如法经


Dhammika Sutta

如是我闻。一时世尊住舍卫国祇树给孤独园。尔时,优婆塞如法与五百优婆塞一起,往世尊处走去,走到后,礼敬了世尊,坐在一旁。坐在一旁的优婆塞如法以偈颂对世尊说:

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Dhammiko upāsako pañcahi upāsakasatehi saddhiṃ yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Dhammiko upāsako Bhagavantaṃ gāthāhi ajjhabhāsi:

  • 义注:在世尊住世,为世界主时,有位名叫如法的优婆塞,名实相符。据说他具足皈依、具足戒、多闻、持三藏、阿那含、得神通、是空行者。

379

「我问你,广慧的乔达摩!如何行事的弟子才是善的?
「无论他从家至于非家,或是居家的优婆塞。

“Pucchāmi taṃ Gotama Bhūripañña, kathaṅkaro sāvako sādhu hoti;
yo vā agārā anagāram eti, agārino vā pan’upāsakāse. 1

  • 义注:如何行事,即如何做、如何行道。,即善妙、无过、成就义利。

380

「你知晓这俱有天的世间的趣向和归宿,
「不存在等同者,见微妙义者!他们说你是最胜的佛陀。

Tuvañ hi lokassa sadevakassa, gatiṃ pajānāsi parāyaṇañ ca;
na c’atthi tulyo Nipuṇatthadassī, tuvañ hi Buddhaṃ pavaraṃ vadanti. 2

  • 义注:趣向即意向之所趣 ajjhāsayagati归宿即结果,或说趣向即地狱等的五种,归宿即离于趣向的别路,解脱于趣向的般涅槃。

381

「你已证得一切智,出于同情,向众生阐明法,
「你是去蔽者、一切眼者,无垢者在一切世间闪耀。

Sabbaṃ tuvaṃ ñāṇam avecca dhammaṃ, pakāsesi satte anukampamāno;
vivaṭṭacchado’si samantacakkhu, virocasi vimalo sabbaloke. 3

  • 义注:向众生阐明法,凡对彼彼有益者,你都会对其解释、宣说,对你而言,不存在所谓「老师的拳头」ācariyamuṭṭhi无垢者在一切世间闪耀,即如除去了烟尘的月,无垢者以无有贪等的垢秽而闪耀。

382

「名叫伊罗婆那的象王,听闻『胜者』后来到你的面前,
「他也向你讨教,听后说了『善哉』,喜形于色而离开。

Āgañchi te santike nāgarājā, Erāvaṇo nāma ‘jino’ ti sutvā;
so pi tayā mantayitvājjhagamā, ‘sādhū’ ti sutvāna patītarūpo. 4

  • 义注说,伊罗婆那是住于天宫内的天子,当帝释入园游玩时,变作大象,随其游玩,帝释离开后又变回天子。

383

「王者毗沙门·俱鞞罗也亲近你而遍问法,
「你回答了他的提问,智者!他听后也喜形于色。

Rājā pi taṃ Vessavaṇo Kuvero, upeti dhammaṃ paripucchamāno;
tassāpi tvaṃ pucchito brūsi Dhīra, so cāpi sutvāna patītarūpo. 5

  • 义注:这夜叉以享乐 rañjana 之义而为王者,在王城毗沙那 visāṇā 掌王权为毗沙门,以先前的名字称俱鞞罗

384

「任何习于辩论的外道,无论是邪命者还是尼乾陀,
「全都无法以智慧超越你,好比站立者(无法超越)急速行走者。

Ye kec’ime titthiyā vādasīlā, Ājīvakā vā yadi vā Nigaṇṭhā;
paññāya taṃ nātitaranti sabbe, ṭhito vajantaṃ viya sīghagāmiṃ. 6

  • 义注:外道,即由难陀、婆蹉 Vaccha、商祇遮 Saṅkicca 等三个先人创教者所立的外道见的教法中出家的富兰那等的六师,这里,若提子 Nāṭaputta 为尼乾陀,其余为邪命者。习于辩论,即如「我们是正行道,别人是邪行道」,习于辩论,以唇剑刺戳世间而行。
  • 菩提比丘:外道 tittha/tīrtha 的字面意思是指河流的津渡,也许与度过轮回之河的意思有关,创教者称为 titthaṅkara,而其教徒称为 titthiya中部第 36 经提到三个邪命者的先人是难陀·婆蹉 Nanda Vaccha、祇舍·商祇遮 Kisa Saṅkicca、末迦梨·瞿舍利 Makkhali Gosāla,而最后一个也是六师之一的名字。
  • 案,六师外道的译名,杂阿含经第 105 经中作「富兰那·迦叶、末迦梨·瞿舍利子、阿耆多·翅舍钦婆罗、迦罗拘陀·迦栴延、先阇那·毗罗胝子、尼揵陀·若提子」。

385

「任何习于辩论的婆罗门,以及任何年长的婆罗门,
「以及其他自认为是论师的人,全都靠你增长义利。

Ye kec’ime brāhmaṇā vādasīlā, vuddhā cāpi brāhmaṇā santi keci;
sabbe tayi atthabaddhā bhavanti, ye cāpi aññe vādino maññamānā. 7

386

「因为这法微妙且快乐,由你,世尊!所善说,
「他们全都想要听闻,当被问及,请告诉我们!最胜的佛陀!

