耕田婆罗豆婆遮经注。
随着孙陀利迦婆罗豆婆遮婆罗门的脚步声,世尊揭开了头。然后,孙陀利迦婆罗豆婆遮婆罗门,「这先生是光头,这先生是秃头」,便想从此回去。孙陀利迦婆罗豆婆遮婆罗门想:「于此,有些婆罗门也是光头,我何不前去问问出身?」然后,孙陀利迦婆罗豆婆遮婆罗门往世尊处走去,走到后,对世尊说:「先生是何出身?」
Atha kho Bhagavā Sundarikabhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari. Atha kho Sundarikabhāradvājo brāhmaṇo: “muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavan” ti tato va puna nivattitukāmo ahosi. Atha kho Sundarikabhāradvājassa brāhmaṇassa etad ahosi: “muṇḍāpi hi idh’ekacce brāhmaṇā bhavanti, yan nūnāhaṃ upasaṅkamitvā jātiṃ puccheyyan” ti. Atha kho Sundarikabhāradvājo brāhmaṇo yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ etadavoca: “kiṃjacco bhavan” ti?
于是,世尊以偈颂对孙陀利迦婆罗豆婆遮婆罗门说:
Atha kho Bhagavā Sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi:
「我不是婆罗门,不是王子,不是吠舍或任何其他,
「知晓了凡夫们的种姓,无所牵绊,我以智慧在世上游行。
“Na brāhmaṇo no’mhi na rājaputto, na vessāyano uda koci no’mhi;
gottaṃ pariññāya puthujjanānaṃ, akiñcano manta carāmi loke. 1
- 义注:不是王子即不是刹帝利,任何其他即其他首陀罗或旃陀罗,如是便完整地拒斥了出身论之习行。为什么?因为好比众流到达大海,到达出家的族姓子舍弃了先前的姓名、种姓。如是拒斥了出身论后,如实地显露自身,而说「知晓了凡夫们的种姓,无所牵绊,我以智慧在世上游行」。那是如何知晓种姓的?因为世尊以三遍知而知晓五蕴,于此等遍知,即知晓了种姓。以无任何贪等,他无所牵绊,以智慧知已,以与智相关的身业等而行。Mantā vuccati paññā, tāya cesa carati, tenevāha – “mantaṃ carāmi loke” ti chandavasena rassaṃ katvā.
「穿着僧伽梨,我无家而行,剃去头发,内在寂静,
「于此不著于世人,婆罗门!你问我种姓的问题不合适。」
Saṅghāṭivāsī agaho carāmi, nivuttakeso abhinibbutatto;
alippamāno idha māṇavehi, akallaṃ maṃ brāhmaṇa pucchasi gottapañhaṃ”. 2
- 义注:无家,即无渴爱的意思。内在寂静,即止息了热恼的心,或加以守护的心。于此不著于世人,由舍弃对资具的粘爱,不著于众人、不交际、完全地独居。
「先生!婆罗门与婆罗门一起,总是问『您是婆罗门』?」
“Pucchanti ve bho brāhmaṇā brāhmaṇebhi, saha ‘brāhmaṇo no bhavan’ ti”. 3
- PTS 本将 460 与 461 合并,作为其第 457 颂,且将 460 处理为长行。
- 义注:如是说已,婆罗门为摆脱诘难而说此句。这里所说的是,我问的并非不合适。因为在我们婆罗门教 brāhmaṇasamaya 中,婆罗门与婆罗门碰到一起,总这样问出身和种姓:「您是婆罗门?您是婆罗豆婆遮?」
「因为若你说是婆罗门,而说我非婆罗门,
「我就来问问这三句、二十四音节的颂诗。」
“Brāhmaṇo hi ce tvaṃ brūsi, mañ ca brūsi abrāhmaṇaṃ;
taṃ taṃ sāvittiṃ pucchāmi, tipadaṃ catuvīsatakkharaṃ”. 4
- 义注:如是说已,世尊为使婆罗门的心柔和,显示自己熟稔颂诗而说此颂。这里,世尊是就作为第一义吠陀的三藏的开卷,就作为第一义婆罗门的一切佛所开示的具足义、具足味的「我皈依佛、我皈依法、我皈依僧」的圣颂诗而问的。若婆罗门说其它的,世尊便会对他说「婆罗门!这不是圣律中的颂诗」,在显示了他的非真实后,将使他住立于此(教法)。
