会堂经


Sabhiya Sutta

如是我闻。一时世尊住王舍城竹林喂松鼠处。尔时,先前曾是血亲的天人向游行者会堂提了些问题:「会堂!若沙门、婆罗门能向你解释这些问题,你应在他跟前行梵行。」

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena Sabhiyassa paribbājakassa purāṇasālohitāya devatāya pañhā uddiṭṭhā honti: “yo te, Sabhiya, samaṇo vā brāhmaṇo vā ime pañhe puṭṭho byākaroti tassa santike brahmacariyaṃ careyyāsī” ti.

  • 义注:竹林,即这园林之名,据说为竹林环绕,且有十八肘高的围墙,入口的门前有塔楼,碧光闪耀而怡人,故称「竹林」。且人们在此投喂食物给松鼠,故称喂松鼠处。据说过去某个王来此园林游玩,以饮酒而醉,午休入睡,他的随从想「王睡着了」,为花花果果所诱,便四处散开。于是,黑蛇因酒香从某个树洞出来,朝王的方向而去。树天人看到后,想「我将救王的命」,伪装成松鼠前往,在耳根处发出声响。王即醒转,黑蛇便退去。他看到它后,想「我的命是这松鼠给的」,便开始于此投喂松鼠,并宣布为庇护所 abhayaghosanā,故从此称之为「竹林喂松鼠处」。会堂是他的名字,游行者是指外道出家 bāhira pabbajjaṃ先前曾是血亲的天人,即非父母,但由如其父母般倾向于其利益,这天子被称为「先前曾是血亲的天人」。
  • 据说,在迦叶世尊般涅槃后,三个住于金色支提的族姓子在其亲授弟子 sammukha-sāvaka 跟前出家,领受了适于性行的业处,去到边鄙的地方,在阿兰若处行沙门法,且间或为了礼敬支提及听法而进城。后来,不愿片刻离开阿兰若,只在那里不放逸而住,但即便如是而住,却不能证得任何殊胜。随后他们想:「我们行乞食,希求于活命,但因希求活命故不能证得出世间法,且以凡夫死去实在是苦,我们扎个梯子,爬到山上,不希求身体、性命去行沙门法。」他们便这样做了。
    他们中的大长老由于具足近依,当天就得证具有六神通的阿罗汉。他以神通去到雪山,在无热恼池洗了脸,到北俱卢行乞,用过餐后,再到另一个地方装满了钵,取了无热恼池的水和蒌叶作的齿木,回到他们跟前说:「你们看,朋友!我的威力,这是从北俱卢带来的乞食,这是从雪山带来的水和齿木,你们享用了再行沙门法,我将一直照顾你们。」他们听后对他说:「尊者!你们应作已作,仅仅和你们交谈对我们没用,现在请不要再到我们跟前来了。」他不能以任何方法使他们领受,便离开了。
    随后,过了两三天,他们中的一个成了具有五神通的阿那含,他也这样做了,但被另一个拒绝,也这样走了。他拒绝了之后,继续精进,在从上山开始的第七天,未证得任何殊胜而死,投生天界。漏尽的上座也在同一天入般涅槃,阿那含转生到了净居天。天子在六欲界天界顺逆地享受了天受,当到了我们世尊之时,从天界死去,在某个女游行者的子宫里获取了结生。
    据说,她是某个刹帝利的女儿,父母想「让我们的女儿了解不同的宗教 samayantara」,把她交给了一个游行者。他的一个学徒游行者和她一起犯了事 vippaṭipajji,她便因此怀孕了 gabbhaṃ gaṇhi。发现她怀孕后,他们便驱逐了她。当她去往某处时,在中途的会堂里分娩,故给他起名叫「会堂」。会堂长大后,也出家为游行者,学习了种种学问而成大论师,为学说论辩而行于整个阎浮提,却未见与自己相等者,于是在城门边命人建了隐修林 assama/āśrama,住在那里教授技艺给刹帝利的孩子等人。
    此时,世尊转起了无上法轮,渐次往王舍城,住在竹林喂松鼠处,而会堂还不知道佛陀出世。于是,那净居天的梵天出定后,转向于「我以何威力而证此殊胜」,回忆起在迦叶世尊的教法下行沙门法及其朋友们,转向于「其中一个已般涅槃,一个现在何处」,得知「从天界死后,生于阎浮提,还不知道佛陀已经出世」,想「好吧,那我要催促他去亲近佛陀」,准备了二十个问题,于夜分去到他的隐修林,站在空中叫到「会堂!会堂」。他正睡着,听到三次这声音便出来,看见光芒,便合掌而立。于是梵天对他说:「会堂!我为你的义利带来了二十个问题,你受持它们,若沙门、婆罗门能向你解释这些问题,你应在他跟前行梵行。」事关这个天子,故说「先前曾是血亲的天人向游行者会堂提了些问题」。提出 uddiṭṭha,即仅以略说 uddesa,而非以分别 vibhaṅga
    如是说已,会堂仅以一语就顺次受持了它们。梵天虽然知道佛陀出世,却没有说明,「寻求着义利,游行者自己就会知道老师,且除此之外的沙门婆罗门都是虚无」,以此意趣故说:「会堂!若⋯⋯行梵行。」而在注释长老偈·四偈集的「会堂长老譬喻 Sabhiyattherāpadāna」中,他们说「他的母亲思量了自己的罪过,对此生嫌恶,在生起禅那后投生梵界,这些问题是由这梵天提出的」。
  • 案,竹林喂松鼠处,即旧译「迦兰陀竹园」者。义注是从语源学上解释提出 uddiṭṭha 一词的。

