中部第 4 经等,译名从杂阿含经第 1041 经。
于是,学童婆悉吒、婆罗豆婆遮徒步游行、游荡,发起这样的闲谈:「先生!如何才是婆罗门呢?」
Atha kho Vāseṭṭha-Bhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ ayam antarākathā udapādi: “kathaṃ, bho, brāhmaṇo hotī” ti?
学童婆罗豆婆遮如是说:「先生!只要父母双方都出身良好,从祖上七代以来血统纯正,不因出身论而遭拒斥、非难,如此,他就是婆罗门。」
Bhāradvājo māṇavo evamāha: “yato kho, bho, ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, ettāvatā kho bho brāhmaṇo hotī” ti.
学童婆悉吒如是说:「先生!只要具有戒、具足仪法,如此,他就是婆罗门。」学童婆罗豆婆遮不能说服学童婆悉吒,学童婆悉吒也不能说服学童婆罗豆婆遮。
Vāseṭṭho māṇavo evamāha: “yato kho, bho, sīlavā ca hoti vatasampanno ca, ettāvatā kho, bho, brāhmaṇo hotī” ti. N’eva kho asakkhi Bhāradvājo māṇavo Vāseṭṭhaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi Vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ saññāpetuṃ.
- 义注:具足仪法,即具足正行。
- 案,正行 ācāra,见清净道论·说戒品第 44 段。
于是,学童婆悉吒对学童婆罗豆婆遮说:「婆罗豆婆遮君!这沙门乔达摩、释迦子、从释迦族出家者,住在伊车能伽罗的伊车能伽罗林,关于这尊敬的乔达摩,有如是的善名广播:『彼⋯⋯佛、世尊』。让我们去!婆罗豆婆遮君!我们往沙门乔达摩处走去,走到后,我们问问沙门乔达摩此义。如沙门乔达摩对我们解释的,我们便这样受持。」
Atha kho Vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ āmantesi: “ayaṃ kho, bho Bhāradvāja, samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Icchānaṅgale viharati Icchānaṅgalavanasaṇḍe; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ‘iti pi…pe… buddho bhagavā’ ti. Āyāma, bho Bhāradvāja, yena samaṇo Gotamo ten’upasaṅkamissāma; upasaṅkamitvā samaṇaṃ Gotamaṃ etam atthaṃ pucchissāma. Yathā no samaṇo Gotamo byākarissati tathā naṃ dhāressāmā” ti.
「如是,先生!」学童婆罗豆婆遮答学童婆悉吒。
“Evaṃ, bho” ti kho Bhāradvājo māṇavo Vāseṭṭhassa māṇavassa paccassosi.
于是,学童婆悉吒、婆罗豆婆遮往世尊处走去,走到后,问候世尊,彼此寒暄已,坐在一旁。坐在一旁的学童婆悉吒以偈颂对世尊说:
Atha kho Vāseṭṭha-Bhāradvājā māṇavā yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho Vāseṭṭho māṇavo Bhagavantaṃ gāthāhi ajjhabhāsi:
「我俩都被认为、且自认是三明者,
「我是莲卧的学童,他是多梨车的。
“Anuññātapaṭiññātā, tevijjā mayam asm’ubho;
ahaṃ Pokkharasātissa, Tārukkhassāyaṃ māṇavo. 1
- 义注:被认为、且自认,即我们被老师们如是认可「你们是三明者」,且我们自己也这么认为之义。我是莲卧的学童,他是多梨车的,即特意说「我是莲卧的最胜学生、上首弟子,他是多梨车的」,显示老师的成就及自己的成就。
「凡三明者们所说的,我们于此整全,
「我们通句读、晓文法,在读诵上如老师一般。
Tevijjānaṃ yad-akkhātaṃ, tatra kevalino smase;
padaka’sma veyyākaraṇā, jappe ācariyasādisā. 2
- 义注:三明者,即三吠陀者。整全,即已达究竟。在读诵上,即在吠陀上。
「我们之间于出身论存在争论,乔达摩!
「婆罗豆婆遮说『由出身就是婆罗门』,
「而我说『由业』,如是当知!具眼者!