- 案,颂诗 sāvitti/sāvitrī 本是梨俱吠陀中颂诗的名称,因致敬太阳 savitṛ 而得名,也称 gāyatrī,不过这里,义注说指的是「我皈依佛、我皈依法、我皈依僧」这三句,在巴利中正好是二十四音节。
「依据什么,仙人、世人、刹帝利、婆罗门
「在此世间各各向诸天举行祭祀?」
“Kiṃ nissitā isayo manujā, khattiyā brāhmaṇā devatānaṃ;
yañña-m akappayiṃsu puthū idha loke”. 5
- PTS 本将 462 与 463 合并,作为其第 458 颂,且将 462 处理为长行。
- 义注:然而,在听到「我就来问问三句、二十四音节的颂诗」,这成就了自身的教法、有着颂诗的相与味、以梵音说出的话后,婆罗门得出结论「确实,这沙门在婆罗门教中已得究竟,而我以无知轻蔑道『他非婆罗门』,这实是像样的、通晓颂诗的婆罗门,那么,我来问他祭祀的方法和供养的方法」,而说了这三句不等的偈颂。「他们的业如何能成功?」他以此意趣而问。
- 案,三句不等的偈颂,指此颂的三句音节数不等。
「若在祭祀时,到达边际者、通达诸明者能从中得到祭品,我说,这便成功。」
“Ya-d-antagū vedagū yaññakāle, yassāhutiṃ labhe tass’ijjhe ti brūmi”. 6
- 义注:以三遍知到达轮回之苦的边际为到达边际者,以四道智之明穿透烦恼已而到达为通达诸明者。
「确实,这献祭成功,」婆罗门说,「当我们见到了这等的通达诸明者,
「因为没有得见像你这等的人,其他人便享用了祭饼。」
“Addhā hi tassa hutam ijjhe, (iti brāhmaṇo) yaṃ tādisaṃ vedagum addasāma;
tumhādisānañ hi adassanena, añño jano bhuñjati pūraḷāsaṃ”. 7
- 义注:婆罗门听到了世尊第一义瑜伽甚深、具足极甜美的发音与淡定的声音的开示,恭敬他的身成就与清净,以及一切功德的成就,生起喜乐,而说此颂。确实,我们这献祭成功,今天这布施之法会成功、兴盛、得大果报。因为你便是这通达诸明者,而非其他人。
「所以,婆罗门!你在这里希求着义利,过来问吧!
「兴许于此,能发现寂静、无烟、无恼、无欲的善慧者。」
“Tasmāt-iha tvaṃ brāhmaṇa atthena, atthiko upasaṅkamma puccha;
santaṃ vidhūmaṃ anīghaṃ nirāsaṃ, appev’idha abhivinde sumedhaṃ”. 8
- 义注:随后,世尊在确认了婆罗门已对自己净喜、做好接受话语的准备后,为其完全明白,如是而欲以种种方式显示应供养者,即说此颂。烦恼之火的止息为寂静,忿怒之烟的消逝为无烟,无苦为无恼,无多种希求为无欲,最上慧、漏尽的应供养者为善慧者。
- 案,义注说此颂的另一解释是,「寂静、无烟、无恼、无欲」作为「问」的宾语,即来问我(世尊)的意思。
「我乐于祭祀,乔达摩君!想举行祭祀,却不知晓,
「请您教授我!请对我说!何处献祭能成功?」
“Yaññe ratohaṃ bho Gotama, yaññaṃ yiṭṭhukāmo nāhaṃ pajānāmi;
anusāsatu maṃ bhavaṃ, yattha hutaṃ ijjhate brūhi me taṃ”. 9
- 义注:祭祀、供养 yāga、布施的意思相同。何处献祭 yattha hutaṃ,也作「如何献祭 yathāhutaṃ」。
「既然如此,婆罗门!你请注意听!我将对你说法:
“Tena hi tvaṃ, brāhmaṇa, odahassu sotaṃ; dhammaṃ te desessāmi—
- PTS 本将此句隶属上颂。
「莫问出身,当问所行,从薪实能生火,
「即便是卑贱的家族者也可成为牟尼,坚定、高贵、以惭防护。
Mā jātiṃ pucchī caraṇañ ca puccha, kaṭṭhā have jāyati jātavedo;
nīcākulīno pi munī dhitīmā, ājāniyo hoti hirīnisedho. 10