于是,游行者会堂在那天人跟前受持了这些问题,前往那些有僧团、有徒众、为徒众老师、知名、有名闻、创教者、众所敬仰的沙门婆罗门处,如富兰那·迦叶、末迦梨·瞿舍利子、阿耆多·翅舍钦婆罗、迦罗拘陀·迦栴延、先阇那·毗罗胝子、尼揵陀·若提子,走到后,向他们提出问题。他们不能解答游行者会堂提出的问题,不能解答而显出忿恨、嗔恨、不满,甚至还反问游行者会堂。

Atha kho Sabhiyo paribbājako tassā devatāya santike te pañhe uggahetvā ye te samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ: Pūraṇo Kassapo Makkhali Gosālo Ajito Kesakambalo Pakudho Kaccāno Sañcayo Belaṭṭhaputto Nigaṇṭho Nāṭaputto, te upasaṅkamitvā te pañhe pucchati. Te Sabhiyena paribbājakena pañhe puṭṭhā na sampāyanti; asampāyantā kopañ ca dosañ ca appaccayañ ca pātukaronti, api ca Sabhiyaṃ yeva paribbājakaṃ paṭipucchanti.

  • 义注:沙门婆罗门,即以出家而得世间认可的沙门、婆罗门。有僧团,即有徒众。有徒众,即自称「我们是一切知者」的大师。为徒众老师,即以宣说、遍问等而为出家、在家众的老师。有名闻,即具足利养与随从。创教者,即追随他们之所见者所进入、深入的外道见的创立者。众所敬仰,即如「他们是善人等」为众人认可。
  • 富兰那是名,迦叶是族姓,据说他出身奴仆,出生时凑足一百奴仆之数,以此得名「富兰那」,逃走后在裸行者中出家,宣说族姓「我是迦叶」,且自称是一切知者。末迦梨是名,以出生于牛棚故被称为瞿舍利子,据说他也是出身奴仆,逃走后出家,自称是一切知者。阿耆多是名,以少欲而持头发编制的毯子故被称为翅舍钦婆罗,他也自称是一切知者。迦罗拘陀是名,迦栴延是族姓,以少欲,且认为水中有生命,拒绝沐浴、洗脸等,他也自称是一切知者。先阇那是名,而毗罗胝是他的父亲,所以称为毗罗胝子,他也自称是一切知者。尼揵陀是出家名,若提子是以父名得称,据说「若提」是他父亲的名字,他的儿子即是若提子,他也自称是一切知者。他们都各有五百弟子随从。

于是,游行者会堂想:「那些尊敬的有僧团、有徒众、为徒众老师、知名、有名闻、创教者、众所敬仰的沙门婆罗门,如富兰那·迦叶⋯⋯尼揵陀·若提子,他们不能解答我提出的问题,不能解答而显出忿恨、嗔恨、不满,甚至还于此反问我。我何不转回低处,去享受爱欲?」

Atha kho Sabhiyassa paribbājakassa etad ahosi: “ye kho te bhonto samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ: Pūraṇo Kassapo…pe… Nigaṇṭho Nāṭaputto, te mayā pañhe puṭṭhā na sampāyanti, asampāyantā kopañ ca dosañ ca appaccayañ ca pātukaronti; api ca mañ ñev’ettha paṭipucchanti. Yannūnāhaṃ hīnāyāvattitvā kāme paribhuñjeyyan” ti.

  • 义注:低处,即在家的状态,因为在家的状态相较于出家,由戒等德较低,或由受用低级的爱欲,故称为「低」,高即出家。据说,他即如此见到了自称一切知者的出家人的虚妄。

于是,游行者会堂想:「这沙门乔达摩也是有僧团、有徒众、为徒众老师、知名、有名闻、创教者、众所敬仰,我何不前往沙门乔达摩处,去问这些问题?」

Atha kho Sabhiyassa paribbājakassa etad ahosi: “ayam pi kho samaṇo Gotamo saṅghī c’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; yannūnāhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā ime pañhe puccheyyan” ti.