Ayañ hi dhammo nipuṇo sukho ca, yo’yaṃ tayā Bhagavā suppavutto;
tam eva sabbe pi sussūsamānā, taṃ no vada pucchito Buddhaseṭṭha. 8

  • 义注:这法是指三十七菩提分法而说。微妙,即精妙、难证。快乐,即证得时能带来快乐。

387

「所有这些坐在一起的比丘,以及优婆塞也同样想听,
「让他们听由无垢者觉悟的法!好比诸天(听)婆娑婆的善说。」

Sabbe p’ime bhikkhavo sannisinnā, upāsakā cāpi tath’eva sotuṃ;
suṇantu dhammaṃ vimalenānubuddhaṃ, subhāsitaṃ Vāsavasseva devā”. 9

  • 案,婆娑婆 Vāsava 为帝释的别称之一。

388

「请你们听我,诸比丘!我让你们闻除遣之法,你们都要奉行,
「见到义利的具慧者,应从事这随顺出家的威仪路。

“Suṇātha me bhikkhavo sāvayāmi vo, dhammaṃ dhutaṃ tañ ca carātha sabbe;
iriyāpathaṃ pabbajitānulomikaṃ, sevetha naṃ atthadaso mutīmā. 10

  • 义注:除遣,即除遣烦恼。威仪路,即行等四种。随顺出家,即适宜于沙门,与念正知相应,也有说只是在林间从事业处。见到义利,即随观益处。

389

「比丘不应在非时游行,而应适时在村中行乞食,
「因为执著系缚非时行者,故诸佛不在非时游行。

No ve vikāle vicareyya bhikkhu, gāme ca piṇḍāya careyya kāle;
akālacāriñ hi sajanti saṅgā, tasmā vikāle na caranti buddhā. 11

390

「色、声、味、香、触使众生发狂,
「应调伏对这些法的欲,他应按时地用早餐。

Rūpā ca saddā ca rasā ca gandhā, phassā ca ye sammadayanti satte;
etesu dhammesu vineyya chandaṃ, kālena so pavise pātarāsaṃ. 12

  • 义注:当如在乞食遍净经等中所说的方法去除欲。早餐 pātarāsa 是乞食的名称。

391

「比丘按时获得了食物,独自回返后,应坐于僻静处,
「向内思惟,摄己者不应向外用意。

Piṇḍañ ca bhikkhu samayena laddhā, eko paṭikkamma raho nisīde;
ajjhattacintī na mano bahiddhā, nicchāraye saṅgahitattabhāvo. 13

  • 义注:向内思惟,即引入三相,思惟蕴相续。不应向外用意,即不应以贪把心追逐外在的色等。摄己者,即善守护心者。

392

「若他与弟子,或其他人,或任何比丘交谈,
「应谈论殊胜的法,不诽谤,也不指责他人。

Sace pi so sallape sāvakena, aññena vā kenaci bhikkhunā vā;
dhammaṃ paṇītaṃ tam udāhareyya, na pesuṇaṃ no pi parūpavādaṃ. 14

393

「因为人们争辩言论,我们不赞叹那些小慧者,
「执著处处系缚他们,因为他们把心放逐到了远方。

Vādañ hi eke paṭiseniyanti, na te pasaṃsāma parittapaññe;
tato tato ne pasajanti saṅgā, cittañ hi te tattha gamenti dūre. 15

  • 义注:现在为显示「指责他人」的过失而说此颂。

394

「听闻了善逝开示的法,胜慧的弟子经省察而受用
「食物、坐卧具、居处与洗除僧伽梨尘土的水。

Piṇḍaṃ vihāraṃ sayanāsanañ ca, āpañ ca saṅghāṭirajūpavāhanaṃ;
sutvāna dhammaṃ Sugatena desitaṃ, saṅkhāya seve varapaññasāvako. 16

395

「因此,对食物、坐卧具、居处与洗除僧伽梨尘土的水
「这些事物不染的比丘,好比莲花上的水珠。

Tasmā hi piṇḍe sayanāsane ca, āpe ca saṅghāṭirajūpavāhane;
etesu dhammesu anūpalitto, bhikkhu yathā pokkhare vāribindu. 17

396

「现在,我对你们说在家人的义务,这样行事的弟子才是善的,
「因为有财产者不能得证全部的比丘法。

Gahaṭṭhavattaṃ pana vo vadāmi, yathākaro sāvako sādhu hoti;
na h’esa labbhā sapariggahena, phassetuṃ yo kevalo bhikkhudhammo. 18

