中部第 36 经提到三个邪命者的先人是难陀·婆蹉 Nanda Vaccha、祇舍·商祇遮 Kisa Saṅkicca、末迦梨·瞿舍利 Makkhali Gosāla,而最后一个也是六师之一的名字。
「任何习于辩论的婆罗门,以及任何年长的婆罗门,
「以及其他自认为是论师的人,全都靠你增长义利。
Ye kec’ime brāhmaṇā vādasīlā, vuddhā cāpi brāhmaṇā santi keci;
sabbe tayi atthabaddhā bhavanti, ye cāpi aññe vādino maññamānā. 7
「因为这法微妙且快乐,由你,世尊!所善说,
「他们全都想要听闻,当被问及,请告诉我们!最胜的佛陀!
Ayañ hi dhammo nipuṇo sukho ca, yo’yaṃ tayā Bhagavā suppavutto;
tam eva sabbe pi sussūsamānā, taṃ no vada pucchito Buddhaseṭṭha. 8
- 义注:这法是指三十七菩提分法而说。微妙,即精妙、难证。快乐,即证得时能带来快乐。
「所有这些坐在一起的比丘,以及优婆塞也同样想听,
「让他们听由无垢者觉悟的法!好比诸天(听)婆娑婆的善说。」
Sabbe p’ime bhikkhavo sannisinnā, upāsakā cāpi tath’eva sotuṃ;
suṇantu dhammaṃ vimalenānubuddhaṃ, subhāsitaṃ Vāsavasseva devā”. 9
- 案,婆娑婆 Vāsava 为帝释的别称之一。
「请你们听我,诸比丘!我让你们闻除遣之法,你们都要奉行,
「见到义利的具慧者,应从事这随顺出家的威仪路。
“Suṇātha me bhikkhavo sāvayāmi vo, dhammaṃ dhutaṃ tañ ca carātha sabbe;
iriyāpathaṃ pabbajitānulomikaṃ, sevetha naṃ atthadaso mutīmā. 10
- 义注:除遣,即除遣烦恼。威仪路,即行等四种。随顺出家,即适宜于沙门,与念正知相应,也有说只是在林间从事业处。见到义利,即随观益处。
「比丘不应在非时游行,而应适时在村中行乞食,
「因为执著系缚非时行者,故诸佛不在非时游行。
No ve vikāle vicareyya bhikkhu, gāme ca piṇḍāya careyya kāle;
akālacāriñ hi sajanti saṅgā, tasmā vikāle na caranti buddhā. 11
「色、声、味、香、触使众生发狂,
「应调伏对这些法的欲,他应按时地用早餐。
Rūpā ca saddā ca rasā ca gandhā, phassā ca ye sammadayanti satte;
etesu dhammesu vineyya chandaṃ, kālena so pavise pātarāsaṃ. 12
- 义注:当如在乞食遍净经等中所说的方法去除欲。早餐 pātarāsa 是乞食的名称。
「比丘按时获得了食物,独自回返后,应坐于僻静处,
「向内思惟,摄己者不应向外用意。
Piṇḍañ ca bhikkhu samayena laddhā, eko paṭikkamma raho nisīde;
ajjhattacintī na mano bahiddhā, nicchāraye saṅgahitattabhāvo. 13
- 义注:向内思惟,即引入三相,思惟蕴相续。不应向外用意,即不应以贪把心追逐外在的色等。摄己者,即善守护心者。
「若他与弟子,或其他人,或任何比丘交谈,
「应谈论殊胜的法,不诽谤,也不指责他人。
Sace pi so sallape sāvakena, aññena vā kenaci bhikkhunā vā;
dhammaṃ paṇītaṃ tam udāhareyya, na pesuṇaṃ no pi parūpavādaṃ. 14
「因为人们争辩言论,我们不赞叹那些小慧者,
「执著处处系缚他们,因为他们把心放逐到了远方。
Vādañ hi eke paṭiseniyanti, na te pasaṃsāma parittapaññe;
tato tato ne pasajanti saṅgā, cittañ hi te tattha gamenti dūre. 15
- 义注:现在为显示「指责他人」的过失而说此颂。
「听闻了善逝开示的法,胜慧的弟子经省察而受用
「食物、坐卧具、居处与洗除僧伽梨尘土的水。
Piṇḍaṃ vihāraṃ sayanāsanañ ca, āpañ ca saṅghāṭirajūpavāhanaṃ;
sutvāna dhammaṃ Sugatena desitaṃ, saṅkhāya seve varapaññasāvako. 16
「因此,对食物、坐卧具、居处与洗除僧伽梨尘土的水
「这些事物不染的比丘,好比莲花上的水珠。
Tasmā hi piṇḍe sayanāsane ca, āpe ca saṅghāṭirajūpavāhane;
etesu dhammesu anūpalitto, bhikkhu yathā pokkhare vāribindu. 17
「现在,我对你们说在家人的义务,这样行事的弟子才是善的,
「因为有财产者不能得证全部的比丘法。
Gahaṭṭhavattaṃ pana vo vadāmi, yathākaro sāvako sādhu hoti;
na h’esa labbhā sapariggahena, phassetuṃ yo kevalo bhikkhudhammo. 18