于是,游行者会堂想:「那些尊敬的有僧团、有徒众、为徒众老师、知名、有名闻、创教者、众所敬仰的沙门婆罗门,如富兰那·迦叶⋯⋯尼揵陀·若提子,他们衰老、年迈、高龄、迟暮、岁月已逝、上座、久住、出家已久,他们尚且不能解答我提出的问题,不能解答而显出忿恨、嗔恨、不满,甚至还于此反问我,沙门乔达摩将如何解答我提出的这些问题?毕竟沙门乔达摩年纪尚轻,且新近出家。」

Atha kho Sabhiyassa paribbājakassa etad ahosi: “ye pi kho te bhonto samaṇabrāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo anuppattā therā rattaññū cirapabbajitā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ: Pūraṇo Kassapo…pe… Nigaṇṭho Nāṭaputto, te pi mayā pañhe puṭṭhā na sampāyanti, asampāyantā kopañ ca dosañ ca appaccayañ ca pātukaronti, api ca mañ ñev’ettha paṭipucchanti; kiṃ pana me samaṇo Gotamo ime pañhe puṭṭho byākarissati. Samaṇo hi Gotamo daharo c’eva jātiyā, navo ca pabbajjāyā” ti.

  • 义注:上座,即于自身的沙门法得坚固的状态 thirabhāva久住,即知宝,如自称「我们知道涅槃之宝」,且为世间认可,或说是知道许多时间 bahuratti-vidū
  • 案,义注从语源上把时间 ratti 和宝 ratana 混在一起来解释久住

于是,游行者会堂想:「然而,『年轻的』沙门不应被轻视、不应被轻蔑。即便年轻,沙门乔达摩也可能有大神通、大威力,我何不前往沙门乔达摩处问这些问题呢?」

Atha kho Sabhiyassa paribbājakassa etad ahosi: “samaṇo kho ‘daharo’ ti na uññātabbo na paribhotabbo. Daharo pi ce sa samaṇo Gotamo mahiddhiko hoti mahānubhāvo, yannūnāhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā ime pañhe puccheyyan” ti.

于是,游行者会堂往王舍城出发游行。渐次游行到王舍城竹林喂松鼠处,往世尊处走去,走到后,问候世尊,彼此寒暄已,坐在一旁。坐在一旁游行者会堂以偈颂对世尊说:

Atha kho Sabhiyo paribbājako yena Rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Rājagahaṃ Veḷuvanaṃ Kalandakanivāpo, yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Sabhiyo paribbājako Bhagavantaṃ gāthāya ajjhabhāsi:

516

「带着困惑与疑问而来,」会堂说,「想要问些问题,
「请了结它们!我提出的问题,请逐步、随法地向我解释!」

“Kaṅkhī vecikicchī āgamaṃ, (iti Sabhiyo) pañhe pucchituṃ abhikaṅkhamāno;
tes’antakaro bhavāhi pañhe me puṭṭho, anupubbaṃ anudhammaṃ byākarohi me”. 1

  • 义注:这里,以「我能否得到这些解释」等对问题的解释的疑惑为困惑,以「这些问题的意义是什么」等疑问为疑问逐步,即按问题的次第。随法,即准备以随顺于意义的文本。

517

「你远道而来,会堂!」世尊说,「想要问些问题,
「我会了结它们,你提出的问题,我会逐步、随法地向你解释。

“Dūrato āgato si Sabhiya, (iti Bhagavā) pañhe pucchituṃ abhikaṅkhamāno;
tes’antakaro bhavāmi pañhe te puṭṭho, anupubbaṃ anudhammaṃ byākaromi te. 2

  • 义注:远道,据说他从各处游荡而来,行走了七百由旬的路途,故世尊说「你远道而来」,或者,由于从迦叶世尊的教法中而来,故说他「你远道而来」。

518

「请问我问题!会堂!任何你心中希望的,
「对每一个问题,我会为你了结。」

Puccha maṃ Sabhiya pañhaṃ, yaṃ kiñci manas’icchasi;
tassa tass’eva pañhassa, ahaṃ antaṃ karomi te” ti. 3

于是,游行者会堂想:「这实在不可思议,这实在未曾有!我在其他沙门婆罗门处,甚至都得不到许可,而沙门乔达摩却给了我这许可。」心满意足、欢喜、踊跃、生起喜悦,问世尊问题:

Atha kho Sabhiyassa paribbājakassa etad ahosi: “acchariyaṃ vata bho, abbhutaṃ vata bho, yaṃ vatāhaṃ aññesu samaṇabrāhmaṇesu okāsakamma-mattam pi nālatthaṃ taṃ me idaṃ samaṇena Gotamena okāsakammaṃ katan” ti, attamano pamudito udaggo pītisomanassajāto Bhagavantaṃ pañhaṃ apucchi:

