尼拘律劫波经
如是我闻。一时世尊在旷野中,住旷野顶支提。尔时,尊者婆耆舍的亲教师,名叫尼拘律劫波的长老在旷野顶支提般涅槃不久。于是尊者婆耆舍独居宴坐,起如是寻思:「我的亲教师已般涅槃了,还是没有般涅槃?」
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Āḷaviyaṃ viharati Aggāḷave cetiye. Tena kho pana samayena āyasmato Vaṅgīsassa upajjhāyo Nigrodhakappo nāma thero Aggāḷave cetiye aciraparinibbuto hoti. Atha kho āyasmato Vaṅgīsassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: “parinibbuto nu kho me upajjhāyo udāhu no parinibbuto” ti?
- 此经旧译见杂阿含经第 1221 经、别译杂阿含经第 255 经。婆耆舍随旧译,尼拘律劫波旧译作「尼拘律想」。
- 义注:尼拘律劫波经亦作婆耆舍经 Vaṅgīsa Sutta。
- 旷野顶支提,即旷野中最上的支提,因为在世尊未出世时,有旷野顶、乔达摩等许多支提,是夜叉、龙等的住处,世尊出世后,人们驱赶了它们,用作寺院,仍以此名称呼。
- 尊者婆耆舍从出生以来的事当知如是。据说,他是男游行者之子,从女游行者的母胎出生,知道某种知识,能通过敲击髑髅来知道有情的趣向 gati。于是人们会从墓地取出自己死去的亲戚的髑髅,问他们的趣向,他说「生到了某个地狱、某个人间」,人们大惊,便给他很多钱财,他以此在整个瞻部洲出名。他已圆满十万劫的波罗蜜,具足决意 abhinīhāra,有五千男子随从,于村、城、国土、都城游行而至舍卫国。那时,世尊住舍卫国,舍卫国的居民在上午布施,在下午穿好下衣和上衣,持着花香等去祇园听法。他见后,问他们「大众到哪里去」,他们便告诉他「佛陀出现于世,他为众人的义利而说法,我们去那里」。他也和他的随从前往,问候世尊已,坐在一旁。于是世尊对他说「婆耆舍!你是不是知道那种知识,能通过敲击髑髅来知道有情的趣向」,「如是,乔达摩君!我知道」。世尊便教人取来生于地狱者的髑髅给他看,他用指甲敲击后说「乔达摩君!这是生于地狱者的髑髅」。如是,给他看了生于所有趣向的髑髅,他都如实了知并告知。于是世尊给他看漏尽者的髑髅,他反复敲击却不知。随后,世尊说「婆耆舍!这不是你的境界,这唯是我的境界 visaya,漏尽者的髑髅」,并说此颂「鹿的趣向是森林,鸟的趣向是天空,法的趣向是无有,阿罗汉的趣向是涅槃」。婆耆舍听完偈颂,说「乔达摩君!请传授我这样的知识」,世尊说「这知识不是未出家者可得成就的」,他说「乔达摩君!度我出家,或对我做任何你愿意的事,再传授我这知识」。那时,尼拘律劫波长老在世尊附近,世尊命他「尼拘律劫波!你度他出家」。尼拘律劫波便度了他出家,并说了「皮五法」的业处。婆耆舍渐次而成为得无碍解的阿罗汉。被世尊示作最上(比丘)之一,「诸比丘!我的声闻比丘中最具辩才者,即婆耆舍」。
- 亲教师,以教人反省过失、无过失等而得名。劫波是长老的名字,因在尼拘律树(即榕树)下得证阿罗汉,而被世尊称为尼拘律劫波,此后比丘们也如是称呼他。于教法内已得坚固而为长老。独居宴坐,即从众中远离,以身独居,以心宴坐,避开彼彼境界已而隐居。起如是寻思,为什么而起?由未在面前及由所见的习行。因为他在其般涅槃时未在面前,且先前见到其手的恶习等过去的习行,而这样的(习行)既存在于未漏尽者,也由过去的熟习存在于漏尽者。就像乞食·婆罗豆婆遮饭后去到 Udena 的庭园昼住,是由其曾经为王在那里自娱的过去的熟习,㤭梵波提长老去到三十三天居处的空的天宫,是由其曾经为天子在那里自娱的过去的熟习,毕陵伽婆蹉比丘常说「贱民」,是由其曾经连续五百世为婆罗门而如此说的过去的熟习。
- 案,亲教师 upajjhāya/upādhyāya,即出家的戒师,旧译作邬波驮耶、和上,义注中「以教人反省过失、无过失等而得名 vajjāvajjādi-upanijjhāyanena evaṃ laddhavohāro」是从语源上进行解释,菩提比丘指出,梵英词典的解释 upa-adhi-i 与「背诵、学习」的意思有关。另外,义注中对长老的解释 sāsane thirabhāvaṃ patto 也是语源上的。
于是尊者婆耆舍晡时从宴坐起,往世尊处走去,走到后,礼敬了世尊,坐在一旁。坐在一旁的尊者婆耆舍对世尊说:「尊者!我独居宴坐,起如是寻思『我的亲教师已般涅槃了,还是没有般涅槃』。」
Atha kho āyasmā Vaṅgīso sāyanhasamayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Vaṅgīso Bhagavantaṃ etadavoca: “idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: ‘parinibbuto nu kho me upajjhāyo, udāhu no parinibbuto’ ti”.