- 义注:莫问出身,即如果你乞求祭祀成功、布施得大果报,莫问出身,因为出身不是检视应供养者的原因。当问所行,而当问戒等德的所行,这才是检视应供养者的原因。从薪生火,不是只从沙罗 sāla 等薪木而起火的作用,不从狗的饮水槽等薪木起,而是由自身具足火焰等德而起。如是,不是只从生于婆罗门家族等而成为应供养者,不从生于旃陀罗家族等而成,而是即便是卑贱的家族者、上等的家族者,也可成为漏尽的牟尼,坚定、以惭防护、高贵,以具足此坚定、惭为首的德而成具足出身的最上应供养者,因为他以坚定持有诸德,以惭防护过失,如说「因为惭,诸善人不作恶」。这是略说,详说当知如中部第 93 经 Assalāyana Sutta。
「由真实而调御,具足调御,通达诸明,梵行已立,
「希求福德的婆罗门若欲祭祀,应适时给予他供品。
Saccena danto damasā upeto, vedantagū vūsitabrahmacariyo;
kālena tamhi habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 11
- 义注:由真实,即由第一义真实,因为证得此而为调御,故说「由真实调御」。具足调御,即具足根的调御。通达诸明,即以明得达烦恼的边际,或得达诸明边际的第四道智。梵行已立,即由不需再住,已住于道梵行。应适时给予他供品,即在审视自己有信施的时机和他现前的时机后,当以此时给予、引介、供给 paveccheyya paveseyya paṭipādeyya 这样的应供养者以信施。
- 案,给予 pavecche 一般认为 payacchati > payecchati > pavecchati,不同于义注给出的解释,详见 Norman 及 PED。道梵行,见吉祥经第 270 颂注。
「舍弃了爱欲,无家而行,善加自制,如梭子般正直,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。
Ye kāme hitvā agahā caranti, susaññatattā tasaraṃ va ujjuṃ;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 12
- 义注:爱欲,即物欲和烦恼欲。
- 案,两种爱欲,见犀牛角经第 50 颂注。
「离于贪染,善等持诸根,如月亮解脱于罗睺的束缚,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。
Ye vītarāgā susamāhitindriyā, cando va Rāhuggahaṇā pamuttā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 13
- 义注:善等持诸根,即善加等持诸根,不散乱的诸根。如月亮解脱于罗睺的束缚,好比月亮从罗睺的束缚中,如是从烦恼的束缚中解脱,极闪耀和光辉。
「无所羁绊地行于世间,始终具念,舍弃了执为我者,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。
Asajjamānā vicaranti loke, sadā satā hitvā mamāyitāni;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 14
- 义注:satā ti satisampannā. 执为我者,即以爱、见而执为我者。
「舍弃了爱欲,征胜前行,他知道生死的边际,
「已止息,如池水般清凉,如来应得祭饼。
Yo kāme hitvā abhibhuyyacārī, yo vedi jātīmaraṇassa antaṃ;
parinibbuto udakarahado va sīto, tathāgato arahati pūraḷāsaṃ. 15
- 义注:从此开始,(世尊)叙说自身。舍弃了爱欲,即舍弃了烦恼欲。征胜前行,即由舍弃了它们(烦恼欲)而于物欲征胜前行。生死的边际名为涅槃,他知道它,以自身的慧力而知。如池水般清凉,即如无热恼池 Anotatta-daha、秃耳池 Kaṇṇamuṇḍa°、造车池 Rathakāra°、六牙池 Chaddanta°、杜鹃池 Kuṇāla°、曼陀吉尼池 Mandākinī°、狮崖池 Sīhappapāta° 等位于喜马拉雅的七大池,不为火、日的炎热所触而恒久清凉,由止息了烦恼的热恼故,如同其中任一池水般清凉。
- 案,无热恼池,即旧译「阿耨达池」者。
「与相等者相等,远离不等者,如来是无尽的慧者,
「不染于此世或他世,如来应得祭饼。
Samo samehi visamehi dūre, tathāgato hoti anantapañño;
anūpalitto idha vā huraṃ vā, tathāgato arahati pūraḷāsaṃ. 16