519

「证得了什么,人们称之为比丘?」会堂说,「由何而温顺?且如何人们称之为调御?
「如何被称为『觉悟』?我的所问,世尊!请解释!」

“Kiṃpattinam āhu bhikkhunaṃ, (iti Sabhiyo) sorataṃ kena kathañ ca dantam āhu;
buddho ti kathaṃ pavuccati, puṭṭho me Bhagavā byākarohi”. 4

  • 义注:温顺,即善寂静。觉悟 buddho,即 vibuddho,或者将由佛陀所觉悟。如是,会堂每颂提出四个问题,以五颂问了二十个问题,而世尊以一颂来处理一个问题,以阿罗汉为顶点,以二十颂来解释。

520

「以自己制造的道路,会堂!」世尊说,「得达般涅槃,已度疑惑,
「舍弃了离有与有,已立,灭尽再有,他是比丘。

“Pajjena katena attanā, (Sabhiyā ti Bhagavā) parinibbānagato vitiṇṇakaṅkho;
vibhavañ ca bhavañ ca vippahāya, vusitavā khīṇapunabbhavo sa bhikkhu. 5

  • 义注:以自己修习之道得达般涅槃,证得烦恼的完全止息,且由得达般涅槃而已度疑惑舍弃了失败、成功、减损、增益、断见、常见、非福、福等类的离有与有,住于道而已立、灭尽再有,应得这些称赞之语「他是比丘」。
  • 案,离有与有,参见蛇经第 6 颂注

521

「于一切处舍,具念,他在一切世间不伤害任何,
「沙门已度,不污浊,他已没有增盛,他为温顺。

Sabbattha upekkhako satimā, na so hiṃsati kañci sabbaloke;
tiṇṇo samaṇo anāvilo, ussadā yassa na santi sorato so. 6

  • 义注:于一切处的色等所缘,以如「眼见色已,既不喜悦,也不忧伤」所转起的六支舍而。以证得广大的念为具念他在一切世间不伤害任何弱的或强的等类的有情。由度过暴流为已度。由止息了恶为沙门。由舍弃了污浊的思惟为不污浊他已没有任何这些称为贪、嗔、痴、慢、见、烦恼、恶行等或粗或细的七种增盛以住于舍、广大念及不害,且以善戒除罪过、以此暴流等种种行相的烦恼的止息为温顺
  • 案,六支舍,参见清净道论·说地遍品第 157 段

522

「他的诸根已修,于内在及外在一切世间,
「突破了此世他世,等待时间,已修者为调御。

Yass’indriyāni bhāvitāni, ajjhattaṃ bahiddhā ca sabbaloke;
nibbijjha imaṃ parañ ca lokaṃ, kālaṃ kaṅkhati bhāvito sa danto. 7

  • 义注:他的眼等六根,由行境的修习 gocara-bhāvanā 而使之归于无常等三相,以及由熏习的修习 vāsanā-bhāvanā 而使之把握念正知之香,故为已修。且它们内在由行境的修习,如是于外在一切世间,当有诸根的缺陷或缺陷的生成,那里即由贪等而不成已修。如是突破了、了知了、通达了此世他世,自身相续的蕴世间与他人相续的蕴世间,欲求不迟缓的死亡而等待时间,期待、尊敬命尽的时间,不害怕死亡,如(舍利弗)长老说「我不怕死亡,不希求生存,我不想要死,我不想要生,我期待时间,如同佣人之于薪水」。已修者为调御,即如是已修诸根,他即为调御。

523

「省察了全部思惟、轮回、亡殁与转生两者,
「离去尘垢,无秽,清净,证得生的灭尽,他们称其为觉悟。」

Kappāni viceyya kevalāni, saṃsāraṃ dubhayaṃ cutūpapātaṃ;
vigatarajam anaṅgaṇaṃ visuddhaṃ, pattaṃ jātikhayaṃ tam āhu buddhan” ti. 8

  • 义注:思惟,即爱、见等。省察,即以无常等把握。轮回,即如「蕴、界、处顺次无间断的转起,称为轮回」所说的称为蕴等顺次的轮回,省察了全部的轮回,至此而说于诸蕴根本的业、烦恼以及蕴等如是三轮转而修观。亡殁与转生两者,即省察、了知有情的亡殁、转生这两者之义,以此而说死生智。证得生的灭尽,即证得涅槃。
  • 或者,省察了全部劫波,即如「我曾在某某多个坏劫、成劫」等方式而省察之义,以此而说第一明。轮回、亡殁与转生两者,即省察了有情的死与转生及两者的轮回之义,以此而说第二明。其余即说第三明,因为以漏尽智而离尘及证得涅槃。他们称其为觉悟,即他们称这如是具足三明的觉慧者为觉悟。
  • 案,kappa 兼有「思惟」与「劫」的意思,义注两存之。

