善说经
如是我闻。一时世尊住舍卫国祇树给孤独园。尔时,世尊告诸比丘:「诸比丘!」「大德!」诸比丘答世尊。世尊说:「诸比丘!具足四支之语为善说,非恶说,无过,不为智者所呵责。哪四者?诸比丘!于此,比丘唯说善语而非恶语,唯说法而非非法,唯说可爱而非不可爱,唯说真实而非虚妄。诸比丘!具足这四支之语为善说,非恶说,无过,不为智者所呵责。」世尊说了这些。善逝说完,大师进一步说:
Evaṃ me sutaṃ— eka samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti. “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etadavoca: “Catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, na dubbhāsitā, anavajjā ca ananuvajjā ca viññūnaṃ. Katamehi catūhi? Idha, bhikkhave, bhikkhu subhāsitaṃ yeva bhāsati no dubbhāsitaṃ, dhammaṃ yeva bhāsati no adhammaṃ, piyaṃ yeva bhāsati no appiyaṃ, saccaṃ yeva bhāsati no alikaṃ. Imehi kho, bhikkhave, catūhi aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnan” ti. Idam avoca Bhagavā. Idaṃ vatvāna Sugato athāparaṃ etadavoca Satthā:
- 此经旧译见杂阿含经第 1218 经、别译杂阿含经第 253 经。
453
「善人们说善说为最上,说法而非非法,这是第二,
「说可爱而非不可爱,这是第三,说真实而非虚妄,这是第四。」
“Subhāsitaṃ uttamam āhu santo, dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ;
piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ, saccaṃ bhaṇe nālikaṃ taṃ catutthan” ti. 1
- 义注:善人们,即诸佛等。
于是,尊者婆耆舍从坐起,把衣偏覆一肩,向世尊合掌,对世尊说:「我明白了,世尊!我明白了,善逝!」「请说明白!婆耆舍!」世尊说。于是尊者婆耆舍面对世尊,以合适的偈颂赞叹:
Atha kho āyasmā Vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā tenañjaliṃ paṇāmetvā Bhagavantaṃ etadavoca: “paṭibhāti maṃ, Bhagavā, paṭibhāti maṃ, Sugatā” ti. “Paṭibhātu taṃ, Vaṅgīsā” ti Bhagavā avoca. Atha kho āyasmā Vaṅgīso Bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi:
- 案,我明白了 paṭibhāti maṃ 直译或可作「它照耀了我」,请说明白 paṭibhātu taṃ 则是相应的命令语气,「让它照耀你」,义注 paṭibhāti man ti mama bhāgo pakāsati, paṭibhātu tan ti tava bhāgo pakāsatu 是从语源上解释,用 bhāgo 来对应 paṭibhāti,但事实上 paṭibhāti < bhā,是照耀的意思。
454
「应当只说这样的言语,不会因之折磨自己,
「也不会伤害到他人,那言语便是善说。
“Tam eva vācaṃ bhāseyya, yāy’attānaṃ na tāpaye;
pare ca na vihiṃseyya, sā ve vācā subhāsitā. 2
- 义注:不会折磨,即不因后悔而折磨。不会伤害,即不互相分裂而恼害。至此他以不两舌称赞世尊。
455
「应当只说可爱的言语,那言语受人欢迎,
「若所说的不给他人带去厌恶,便是可爱。
Piyavācam eva bhāseyya, yā vācā paṭinanditā;
yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ. 3
456
「真实确是不死的言语,此乃永恒之法,
「善人们说,义利与法住立于真实。
Saccaṃ ve amatā vācā, esa dhammo sanantano;
sacce atthe ca dhamme ca, āhu santo patiṭṭhitā. 4
- 义注:不死,即以甜美之性而与甘露 amata 相同,如说「味中真实更甜」,或者由涅槃不死之缘而不死。此乃永恒之法,这真实语是古法、传统之所行,因为这是古人的习行,他们不说妄语。
- 案,amata 既有不死的意思,也有甘露的意思。味中真实更甜,见旷野经第 184 颂。
457
「佛陀所说的安稳言语,是为了证得涅槃,
「为尽苦的边际,那确是言语中的最上者。」
Yaṃ Buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;
dukkhass’antakiriyāya, sā ve vācānam uttamā” ti. 5
善说经第三
Subhāsitasuttaṃ tatiyaṃ.