- 义注:相等者,即毗婆尸等佛,因为他们所证相等,故说为「相等者」。他们在以所证应证的功德,或应舍弃的过失上没有差别,但对他们有时间 addhāna、寿量 āyu、家族 kula、身量 pamāṇa、出离 nekkhamma、精进 padhāna、菩提树 bodhi、光 rasmi 上的差别 vemattatā。他们最少以四阿僧祇又十万劫来圆满波罗蜜,最多以十六阿僧祇又十万劫,这是他们的时间差别。最少投生在寿量百年之时,最多在寿量十万年之时,这是他们的寿量差别。投生在刹帝利家族或婆罗门家族,这是家族差别。高者有八十八肘量,矮者为十五或十八肘量,这是身量差别。毗婆尸、拘留孙以马车出离,尸弃、拘那含以象背,毗舍婆以轿,迦叶以空中,释迦牟尼以马背,这是出离差别。从事精进或七天、半月、月、二月、三月、四月、五月、六月、一年、二三四五六年,这是精进差别。或无花果树 assattha 为菩提树,或榕树 nigrodha 等其它,这是菩提树差别。有一寻、八十寻或无量光,这里,一寻光或八十寻光对一切相同,而无量光可远可近,一牛呼、二牛呼、由旬、数由旬乃至周遍轮围山,吉祥佛的身光可至一万个轮围山,即便如此,对一切佛,唯存于思量,希望多远便能到达多远,这是光差别。
- 远离不等者,不等者,即辟支佛等其他一切有情,以不等同性而与这些不等者远离,因为众辟支佛以跏趺抵跏趺而坐,遍满整个阎浮提,其功德不及等正觉者的十六分之一,遑论声闻等?无尽的慧者,即无量的慧者,因为与世间人的智慧相较,第八者的智慧更上,与他的智慧相较,须陀洹的(更上),如是乃至与阿罗汉的智慧相较,辟支佛的智慧更上,而与辟支佛的智慧相较,如来的智慧不应说为「更上」,而应说为「无尽」。不染,即不以爱、见的粘著而染。
- 案,肘 hattha 为长度单位,一肘为 24 指节 aṅgulapabba 或 1/4 寻 vyāma。牛呼,见犀牛角经第 35 颂注。第八者 aṭṭhamaka,即四双八辈中的须陀洹向。
「在他那里没有伪善、没有慢,离贪、无我所、无欲,
「去除忿怒,内在寂静,婆罗门舍弃了忧尘,
「如来应得祭饼。
Yamhi na māyā vasati na māno, yo vītalobho amamo nirāso;
paṇunnakodho abhinibbutatto, yo brāhmaṇo sokamalaṃ ahāsi;
Tathāgato arahati pūraḷāsaṃ. 17
- 义注:无我所,即于有情、诸行等舍弃了「这是我的」的我执。
「舍弃了意的住所,他没有任何执取,
「无取于此世或他世,如来应得祭饼。
Nivesanaṃ yo manaso ahāsi, pariggahā yassa na santi keci;
anupādiyāno idha vā huraṃ vā, tathāgato arahati pūraḷāsaṃ. 18
- 义注:住所,即爱、见的住所,因为意以此而住于三有,故说「意的住所」,或者因为住于此处,不能舍弃此而离去,故说为「住所」。执取,即爱、见,或以它们所执取之法。无取,即由无这些住所、执取而无取于任何法。
「等持,他度过暴流,以最高的见了知了法,
「漏尽,持最后身,如来应得祭饼。
Samāhito yo udatāri oghaṃ, dhammaṃ c’aññāsi paramāya diṭṭhiyā;
khīṇāsavo antimadehadhārī, tathāgato arahati pūraḷāsaṃ. 19
- 义注:以道定等持。了知了法,即了知了一切应知的法。以最高的见,即以一切知智。
「他的有漏与粗鲁的言语,已熏散、已消尽、不再存在,
「他通达诸明,于一切处解脱,如来应得祭饼。
Bhavāsavā yassa vacī kharā ca, vidhūpitā atthagatā na santi;
sa vedagū sabbadhi vippamutto, tathāgato arahati pūraḷāsaṃ. 20
- 义注:有漏,即伴随常见的对有、贪、禅那、欲求的贪染。一切处,即一切蕴、处等。
「超越执著,他已没有执著,在有慢的有情众中而成无慢的有情,
「遍知了有田与物的苦,如来应得祭饼。
Saṅgātigo yassa na santi saṅgā, yo mānasattesu amānasatto;
dukkhaṃ pariññāya sakhettavatthuṃ, tathāgato arahati pūraḷāsaṃ. 21
- 义注:遍知了苦,以三遍知而遍知轮回之苦。有田与物,即有因与缘,与业、烦恼一起的意思。
「不依于希望,得见远离,超越他人所知的见,
「对他而言没有任何所缘,如来应得祭饼。
Āsaṃ anissāya vivekadassī, paravediyaṃ diṭṭhim upātivatto;