于是,游行者会堂欢喜、随喜于世尊之所说,心满意足、欢喜、踊跃、生起喜悦,进一步问世尊问题:

Atha kho Sabhiyo paribbājako Bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamudito udaggo pītisomanassajāto Bhagavantaṃ uttariṃ pañhaṃ apucchi:

524

「证得了什么,人们称之为婆罗门?」会堂说,「由何而为沙门?且如何为『沐浴者』?
「如何被称为『龙象』?我的所问,世尊!请解释!」

“Kiṃpattinam āhu brāhmaṇaṃ, (iti Sabhiyo) samaṇaṃ kena kathañ ca nhātako ti;
nāgo ti kathaṃ pavuccati, puṭṭho me Bhagavā byākarohi”. 9

525

「排除了一切恶,会堂!」世尊说,「无垢,善等持,坚定,
「已超轮回,整全者,他无所依,这样的人被称作梵。

“Bāhitvā sabbapāpakāni, (Sabhiyā ti Bhagavā) vimalo sādhusamāhito ṭhitatto;
saṃsāram aticca kevalī so, asito tādi pavuccate sa brahmā. 10

  • 义注:以第四道排除了一切恶而坚定。且以排除恶而无垢。证得了无垢、梵、最胜,由止息了定的散乱的烦恼之垢,由最上之果定而善等持。以克服轮回之因而已超轮回。以完结了应作而为整全者不依赖于爱、见而无所依。由不为世间法所变,被称作这样的人。如是应得称赞「他是梵,他是婆罗门」。

526

「平静,舍弃了福与恶,无尘,了知了此世他世,
「已越过生死,这样的人被如实地称作沙门。

Samitāvi pahāya puññapāpaṃ, virajo ñatvā imaṃ parañ ca lokaṃ;
jātimaraṇaṃ upātivatto, samaṇo tādi pavuccate tathattā. 11

527

「清洗了一切恶,于内在及外在一切世间,
「于天人思惟之处,他不思惟,他们称其为『沐浴者』。

Ninhāya sabbapāpakāni, ajjhattaṃ bahiddhā ca sabbaloke;
devamanussesu kappiyesu, kappaṃ n’eti tam āhu nhātako ti. 12

  • 义注:在称为内外的一切处世间,对由内外所缘应得生起的一切恶,以道智清洗、洗净已,由清洗了恶故,由爱、见思惟的天人思惟之处,他不思惟。

528

「在世上不造作任何罪过,舍离了一切结缚和束缚,
「于一切处不执著,解脱,这样的人被如实地称作龙象。」

Āguṃ na karoti kiñci loke, sabbasaṃyoge visajja bandhanāni;
sabbattha na sajjatī vimutto, nāgo tādi pavuccate tathattā” ti. 13

  • 义注:在世上,不造作哪怕一点称为恶的罪过。因为以道舍弃了罪过,不犯罪过,他舍离、舍断了欲轭等一切轭,以及十种结缚、一切束缚,于一切处的蕴等不起任何执著,并以两种解脱而解脱。

于是,游行者会堂⋯⋯进一步问世尊问题:

Atha kho Sabhiyo paribbājako…pe… Bhagavantaṃ uttariṃ pañhaṃ apucchi:

529

「诸佛说什么是领域的胜者?」会堂说,「由何而为善?且如何为『智者』?
「如何被称名『牟尼』?我的所问,世尊!请解释!」

“Kaṃ khettajinaṃ vadanti buddhā, (iti Sabhiyo) kusalaṃ kena kathañ ca paṇḍito ti;
muni nāma kathaṃ pavuccati, puṭṭho me Bhagavā byākarohi”. 14

530

「省察了天、人及梵的领域的全部领域,会堂!」世尊说,
「解脱于一切领域的根本束缚,这样的人被如实地称作领域的胜者。

“Khettāni viceyya kevalāni, (Sabhiyā ti Bhagavā) dibbaṃ mānusakañ ca brahmakhettaṃ;
sabbakhettamūlabandhanā pamutto, khettajino tādi pavuccate tathattā. 15

  • 义注:因为处即被称为领域,如法集论说「此眼、此眼处⋯⋯此领域、此所依」。这里,有些人从「业是田地、识是种子、渴爱是湿润」而说业是田地。
  • 案,Norman 与菩提比丘将领域的胜者 khettajina 译作「领域的知者」,认为 jina < jña,并指出此词也见于薄伽梵歌第 13.1 颂。

