena nirayasaññite
  • 案,此颂的「越过」与上颂的「入其彀中」相对。

337

放逸是尘垢,跟随放逸的放逸是尘垢,
以不放逸,以明,他能拔出自己的箭。

Pamādo rajo pamādo, pamādānupatito rajo;
appamādena vijjāya, abbahe sallam attano ti. 4

  • 义注:,即漏尽智。

起身经第十
Uṭṭhānasuttaṃ dasamaṃ.