ārammaṇā yassa na santi keci, tathāgato arahati pūraḷāsaṃ. 22
- 义注:不依于希望,即不执著渴爱。得见远离,即得见涅槃。超越见,即超越六十二种邪见。所缘,即缘,再有之原因的意思。
「他已证知的上下诸法,已熏散、已消尽、不再存在,
「寂静,解脱于取的灭尽,如来应得祭饼。
Paroparā yassa samecca dhammā, vidhūpitā atthagatā na santi;
santo upādānakhaye vimutto, tathāgato arahati pūraḷāsaṃ. 23
- 义注:上下,即高低、善妙不善妙,或说上即外,下即内。解脱于取的灭尽,即在涅槃中由涅槃为所缘而解脱,以涅槃为所缘而得解脱的意思。
「见结缚与生的尽头,他无余地拒绝了贪路,
「清净、无过、无垢、无瑕,如来应得祭饼。
Saṃyojanaṃ jātikhayantadassī, yo pānudi rāgapathaṃ asesaṃ;
suddho nidoso vimalo akāco, tathāgato arahati pūraḷāsaṃ. 24
- 义注:这里以结缚的尽头来说有余依涅槃界,以生的尽头来说无余依涅槃界,因为「尽头」是究竟灭尽的正断断的同义语。贪路,即贪的所缘,或即贪,因为贪是恶趣之路,故说「贪路」,如说「业道 kammapatha」。由遍净的身正行故清净。由说「这人类有贪的过失、嗔的过失、痴的过失」,以无此等故无过。以离八种人的尘垢故无垢。以无随烦恼故无瑕。
- 案,八种人的尘垢,见法句·垢秽品第 241~243 颂。
「他不把自身随观为我,等持、正直、坚定,
「他确实无动摇、无荒秽、无疑惑,如来应得祭饼。
Yo attano attānaṃ nānupassati, samāhito ujjugato ṭhitatto;
sa ve anejo akhilo akaṅkho, tathāgato arahati pūraḷāsaṃ. 25
- 义注:不把自身随观为我,即以智相应心观于自身的诸蕴,不见其他名为我者,唯见蕴为量。由于没有从真实、可靠生起的见「唯通过自我,我觉知自我」,故不把自身随观为我,而以慧见诸蕴。无身的邪曲等为正直。不为世间法所动摇为坚定。以没有称为渴爱的动摇、五种心的荒秽、八事的疑惑,故无动摇、无荒秽、无疑惑。
- 案,五种心的荒秽,见有财者经第 19 颂注。八事的疑惑,见宝经第 233 颂注。
「他没有任何内在愚痴,于一切法以智而见,
「持最后身,已证无上吉祥的等觉,
「至此而成夜叉的清净,如来应得祭饼。」
Mohantarā yassa na santi keci, sabbesu dhammesu ca ñāṇadassī;
sarīrañ ca antimaṃ dhāreti, patto ca sambodhim anuttaraṃ sivaṃ;
ettāvatā yakkhassa suddhi, tathāgato arahati pūraḷāsaṃ”. 26
- 义注:内在愚痴,即愚痴的因、愚痴的缘,即一切烦恼的同义语。等觉,即阿罗汉性。无上,即不共于辟支佛、声闻。吉祥,即安稳、无祸害或光荣。夜叉的,即人的。清净,即纯净 vodānatā。因为于此,以无内在愚痴而无一切过失,因此断了轮回之因而持最后之身,以智见得生一切功德,因此得证无上等觉,从此更无别的应断与应证,故说「至此而成夜叉的清净」。
「让我的献祭成为真实的献祭!当我得到了这等的通达诸明者,
「因为梵天作证,请世尊接受我的、请世尊享用我的祭饼!」
“Hutañ ca mayhaṃ hutam atthu saccaṃ, yaṃ tādisaṃ vedagunaṃ alatthaṃ;
brahmā hi sakkhi paṭigaṇhātu me Bhagavā, bhuñjatu me Bhagavā pūraḷāsaṃ”. 27
- 义注:如是说已,婆罗门于世尊更加净喜,作净喜状而说此颂。当我此前对梵天祭火,我不知道我的献祭是真是妄,而现在让我的献祭成为真实的献祭,他请求着说「成为真实献祭」。因为梵天作证,因为你就是梵天现前。
「我不受用吟颂(所得)之物,婆罗门!这不是正观者们的法,
「诸佛拒绝吟颂(所得)之物,既然存在着这样的法,婆罗门!这便是行事之道。
“Gāthābhigītaṃ me abhojaneyyaṃ, sampassataṃ brāhmaṇa n’esa dhammo;
gāthābhigītaṃ panudanti buddhā, dhamme satī brāhmaṇa vuttir-esā. 28