531

「省察了天、人及梵的贮藏的全部贮藏,
「解脱于一切贮藏的根本束缚,这样的人被如实地称作善。

Kosāni viceyya kevalāni, dibbaṃ mānusakañ ca brahmakosaṃ;
sabbakosamūlabandhanā pamutto, kusalo tādi pavuccate tathattā. 16

  • 义注:以自己的义利而与贮藏等同,业被称为「贮藏」,且由它们的切断、断绝而成为善。这里的意思是,以世、出世间的观从境域及作用上以无常等省察了称为善、不善业的全部贮藏。特别地,省察了染著之因的天、人的八欲界善思,以及梵的贮藏的九广大善思。此后,以道的修习,解脱于无明、有、爱等类的一切贮藏的根本束缚,由这些贮藏的切断而说为「善」。或说,由有情与法的住止之义,与剑鞘相似,当知三有及十二处为「贮藏」。

532

「省察了内在与外在两种白色,净慧者
「已越过黑白,这样的人被如实地称作智者。

Dubhayāni viceyya paṇḍarāni, ajjhattaṃ bahiddhā ca suddhipañño;
kaṇhaṃ sukkaṃ upātivatto, paṇḍito tādi pavuccate tathattā. 17

  • 义注:白色即处,因为它们本性清净及由传统而被称作如是。

533

「了知了不善人与善人的法,于内在及外在一切世间,
「为人天所应供养,已超染著与罗网,他是牟尼。」

Asatañ ca satañ ca ñatvā dhammaṃ, ajjhattaṃ bahiddhā ca sabbaloke;
devamanussehi pūjanīyo, saṅgaṃ jālam aticca so munī” ti. 18

于是,游行者会堂⋯⋯进一步问世尊问题:

Atha kho Sabhiyo paribbājako…pe… Bhagavantaṃ uttariṃ pañhaṃ apucchi:

534

「证得了什么,人们称之为通达诸明?」会堂说,「由何而为彻知者?且如何为『精进者』?
「什么名为高贵?我的所问,世尊!请解释!」

“Kiṃpattinam āhu vedaguṃ, (iti Sabhiyo) anuviditaṃ kena kathañ ca viriyavā ti;
ājāniyo kin ti nāma hoti, puṭṭho me Bhagavā byākarohi”. 19

535

「省察了沙门、婆罗门的全部吠陀,会堂!」世尊说,
「于一切受离于贪染,已超一切吠陀,他即通达诸明。

“Vedāni viceyya kevalāni, (Sabhiyā ti Bhagavā) samaṇānaṃ yān’idh’atthi brāhmaṇānaṃ;
sabbavedanāsu vītarāgo, sabbaṃ vedam aticca vedagū so. 20

536

「彻知了戏论与名色为内在及外在疾病的根本,
「解脱于一切疾病的根本束缚,这样的人被如实地称作彻知者。

Anuvicca papañca-nāmarūpaṃ, ajjhattaṃ bahiddhā ca rogamūlaṃ;
sabbarogamūlabandhanā pamutto, anuvidito tādi pavuccate tathattā. 21

537

「于此,离于一切恶,已超地狱之苦,住于精进,
「他具有精进、具有精勤,这样的人被如实地称作智者。

Virato idha sabbapāpakehi, nirayadukkhaṃ aticca viriyavāso;
so vīriyavā padhānavā, dhīro tādi pavuccate tathattā. 22

538

「他已切断束缚,内在及外在染著的根本,
「解脱于一切染著的根本束缚,这样的人被如实地称作高贵。

Yass’assu lunāni bandhanāni, ajjhattaṃ bahiddhā ca saṅgamūlaṃ;
sabbasaṅgamūlabandhanā pamutto, ājāniyo tādi pavuccate tathattā” ti. 23

于是,游行者会堂⋯⋯进一步问世尊问题:

Atha kho Sabhiyo paribbājako…pe… Bhagavantaṃ uttariṃ pañhaṃ apucchi:

539

「证得了什么,人们称之为闻解圣典?」会堂说,「由何而为圣者?且如何为『具行者』?
「什么名为游行者?我的所问,世尊!请解释!」

“Kiṃpattinam āhu sottiyaṃ, (iti Sabhiyo) ariyaṃ kena kathañ ca caraṇavā ti;
paribbājako kin ti nāma hoti, puṭṭho me Bhagavā byākarohi”. 24

540

「听闻了一切法,会堂!」世尊说,「证知了世间任何的有过与无过,
「征胜、无疑、解脱,于一切处无恼,他们称其为闻解圣典。

“Sutvā sabbadhammaṃ abhiññāya loke, (Sabhiyā ti Bhagavā) sāvajjānavajjaṃ yad-atthi kiñci;
abhibhuṃ akathaṅkathiṃ vimuttaṃ, anighaṃ sabbadhi-m āhu sottiyo ti. 25

