摩伽经


Māgha Sutta

如是我闻。一时世尊住王舍城耆阇崛山。尔时,学童摩伽往世尊处走去,走到后,问候世尊,彼此寒暄已,坐在一旁。

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Atha kho Māgho māṇavo yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.

  • 义注:王舍城,即如是名称的城市,因为由 Mandhātu、Mahāgovinda 等(王)所拥有,故称为王舍城。也有人以其它方式来解释。但它只在佛陀在世和转轮王在世时才是城市,其它时间是空的,由夜叉占据,作为它们的春林而存在。摩伽是这婆罗门的名字。学童,即以未越过弟子的状态而得称,虽然年龄上已较老。也有人说是由于过去的习行,如学童 Piṅgiya,因为他即使一百二十岁了,还是由过去的习行被认为是「学童 Piṅgiya」。
  • 案,春林 vasantavana,即夜叉春时游戏之处。耆阇崛山,见出家经第 411 颂注

坐在一旁的学童摩伽对世尊说:「乔达摩君!我是施者、施主、慷慨的应请者,我如法地寻求财富,如法地寻求财富后,把如法所获、如法所得的财富,布施给一个,布施给两个、三个、四个、五个、六个、七个、八个、九个、十个,布施给二十个、三十个、四十个、五十个,布施给一百个,布施给更多个。乔达摩君!我如是布施、如是供养,能带来许多福德吗?」

Ekamantaṃ nisinno kho Māgho māṇavo Bhagavantaṃ etadavoca: “Ahañ hi, bho Gotama, dāyako dānapati vadaññū yācayogo; dhammena bhoge pariyesāmi; dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassa pi dadāmi dvinnam pi tiṇṇam pi catunnam pi pañcannam pi channam pi sattannam pi aṭṭhannam pi navannam pi dasannam pi dadāmi, vīsāya pi tiṃsāya pi cattālīsāya pi paññāsāya pi dadāmi, satassa pi dadāmi, bhiyyo pi dadāmi. Kaccāhaṃ, bho Gotama, evaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmī” ti?

  • 义注:若因服从命令而布施别人的财产,他即是施者,但由于对此所施并无所有权,故非施主,而他布施的是自己的财产,故说「我是施者、施主」。但也有说,间或克服悭吝者为施者,未能克服者为施主,这也是合适的。

「确实,学童!你如是布施、如是供养,能带来许多福德。学童!若施者、施主、慷慨的应请者,如法地寻求财富,如法地寻求财富后,把如法所获、如法所得的财富,布施给一个⋯⋯布施给一百个,布施给更多个,他能带来许多福德。」

“Taggha tvaṃ, māṇava, evaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavasi. Yo kho, māṇava, dāyako dānapati vadaññū yācayogo; dhammena bhoge pariyesati; dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassa pi dadāti…pe… satassa pi dadāti, bhiyyo pi dadāti, bahuṃ so puññaṃ pasavatī” ti.

  • 义注:确实 taggha 是确然之义的不变词。

于是,学童摩伽以偈颂对世尊说:

Atha kho Māgho māṇavo Bhagavantaṃ gāthāya ajjhabhāsi:

492

「我问慷慨的乔达摩,」学童摩伽说,「身著袈裟、无家而行者,
「若应请者、施主、在家人、希望福德、希求福德者作供养,
「于此布施饮食给他人,供养的供品当如何得到净化?」

“Pucchām’ahaṃ Gotamaṃ vadaññuṃ, (iti Māgho māṇavo) kāsāyavāsiṃ agahaṃ carantaṃ;
yo yācayogo dānapati gahaṭṭho, puññatthiko yajati puññapekkho;
dadaṃ paresaṃ idha annapānaṃ, kathaṃ hutaṃ yajamānassa sujjhe”. 1

  • 义注:慷慨,即知语,以一切行相知有情所说话语的意趣。得到净化,即藉由应供养者而成清净、大果报。这里的意思是,若应请者、施主、在家人希望福德,布施饮食给他人而作供养,不是仅把祭品投入火中,且希求福德,而非希求回报、好名声等,这样供养的供品当如何净化?

493

「若应请者、施主、在家人,摩伽!」世尊说,「希望福德、希求福德者作供养,
「于此布施饮食给他人,这样的人当藉由应供养者而成就。」

“Yo yācayogo dānapati gahaṭṭho, (Māghā ti Bhagavā) puññatthiko yajati puññapekkho;
dadaṃ paresaṃ idha annapānaṃ, ārādhaye dakkhiṇeyyebhi tādi”. 2

494

「若应请者、施主、在家人,」学童摩伽说,「希望福德、希求福德者作供养,
「于此布施饮食给他人,世尊!请对我说应供养者。」

“Yo yācayogo dānapati gahaṭṭho, (iti Māgho māṇavo) puññatthiko yajati puññapekkho;
dadaṃ paresaṃ idha annapānaṃ, akkhāhi me Bhagavā dakkhiṇeyye”. 3