397

「不应伤害生命,也不应教人伤害,也不应赞同别的伤害者,
「对一切众生,凡在世的强者和弱者,放下了棍杖。

Pāṇaṃ na hane na ca ghātayeyya, na cānujaññā hanataṃ paresaṃ;
sabbesu bhūtesu nidhāya daṇḍaṃ, ye thāvarā ye ca tasā santi loke. 19

398

「此后,有觉知的弟子应避免任何场所的任何未给予物,
「不应教人取走,也不应赞同取走者,应避免一切未给予物。

Tato adinnaṃ parivajjayeyya, kiñci kvaci sāvako bujjhamāno;
na hāraye harataṃ nānujaññā, sabbaṃ adinnaṃ parivajjayeyya. 20

  • 义注:有觉知,即知道「这是他人的财产」。

399

「智者应避免非梵行,如同(避免)燃烧的火坑,
「而不能行梵行者,不应侵犯他人的妻子。

Abrahmacariyaṃ parivajjayeyya, aṅgārakāsuṃ jalitaṃ va viññū;
asambhuṇanto pana brahmacariyaṃ, parassa dāraṃ na atikkameyya. 21

  • 义注:asambhuṇanto ti asakkonto

400

「若某人去往集会,或去往人群,不应对人妄语,
「不应教人说,不应赞同说者,应避免一切不实。

Sabhaggato vā parisaggato vā, ekassa v’eko na musā bhaṇeyya;
na bhāṇaye bhaṇataṃ nānujaññā, sabbaṃ abhūtaṃ parivajjayeyya. 22

401

「若在家人乐于此法,不应饮用麻醉品,
「知道了这『导致迷狂』,不应教人喝,不应赞同饮者。

Majjañ ca pānaṃ na samācareyya, dhammaṃ imaṃ rocaye yo gahaṭṭho;
na pāyaye pivataṃ nānujaññā, ‘ummādanantaṃ’ iti naṃ viditvā. 23

402

「因为愚人们因麻醉而作恶,还教其他放逸的人也作,
「应回避这使人迷狂、愚痴、愚人所爱的非福处。

Madā hi pāpāni karonti bālā, kārenti c’aññe pi jane pamatte;
etaṃ apuññāyatanaṃ vivajjaye, ummādanaṃ mohanaṃ bālakantaṃ. 24

403

「不应伤害生命,不应取不予物,不应说谎,不应饮麻醉品,
「应远离非梵行的淫欲,不应在夜晚享用非时食,

Pāṇaṃ na hane na cādinnam ādiye, musā na bhāse na ca majjapo siyā;
abrahmacariyā virameyya methunā, rattiṃ na bhuñjeyya vikālabhojanaṃ. 25

404

「不应持花鬘,不应涂香,应睡在地上的床与卧具上,
「他们称这为八支布萨,由行到苦边的佛陀阐明。

Mālaṃ na dhāre na ca gandham ācare, mañce chamāyaṃ va sayetha santhate;
etañ hi aṭṭhaṅgikam āh’uposathaṃ, Buddhena dukkhantagunā pakāsitaṃ. 26

405

「此后,在半月的第十四、十五与第八日,以及神变半月,
「心怀净喜,受持了具足八支、完整的布萨,

Tato ca pakkhass’upavass’uposathaṃ, cātuddasiṃ pañcadasiñ ca aṭṭhamiṃ;
pāṭihāriyapakkhañ ca pasannamānaso, aṭṭhaṅgupetaṃ susamattarūpaṃ. 27

  • 义注:神变半月 Pāṭihāriyapakkha,即雨季开始前的六月 āsāḷha/āṣāḍha、雨季内的三个月、十月 kattika 等五个月,有人说仅指六月、十月、二月 phagguṇa 等三个月,有人说为半月布萨日的前后日,即每半月的第十三、第一 pāṭipada、第七、第九等四天。
  • 案,上述的六月、十月、二月等都是指公历说的,严格地说,当为该公历月的满月日开始的月份。

406

「此后,早晨,已受持布萨者,心怀净喜、随喜的
「智者,当如其所应地,以食物和水分施比丘僧团。

Tato ca pāto upavutthuposatho, annena pānena ca bhikkhusaṅghaṃ;
pasannacitto anumodamāno, yathārahaṃ saṃvibhajetha viññū. 28

  • 义注:早晨,即翌日上午。如其所应,即适合自己、如其能力。

407

「他应如法地赡养父母,应从事合法的贸易,
「这坚持、不放逸的在家人,得生为名叫『自身光芒』的天人。」

Dhammena mātāpitaro bhareyya, payojaye dhammikaṃ so vaṇijjaṃ;
etaṃ gihī vattayam appamatto, Sayampabhe nāma upeti deve” ti. 29

  • 义注:如法地,即以如法所得的财富。合法的贸易,即避开贩卖人口、武器、毒药、肉、酒等五种非法贸易,其余的合法贸易。这在家人身坏后,得生为名叫「自身光芒」的天人,因为六欲界天以自己的光芒驱散黑暗而发光,故得名「自身光芒」。

如法经第十四
Dhammikasuttaṃ cuddasamaṃ.

小品第二
Cūḷavaggo dutiyo.