541

「斩断了诸漏与执著,这智者不再进入母胎,
「除去了三种想与污垢,他不思惟,他们称其为『圣者』。

Chetvā āsavāni ālayāni, vidvā so na upeti gabbhaseyyaṃ;
saññaṃ tividhaṃ panujja paṅkaṃ, kappaṃ n’eti tam āhu ariyo ti. 26

  • 案,三种想,即欲想、嗔想、害想 kāmasaññā, byāpāda°, vihiṃsā°污垢,即种种爱欲。

542

「于此,在践行中已得成就,为善,始终知法,
「于一切处不执著,心已解脱,无有嗔恚,他是具行者。

Yo idha caraṇesu pattipatto, kusalo sabbadā ājānāti dhammaṃ;
sabbattha na sajjati vimuttacitto, paṭighā yassa na santi caraṇavā so. 27

  • 义注:于此,即于此教法中。在践行中,即于戒等,如雪山经中所说的十五种法中。已得成就,即成就了应当成就者,他成就了以行为相、以行为因、以行为缘的应当成就的阿罗汉。

543

「作为苦之异熟的业,无论上方、下方、或四旁中间,
「遍知的行者都已除去,随后,伪善、慢、贪、忿怒
「与名色也都已终结,他们称其为已得成就的游行者。」

Dukkhavepakkaṃ yad-atthi kammaṃ, uddham adho tiriyaṃ vā pi majjhe;
paribbājayitvā pariññacārī, māyaṃ mānam atho pi lobhakodhaṃ;
pariyantam akāsi nāmarūpaṃ, taṃ paribbājakam āhu pattipattan” ti. 28

  • 义注:上方指过去,下方指将来,四旁中间指现在。Paribbājayitvā ti nikkhāmetvā niddhametvā. 遍知的行者,即以智确定已而行者。
  • 案,以上几颂多从语源上解释字词,如第 525 颂的排除,第 526 颂的平静沙门,第 528 颂的罪过龙象,第 531 颂的贮藏、切断,第 532 颂的白色智者,第 535 颂的吠陀,第 537 颂的离于、地狱精进,第 541 颂的诸漏、执著圣者等词,都有字面上的联系。

于是,游行者会堂欢喜、随喜于世尊之所说,心满意足、欢喜、踊跃、生起喜悦,从坐起,把上衣偏覆一肩,向世尊合掌,面对世尊,以合适的偈颂赞叹:

Atha kho Sabhiyo paribbājako Bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamudito udaggo pītisomanassajāto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā tenañjaliṃ paṇāmetvā Bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi:

544

「这六十三种依于沙门论点的(外教),广慧者!
「依于想的标记与想的外教,已经调伏,得度冥暗的暴流。

“Yāni ca tīṇi yāni ca saṭṭhi, samaṇappavāda-sitāni Bhūripañña;
saññakkhara-sañña-nissitāni, osaraṇāni vineyya oghatam’agā. 29

  • 义注:外教 osaraṇāni,即入口 ogahaṇāni、津渡 titthāni、见 diṭṭhiyo 的意思,因为它们由在梵网经中所说的六十二见与有身见一起而成六十三,且因为它们由受指示 upadisitabba 而非由发生 uppatti 依于异教沙门的论点与学术。而由发生,则有「女人、男人」等想的标记的世俗名称,以及愚人由邪遍寻与传统等生起颠倒「如此这般的自我应当存在」,依于这两者的(外教)而非自身的现量,由此生起。且世尊调伏了它们,得度、得超越冥暗的、黑暗的暴流。文本也作 oghantam agā,得度暴流的边际。

545

「你是到达边际者、到达苦的彼岸者,你是阿罗汉、等正觉者,我想你是漏尽者,
「放光者、具慧者、广慧者,已尽苦边者!你使我得度。

Antagū si pāragū dukkhassa, arahāsi sammāsambuddho khīṇāsavaṃ taṃ maññe;
jutimā mutimā pahūtapañño, dukkhass’antakara atāresi maṃ. 30

  • 义注:完全地觉悟,并由自己觉悟,即等正觉者放光者,即具足光以驱除他人的黑暗。具慧者,即不由于他而具足能了知应知之智的慧、智。广慧者,即无尽慧者,这里是一切知智的意思。你使我得度,即你使我得度疑惑。

546

「当你了知我的疑惑,你使我得度了疑,礼敬你!
「牟尼!于寂默之路已得成就者!无荒秽者!日种!你为温顺。

Yaṃ me kaṅkhitam aññāsi, vicikicchā maṃ tārayi namo te;
muni monapathesu Pattipatta, Akhila Ādiccabandhu sorato si. 31