- 案,此颂及下颂同耕田婆罗豆婆遮经第 81~82 颂。
「你应以别的饮食供养整全者、大仙、漏尽者、恶作止息者,
「因为他是希求福德者的良田。」
Aññena ca kevalinaṃ mahesiṃ, khīṇāsavaṃ kukkuccavūpasantaṃ;
annena pānena upaṭṭhahassu, khettañ hi taṃ puññapekkhassa hoti”. 29
「善哉!世尊!我应如是了知那应享用我这等人的供品者,
「遵从你的教法,在祭祀时寻求他。」
“Sādhāhaṃ Bhagavā tathā vijaññaṃ, yo dakkhiṇaṃ bhuñjeyya mādisassa;
yaṃ yaññakāle pariyesamāno, pappuyya tava sāsanaṃ”. 30
- 义注:这里,世尊说了如耕田婆罗豆婆遮经中所说的二颂。随后,婆罗门想「他自己不想要,那所说的『你应以别的饮食供养整全者、大仙、漏尽者、恶作止息者』指的是谁呢」,不理解如是颂义,欲知此而说此颂。善哉是请求之义的不变词。如是,即以你说的方式。你的教法,即你的教诫。
- 案,义注认为此颂是问句,大致是「既然你不能享用祭品,那我该献给谁呢」的意思,并说下半句在寻求 pariyesamāno 后省略了我应供养 upaṭṭhaheyyaṃ,Norman 说「显然,义注也觉得少了个动词」。
「他已离于愤激,他的心不污浊,
「已解脱于爱欲,他已除去昏沉。
“Sārambhā yassa vigatā, cittaṃ yassa anāvilaṃ;
vippamutto ca kāmehi, thinaṃ yassa panūditaṃ. 31
「界边的去除者,熟知生死者,
「具足寂默的牟尼,如这等前来祭祀者,
Sīmantānaṃ vinetāraṃ, jātimaraṇakovidaṃ;
muniṃ moneyyasampannaṃ, tādisaṃ yaññam āgataṃ. 32
- 义注:界即界限,善人的行事方式,以其边、其终为其他部分 aparabhāga,故说「界边」为烦恼,即去除彼等之义。也有人说,界边是受佛教导的学人及凡夫,即彼等的教导者之义。具足寂默,即具足慧,或具足身寂默等。
- 案,vinetā 兼有「去除者」与「教导者」的意思,义注两存之。语法上说,此颂的四句都是下颂「敬礼、供养」的宾语。
「调伏了高傲,你应合掌敬礼,
「你应以饮食供养,供品如是成功。」
Bhakuṭiṃ vinayitvāna, pañjalikā namassatha;
pūjetha annapānena, evaṃ ijjhanti dakkhiṇā”. 33
- 义注:调伏了高傲,当一些恶慧者见到乞求者而现起高傲,他调伏了它而现净喜状。
「佛陀您应得祭饼、无上的福田,
「一切世间的应供养者,对您的布施有大果报。」
“Buddho bhavaṃ arahati pūraḷāsaṃ, puññakhettam anuttaraṃ;
āyāgo sabbalokassa, bhoto dinnaṃ mahapphalan” ti. 34
于是,孙陀利迦婆罗豆婆遮婆罗门对世尊说道:「希有啊,乔达摩君!希有啊,乔达摩君!如同能摆正被颠倒的、揭开被遮蔽的、给迷者指路、于黑暗中持油灯『以使具眼者见色』,如是乔达摩君以种种方法阐明法。我今皈依乔达摩君、法与比丘僧,愿我能在乔达摩君前出家,愿我能得具足。」
Atha kho Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etadavoca: “abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama, seyyathāpi, bho Gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ‘cakkhumanto rūpāni dakkhantī’ ti; evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṅghañ ca, labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan” ti.
于是,孙陀利迦婆罗豆婆遮婆罗门⋯⋯成了阿罗汉。
Alattha kho Sundarikabhāradvājo brāhmaṇo…pe… arahataṃ ahosī ti.
孙陀利迦婆罗豆婆遮经第四
Sundarikabhāradvājasuttaṃ catutthaṃ.