于是尊者婆耆舍从坐起,把衣偏覆一肩,向世尊合掌,以偈颂对世尊说:
Atha kho āyasmā Vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā tenañjaliṃ paṇāmetvā Bhagavantaṃ gāthāya ajjhabhāsi:
346
「我问大师、无劣慧者,于此现法已断疑惑者:
「在旷野顶死去的比丘,有名闻,有声望,内在寂静。
“Pucchāmi Satthāram anomapaññaṃ, diṭṭhe va dhamme yo vicikicchānaṃ chettā;
aggāḷave kālam akāsi bhikkhu, ñāto yasassī abhinibbutatto. 1
- 义注:于此现法,即此现量,或即此自性的意思。有声望,即具足利养及随从。内在寂静,即加以守护的心,或不炽燃的心。
347
「尼拘律劫波是他的名字,由你取给婆罗门,世尊!
「他礼敬你,希求解脱,勇猛精进,示现坚固法者!
Nigrodhakappo iti tassa nāmaṃ, tayā kataṃ Bhagavā brāhmaṇassa;
so taṃ namassaṃ acari mutyapekkho, āraddhaviriyo Daḷhadhammadassī. 2
- 义注:婆罗门,即以出身来说,据说他出生于富裕的婆罗门家庭。示现坚固法者是称世尊,因为坚固法以不坏义故为涅槃,而世尊开示之。
348
「释迦!我们大家都希望了解这位声闻,一切眼者!
「我们的耳朵已为倾听竖立,你是我们的大师,你是无上者。
Taṃ sāvakaṃ Sakya mayam pi sabbe, aññātum icchāma Samantacakkhu;
samavaṭṭhitā no savanāya sotā, tuvaṃ no satthā tvam anuttaro si. 3
- 义注:释迦是以族名称世尊。一切眼者是以一切知智称世尊。
349
「请断我们的疑惑!了知他已般涅槃,告诉我!广慧者!
「在我们中说!一切眼者!如千眼帝释在诸天(中说)。
Chind’eva no vicikicchaṃ brūhi m’etaṃ, parinibbutaṃ vedaya Bhūripañña;
majjhe va no bhāsa Samantacakkhu, Sakko va devāna sahassanetto. 4
- 案,了知 vedaya 在语法上应是致使动词的命令式,但义注给出的同义语是 ñatvā,这里的译文从义注。
350
「于此世中,任何系缚、痴路、无知的品类、疑惑处,
「在遇到如来后,即不存在,因为他是人中最胜的眼。
Ye keci ganthā idha mohamaggā, aññāṇapakkhā vicikicchaṭhānā;
Tathāgataṃ patvā na te bhavanti, cakkhuñ hi etaṃ paramaṃ narānaṃ. 5
351
「如果没人能驱散烦恼,如同风(驱散)层云,
「全世界将黯淡、覆蔽,即便具光辉者也无法闪耀。
No ce hi jātu puriso kilese, vāto yathā abbhaghanaṃ vihāne;
tamo v’assa nivuto sabbaloko, na jotimanto pi narā tapeyyuṃ. 6
- 义注:jātū ti ekaṃsa-vacanaṃ,确然之词。人是指世尊而说。具光辉者是具有智慧之光的舍利弗等。
352
「智者们是光明的作者,我觉得你就是如此,英雄!