  • 义注:疑惑,即关于二十个问题之义而说,因为他以此而疑惑。寂默之路,即智之路。

547

「我先前存在的疑惑,你已为我解释,具眼者!
「你确是牟尼、等正觉者,你已没有诸盖。

Yā me kaṅkhā pure āsi, taṃ me byākāsi Cakkhumā;
addhā munī si sambuddho, natthi nīvaraṇā tava. 32

548

「而且于你,一切苦恼都已破碎、清除,
「平静,已达调御,具足坚定,为真实而精勤。

Upāyāsā ca te sabbe, viddhastā vinaḷīkatā;
sītibhūto damappatto, dhitimā saccanikkamo. 33

549

「龙象!你这龙象、大雄之所说,
「一切诸天都随喜,包括那罗陀与波婆多。

Tassa te Nāga nāgassa, mahāvīrassa bhāsato;
sabbe devānumodanti, ubho Nārada-Pabbatā. 34

  • 义注:一切诸天,即空居者与地居者。那罗陀与波婆多,据说他俩是具慧的天众。

550

「礼敬你,高贵的人!礼敬你,最上的人!
「在俱有天的世间中,没有与你对等的人。

Namo te Purisājañña, namo te Purisuttama;
sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo. 35

  • 义注:高贵的人,即人中具足出身者。

551

「你是佛陀,你是大师,你是征胜魔罗者、牟尼,
「你已切断了随眠,已度,你使这人类得度。

Tuvaṃ Buddho tuvaṃ Satthā, tuvaṃ Mārābhibhū muni;
tuvaṃ anusaye chetvā, tiṇṇo tāres’imaṃ pajaṃ. 36

  • 义注:征胜魔罗者,由征服了四种魔罗。牟尼,即佛牟尼。

552

「你超越了所依,你破碎了诸漏,
「你是狮子,无所取著,舍弃了畏与怕。

Upadhī te samatikkantā, āsavā te padālitā;
sīho si anupādāno, pahīnabhayabheravo. 37

553

「好比美妙的白莲,不著于水,
「如是你不著于福与恶这两者,
「请伸展双足!英雄!让会堂礼拜大师。」

Puṇḍarīkaṃ yathā vaggu, toye na upalimpati;
evaṃ puññe ca pāpe ca, ubhaye tvaṃ na limpasi;
pāde Vīra pasārehi, Sabhiyo vandati Satthuno” ti. 38

  • 义注:,即世间,以不作为而不著于彼等,或对于先前的所作,以不受用未来的果报(而不著)。礼拜大师,即如是说已,握着双踝,五体投地地礼拜 pañcapatiṭṭhitaṃ vandi

于是,游行者会堂以头顶礼世尊的双足,对世尊说:「希有啊,尊者!⋯⋯我今皈依世尊、法与比丘僧,尊者!愿我能在世尊前出家,愿我能得具足。」

Atha kho Sabhiyo paribbājako Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etadavoca: “abhikkantaṃ, bhante…pe… esāhaṃ Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṅghañ ca; labheyyāhaṃ, bhante, Bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan” ti.

「会堂!若先前为外道者,希求在此法律中出家、希求具足,他要别住四月,四个月后,由心已坚定的比丘们使其出家,使其受具足为比丘,然而于此,我也知道人的差别。」

“Yo kho, Sabhiya, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati; catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya, api ca m’ettha puggalavemattatā viditā” ti.

  • 义注:心已坚定,即心已成就。然而于此,我也知道人的差别,即于此,我也知道在别住中,外道之人的多样性,不是所有人都需要别住。那么谁不需要别住?事火的萦发者,出身释氏者,舍弃形相 liṅga 而来者,以及虽未舍弃而来,若具足能得道果之因,如游行者会堂这般的。所以,世尊「而你,会堂!没有需圆满外道义务的别住之因,我知道你希求义利,具足能得道果之因」,许可其出家,而说「然而于此,我也知道人的差别」。

「尊者!如果先前为外道者希求在此法律中出家、希求具足要别住四月,四个月后,由心已坚定的比丘们使其出家,使其受具足为比丘,我愿别住四年,四年后,请心已坚定的比丘们使我出家,使我受具足为比丘。」

“Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi; catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā” ti.

  • 义注:然而,会堂为显示自己的尊敬而说「尊者!如果⋯⋯」。

游行者会堂在世尊前已得出家,已得具足⋯⋯于是,尊者会堂成了众阿罗汉中的某个。

Alattha kho Sabhiyo paribbājako Bhagavato santike pabbajjaṃ alattha upasampadaṃ…pe… aññataro kho panāyasmā Sabhiyo arahataṃ ahosī ti.

会堂经第六
Sabhiyasuttaṃ chaṭṭhaṃ.