「不应伤害生命,也不应教人伤害,也不应赞同别的伤害者,
「对一切众生,凡在世的强者和弱者,放下了棍杖。
Pāṇaṃ na hane na ca ghātayeyya, na cānujaññā hanataṃ paresaṃ;
sabbesu bhūtesu nidhāya daṇḍaṃ, ye thāvarā ye ca tasā santi loke. 19
「此后,有觉知的弟子应避免任何场所的任何未给予物,
「不应教人取走,也不应赞同取走者,应避免一切未给予物。
Tato adinnaṃ parivajjayeyya, kiñci kvaci sāvako bujjhamāno;
na hāraye harataṃ nānujaññā, sabbaṃ adinnaṃ parivajjayeyya. 20
- 义注:有觉知,即知道「这是他人的财产」。
「智者应避免非梵行,如同(避免)燃烧的火坑,
「而不能行梵行者,不应侵犯他人的妻子。
Abrahmacariyaṃ parivajjayeyya, aṅgārakāsuṃ jalitaṃ va viññū;
asambhuṇanto pana brahmacariyaṃ, parassa dāraṃ na atikkameyya. 21
- 义注:asambhuṇanto ti asakkonto。
「若某人去往集会,或去往人群,不应对人妄语,
「不应教人说,不应赞同说者,应避免一切不实。
Sabhaggato vā parisaggato vā, ekassa v’eko na musā bhaṇeyya;
na bhāṇaye bhaṇataṃ nānujaññā, sabbaṃ abhūtaṃ parivajjayeyya. 22
「若在家人乐于此法,不应饮用麻醉品,
「知道了这『导致迷狂』,不应教人喝,不应赞同饮者。
Majjañ ca pānaṃ na samācareyya, dhammaṃ imaṃ rocaye yo gahaṭṭho;
na pāyaye pivataṃ nānujaññā, ‘ummādanantaṃ’ iti naṃ viditvā. 23
「因为愚人们因麻醉而作恶,还教其他放逸的人也作,
「应回避这使人迷狂、愚痴、愚人所爱的非福处。
Madā hi pāpāni karonti bālā, kārenti c’aññe pi jane pamatte;
etaṃ apuññāyatanaṃ vivajjaye, ummādanaṃ mohanaṃ bālakantaṃ. 24
「不应伤害生命,不应取不予物,不应说谎,不应饮麻醉品,
「应远离非梵行的淫欲,不应在夜晚享用非时食,
Pāṇaṃ na hane na cādinnam ādiye, musā na bhāse na ca majjapo siyā;
abrahmacariyā virameyya methunā, rattiṃ na bhuñjeyya vikālabhojanaṃ. 25
「不应持花鬘,不应涂香,应睡在地上的床与卧具上,
「他们称这为八支布萨,由行到苦边的佛陀阐明。
Mālaṃ na dhāre na ca gandham ācare, mañce chamāyaṃ va sayetha santhate;
etañ hi aṭṭhaṅgikam āh’uposathaṃ, Buddhena dukkhantagunā pakāsitaṃ. 26
「此后,在半月的第十四、十五与第八日,以及神变半月,
「心怀净喜,受持了具足八支、完整的布萨,
Tato ca pakkhass’upavass’uposathaṃ, cātuddasiṃ pañcadasiñ ca aṭṭhamiṃ;
pāṭihāriyapakkhañ ca pasannamānaso, aṭṭhaṅgupetaṃ susamattarūpaṃ. 27
- 义注:神变半月 Pāṭihāriyapakkha,即雨季开始前的六月 āsāḷha/āṣāḍha、雨季内的三个月、十月 kattika 等五个月,有人说仅指六月、十月、二月 phagguṇa 等三个月,有人说为半月布萨日的前后日,即每半月的第十三、第一 pāṭipada、第七、第九等四天。
- 案,上述的六月、十月、二月等都是指公历说的,严格地说,当为该公历月的满月日开始的月份。
「此后,早晨,已受持布萨者,心怀净喜、随喜的
「智者,当如其所应地,以食物和水分施比丘僧团。
Tato ca pāto upavutthuposatho, annena pānena ca bhikkhusaṅghaṃ;
pasannacitto anumodamāno, yathārahaṃ saṃvibhajetha viññū. 28
- 义注:早晨,即翌日上午。如其所应,即适合自己、如其能力。
「他应如法地赡养父母,应从事合法的贸易,
「这坚持、不放逸的在家人,得生为名叫『自身光芒』的天人。」
Dhammena mātāpitaro bhareyya, payojaye dhammikaṃ so vaṇijjaṃ;
etaṃ gihī vattayam appamatto, Sayampabhe nāma upeti deve” ti. 29
- 义注:如法地,即以如法所得的财富。合法的贸易,即避开贩卖人口、武器、毒药、肉、酒等五种非法贸易,其余的合法贸易。这在家人身坏后,得生为名叫「自身光芒」的天人,因为六欲界天以自己的光芒驱散黑暗而发光,故得名「自身光芒」。
如法经第十四
Dhammikasuttaṃ cuddasamaṃ.
小品第二
Cūḷavaggo dutiyo.