495

「若无取著而行于世间,无所牵绊、整全、克己,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

“Ye ve asattā vicaranti loke, akiñcanā kevalino yatattā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 4

496

「若已断一切结缚与束缚,调御、解脱、无恼、无欲,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Ye sabbasaṃyojanabandhanacchidā, dantā vimuttā anīghā nirāsā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 5

  • 义注:解脱,即慧与心的解脱。无恼,无未来轮回之苦。无欲,无今世的烦恼。而此颂的第二颂(即第 497 颂)当知以显示修习的威力而说,如此经为证:「诸比丘!对安住、从事修习的比丘,即便不起任何希望『哦,愿我的心以无取从诸漏解脱』,他的心也以无取从诸漏解脱」。

497

「若已解脱一切结缚,调御、解脱、无恼、无欲,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Ye sabbasaṃyojanavippamuttā, dantā vimuttā anīghā nirāsā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 6

498

「舍弃了贪、嗔、痴,漏尽、梵行已立,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Rāgañ ca dosañ ca pahāya mohaṃ, khīṇāsavā vūsitabrahmacariyā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 7

  • 义注:此颂至第 501 颂为于欲贪等不胜解 adhimutta

499

「他们没有伪善、没有慢,漏尽、梵行已立,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Yesu na māyā vasati na māno, khīṇāsavā vūsitabrahmacariyā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 8

  • PTS 本将 499 与 500 合并,作为其第 494 颂,且省略了二颂中的 khīṇāsavā vūsitabrahmacariyā, kālena tesu habyaṃ pavecche 两句。

500

「若离贪、无我所、无欲,漏尽、梵行已立,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Ye vītalobhā amamā nirāsā, khīṇāsavā vūsitabrahmacariyā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 9

501

「若不陷于渴爱,他们能度过暴流,无我所而行,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Ye ve na taṇhāsu upātipannā, vitareyya oghaṃ amamā caranti;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 10

502

「他们对世上任何,对有与无有,此世或他世,没有渴爱,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Yesaṃ taṇhā natthi kuhiñci loke, bhavābhavāya idha vā huraṃ vā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 11

  • 义注:渴爱,即色爱等六种。有与无有,即常或断,或说是「有的无有」,即再有的不生起。此世或他世,即对世上任何的详说。
  • 案,菩提比丘注云,再有的不生起 punabbhavānabhinibbattiyā,缅甸本作 punabbhavābhinibbattiyā 恐误。有与无有,见蛇经第 6 颂注

503

「舍弃了爱欲,无家而行,善加自制,如梭子般正直,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Ye kāme hitvā agahā caranti, susaññatattā tasaraṃ va ujjuṃ;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 12

504

「离于贪染,善等持诸根,如月亮解脱于罗睺的束缚,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Ye vītarāgā susamāhitindriyā, cando va Rāhuggahaṇā pamuttā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 13

505

「平静,离于贪染,无忿恨,于此舍弃已,他们没有趣向,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Samitāvino vītarāgā akopā, yesaṃ gatī natthi’dha vippahāya;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 14

  • 义注:于此舍弃已,即舍弃了于此世间的现在诸蕴,而无此后的趣向。

506

「无余地舍弃了生死,超越一切疑惑,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Jahitvā jātimaraṇaṃ asesaṃ, kathaṅkathiṃ sabbam upātivattā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 15

507

「若以自作洲,行于世间,无所牵绊,于一切处解脱,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Ye attadīpā vicaranti loke, akiñcanā sabbadhi vippamuttā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 16

  • 义注:以自作洲,即漏尽者仅于自身的功德为自己作洲而行。

508

「若于此,如其所然地了知,『这是最后,而无再有』,
「希求福德的婆罗门若欲祭祀,应适时给予他们供品。

Ye h’ettha jānanti yathā tathā idaṃ, ‘ayam antimā natthi punabbhavo’ ti;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha. 17

509

「若通达诸明,乐于禅那,具念,得证等觉,众所皈依,
「希求福德的婆罗门若欲祭祀,应适时给予他供品。」

Yo vedagū jhānarato satīmā, sambodhipatto saraṇaṃ bahūnaṃ;
kālena tamhi habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha”. 18

  • 义注:具念,即具足六常住念。得证等觉,即得证一切知性。众所皈依,即众天人以破除恐惧而成皈依。
  • 菩提比丘:义注是从语源上解释皈依 saraṇa,认为对应的梵文 śaraṇa 的词根是「杀害、粉碎 śṛ」,但 SED 认为来自「接近、寻求 śri」。
  • 案,六常住念 cha-satata-vihāra-sati,菩提比丘说见长部及增支部,具体待考。

510

「确实,我的问题并非徒劳,」学童摩伽说,「世尊对我说了应供养者,
「于此,你如其所然地了知,因为这法已如是为你所知。

“Addhā amoghā mama pucchanā ahu, (iti Māgho māṇavo) akkhāsi me Bhagavā dakkhiṇeyye;
tvañ h’ettha jānāsi yathā tathā idaṃ, tathā hi te vidito esa dhammo. 19