「我们来到具观者、知者前,在大众中,请为我们宣说劫波!
Dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ Vīra tath’eva maññe;
vipassinaṃ jānam upāgamumhā, parisāsu no āvikarohi Kappaṃ. 7
- 义注以 jānantā 对应知者 jānam,这里的译文参考 Norman 的注释。
353
「请快说美妙的话语!美妙者!如同天鹅伸展,舒缓地鸣叫!
「声音圆润,善加调音,我们全都正身倾听着你。
Khippaṃ giraṃ eraya Vaggu vagguṃ, haṃso va paggayha saṇikaṃ nikūja;
bindussarena suvikappitena, sabbe va te ujjugatā suṇoma. 8
- 义注说声音圆润、善加调音是三十二大人相之一,即梵音如迦陵频伽语 brahmassaro hoti karavīkabhāṇī。
354
「催促了已无余舍断了生死者、除遣者,我将请他说法,
「因为凡夫中没有随欲而作者,而如来们则随思量而作。
Pahīnajātimaraṇaṃ asesaṃ, niggayha dhonaṃ vadessāmi dhammaṃ;
na kāmakāro hi puthujjanānaṃ, saṅkheyyakāro ca tathāgatānaṃ. 9
- 义注:除遣者,即除遣了一切恶者。
355
「你,这正智者的圆满阐释,已被把握,
「施以这最后的合掌,了知者莫愚弄!无劣慧者!
Sampannaveyyākaraṇaṃ tavedaṃ, samujjupaññassa samuggahītaṃ;
ayam añjalī pacchimo suppaṇāmito, mā mohayī jānam anomapañña. 10
- tavedaṃ PTS 本作 tava-y-idaṃ。
- 义注:莫愚弄,莫以不说而愚弄。了知者,了知劫波的趣向者。
356
「知晓了各种圣法,了知者莫愚弄!最上雄者!
「好比夏天患暑者(期待)水,我期待言语,请倾吐声音吧!
Parovaraṃ ariyadhammaṃ viditvā, mā mohayī jānam anomavīra;
vāriṃ yathā ghammani ghammatatto, vācābhikaṅkhāmi sutaṃ pavassa. 11
- 义注:各种,即以世间、出世间而说的妙、不妙,或者远近。sutasaṅkhātaṃ saddāyatanaṃ。
357
「劫波衍那所行的有义梵行,是否不是徒劳?
「他是涅槃了,还是有余依?我们听听他如何解脱。」
Yadatthikaṃ brahmacariyaṃ acarī, Kappāyano kacci’ssa taṃ amoghaṃ;
nibbāyi so ādu saupādiseso, yathā vimutto ahu taṃ suṇoma”. 12
- 义注:劫波衍那是对劫波的尊称。
358
「于此,他断了对名色的渴爱,」世尊说,「长期随眠的黑者之流,
「已无余地度脱生死。」五者中最胜的世尊如是说。
“Acchecchi taṇhaṃ idha nāmarūpe, (iti Bhagavā) Kaṇhassa sotaṃ dīgharattānusayitaṃ;
atāri jātiṃ maraṇaṃ asesaṃ”, icc abravī Bhagavā pañcaseṭṭho. 13
- 义注:黑者,即魔罗。世尊说,这是结集者的话。五者中最胜,最初五弟子的五比丘中的最胜,以信等五根,或以戒等法蕴,及以极殊胜的眼为最胜,这也是结集者的话。
359
「听到你的言语,我得净喜,最上的仙人!
「看来我的提问并非徒劳,婆罗门没有欺骗我。
“Esa sutvā pasīdāmi, vaco te Isisattama;
amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo. 14
360
「依说而行,他是佛陀的声闻,
「切断了死亡,这欺瞒者所布的坚固罗网。
Yathāvādī tathākārī, ahu Buddhassa sāvako;
acchidā maccuno jālaṃ, tataṃ māyāvino daḷhaṃ. 15
361
「世尊!劫波见到了取著的源头,
「劫波衍那确实超越了难度的死亡境域。」
Addasā Bhagavā ādiṃ, upādānassa Kappiyo;
accagā vata Kappāyano, maccudheyyaṃ suduttaran” ti. 16
- 义注:源头,即原因。取著,即轮回,因为轮回以当被取著之义,在这里说为「取著」。
尼拘律劫波经第十二
Nigrodhakappasuttaṃ dvādasamaṃ.