511

「若应请者、施主、在家人、希望福德、希求福德者作供养,
「于此布施饮食给他人,世尊!请对我说供养的成就。」

Yo yācayogo dānapati gahaṭṭho, puññatthiko yajati puññapekkho;
dadaṃ paresaṃ idha annapānaṃ, akkhāhi me Bhagavā yaññasampadaṃ”. 20

  • 义注:如是,这婆罗门赞叹了世尊,已知道由具足应供养者的供养之成就,还欲听闻由具足施者的六支圆满的供养之成就,进一步发问而说此颂。

512

「你若作供养,当供养时,摩伽!」世尊说,「于一切处,你应使心净喜,
「对供养者,所缘是供品,住立于此后,舍弃过失。

“Yajassu yajamāno, (Māghā ti Bhagavā) sabbattha ca vippasādehi cittaṃ;
ārammaṇaṃ yajamānassa yañño, ettha patiṭṭhāya jahāti dosaṃ. 21

  • 义注:世尊对他说了二颂。这里的意思是说,你若作供养,摩伽!当供养时,于一切处,你应使心净喜,且在三时中,应使心净喜,如说「在布施前喜悦,在布施时使心净喜,已布施而满意,这是供养的成就」,以此而成供养的成就。这里,若问「如何心得净喜」,由舍弃过失。如何是舍弃过失?由供养的所缘。因为对供养者,所缘是供品,住立于此后,舍弃过失,因为对供养者,其心以对众有情的慈为先导,以正见之光破除愚痴之暗,称为信施的供品是所缘,于此,他住立于以所缘而转起的供品,舍弃信施为缘的贪、接受者为缘的忿、此二者之因的痴等如是三种过失。

513

「他离于贪染,去除嗔恨,培育着无量的慈心,
「昼夜持续地行不放逸,向一切方向,无量地遍满。」

So vītarāgo pavineyya dosaṃ, mettaṃ cittaṃ bhāvayam appamāṇaṃ;
rattindivaṃ satatam appamatto, sabbā disā pharati appamaññaṃ”. 22

  • 义注:他如是于财物离于贪染,及于有情去除嗔恨,唯由舍弃这些,断除五盖者渐次由遍满无量有情,或由对一有情无余地遍满,培育着近行、安止等无量的慈心,为使修习广大,昼夜持续地于一切威仪路行不放逸向一切方向,无量地遍满这称为慈的禅那。

514

「谁被净化、被解脱与被束缚?由什么原因去往梵界?
「牟尼!既然问到,请对无知的我说!因为对我今天所见,世尊就是梵天作证,
「因为对我们,你真的等同于梵天,如何投生梵界?放光者!」

“Ko sujjhati muccati bajjhatī ca, ken’attanā gacchati brahmalokaṃ;
ajānato me Muni brūhi puṭṭho, Bhagavā hi me sakkhi brahm’ajja diṭṭho;
tuvañ hi no brahmasamo si saccaṃ, kathaṃ upapajjati brahmalokaṃ Jutima”. 23

  • 义注:婆罗门不知道这慈「即是梵界之道」,听闻了这完全地超过了自身境界的慈修习,对世尊更加生起对一切知者的尊敬,由自身决意于梵界,且认为投生梵界为清净与解脱,故问梵界之道而说此颂。Kenattanā ti kena kāraṇena. 放光者是称呼世尊。

515

「若以三种供养的成就而供养,摩伽!」世尊说,「这样的人当藉由应供养者而成就,
「如是正当地供养已,应请者投生到梵界,我说。」

“Yo yajati tividhaṃ yaññasampadaṃ, (Māghā ti Bhagavā) ārādhaye dakkhiṇeyyebhi tādi;
evaṃ yajitvā sammā yācayogo, upapajjati brahmalokan ti brūmī” ti. 24

  • 义注:这里,因为若比丘以慈生起三、四禅后,以此为基础而修观,则达阿罗汉,他即被净化、被解脱,且如此则不能去往梵界,但若以慈生起三、四禅后,以「这等至实是寂静」等方式味著,他即被束缚,且不退失禅那者以此禅那去往梵界。为显示以此禅那去往梵界,对婆罗门以适当的方式而说此颂。三种是关于三时的净喜而说,以此从施者的角度显示三支。这样的人当藉由应供养者而成就,即这样圆满了三种成就的人,应藉由漏尽的应供养者,圆满、成就三种供养的成就,以此从接受者的角度显示三支。如是正当地供养已,应请者,即如是以慈禅为足处,而正当地行具足六支的供养,这应请者以六支供养为近依的慈禅而投生到梵界,我说,即教导婆罗门,完成开示。

如是说已,学童摩伽对世尊说道:「希有啊,乔达摩君!⋯⋯从今起皈依,直至命终。」

Evaṃ vutte, Māgho māṇavo Bhagavantaṃ etadavoca: “abhikkantaṃ, bho Gotama…pe… ajjatagge pāṇupetaṃ saraṇaṃ gatan” ti.

摩伽经第五
Māghasuttaṃ pañcamaṃ.