Tesaṃ no jātivādasmiṃ, vivādo atthi Gotama;
‘jātiyā brāhmaṇo hoti’, Bhāradvājo iti bhāsati;
ahañ ca ‘kammunā’ brūmi, evaṃ jānāhi Cakkhuma. 3
- 义注:业,即十种善业道之业。因为对前七种身、语业而说「只要具有戒」,对三种意业而说「具足仪法」,因为具足此即具足正行。
「我们双方都不能说服彼此,
「便前来问先生,著名的『等正觉』。
Te na sakkoma saññāpetuṃ, aññamaññaṃ mayaṃ ubho;
bhavantaṃ puṭṭhum āgamhā, Sambuddhaṃ iti vissutaṃ. 4
「好比月亮已无亏缺,众人合掌前往,
「如是,在世间,我们顶礼、礼敬乔达摩。
Candaṃ yathā khayātītaṃ, pecca pañjalikā janā;
vandamānā namassanti, evaṃ lokasmi Gotamaṃ. 5
「我们问乔达摩,在世间出现的眼目,
「由出身就是婆罗门,还是由业而成,
「请告诉无知的我们!好让我们懂得婆罗门。」
Cakkhuṃ loke samuppannaṃ, mayaṃ pucchāma Gotamaṃ;
jātiyā brāhmaṇo hoti, udāhu bhavati kammunā;
ajānataṃ no pabrūhi, yathā jānemu brāhmaṇaṃ”. 6
- 义注:在世间出现的眼目,即在无明黑暗的世间中,驱散这黑暗,由对世间显示现法等的义利故成为眼目而出现。
「我将对你们解释,婆悉吒!」世尊说,「按照次第、如其所是地,
「生物的种类分别,因为种类各不相同。
“Tesaṃ vo ahaṃ byakkhissaṃ, (Vāseṭṭhā ti Bhagavā) anupubbaṃ yathātathaṃ;
jātivibhaṅgaṃ pāṇānaṃ, aññamaññā hi jātiyo. 7
- 义注:按照次第,即现在请停止婆罗门的思惟 brāhmaṇacintā,我将从昆虫、蚱蜢、草木开始,按照次第地解释,如此,学童即被导向详说。因为种类各不相同,即这些生物的种类各不相同,有多种行相。
- 案,jāti 通常译作「出生」,这里在涉及动植物的地方译作「种类」。
「你们也知道草木,虽然它们并不宣说,
「它们的特征与生俱来,因为种类各不相同。
Tiṇarukkhe pi jānātha, na cāpi paṭijānare;
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. 8
- 义注:随后,在说明生物的种类分别时,先就无执取者 anupādinnaka 说「你们也知道草木」。这是为了什么?为了易于了知执取者,因为于无执取者的种类分别业已把握,于执取者便更加明了。这里,草内柔外刚,故棕榈 tāla、椰子 nāḷikera 等归于草类。木则外柔内刚。虽然它们并不宣说,即虽然不如是宣说「我们是草、我们是木」。特征与生俱来,即便不宣说,它们与生俱来的形状与自己种属 mūlabhūta 的草等相似。什么原因?因为种类各不相同,因为有些是草类,有些是木类,而在草中,有些是棕榈类,有些是椰子类,当如是详述。以此显明什么?这多样的种类,即便自己不宣说或他人不指示,也会由特征而被把握,以区别于其它种类。如果由出身就是婆罗门,那么即便他自己不宣说或他人不指示,也应能由特征而被把握,以区别于刹帝利或吠舍、首陀罗,然而却不能被把握,所以不由出身就是婆罗门。
「随后,昆虫、蚱蜢,乃至众蚁类,
「它们的特征与生俱来,因为种类各不相同。
Tato kīṭe paṭaṅge ca, yāva kuntha-kipillike;
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. 9
- 义注:如是显示了无执取者的种类差别,为显示执取者的而说此颂。
「你们也知道四足者,小的和大的,
「它们的特征与生俱来,因为种类各不相同。
Catuppade pi jānātha, khuddake ca mahallake;
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. 10
「你们也知道以腹为足、长背的蛇,
「它们的特征与生俱来,因为种类各不相同。
Pādūdare pi jānātha, urage dīghapiṭṭhike;
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. 11
「随后,你们也知道鱼,在水中以水为行处,
「它们的特征与生俱来,因为种类各不相同。
Tato macche pi jānātha, odake vārigocare;
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. 12
「随后,你们也知道鸟,凭羽翼而行于空中,
「它们的特征与生俱来,因为种类各不相同。
Tato pakkhī pi jānātha, pattayāne vihaṅgame;
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. 13
「如在这些种类中存在的种种与生俱来的特征,
「在人类中,不存在如是种种与生俱来的特征。
Yathā etāsu jātīsu, liṅgaṃ jātimayaṃ puthu;
evaṃ natthi manussesu, liṅgaṃ jātimayaṃ puthu. 14
- 义注:如是显示了以陆地、水中、空中为行处的生物的种类差别,现在,为表明所显示的意趣而说此颂。
「不是以发、以头、以耳、以眼,
「不是以口、以鼻、以唇、以眉,
Na kesehi na sīsena, na kaṇṇehi na akkhibhi;
na mukhena na nāsāya, na oṭṭhehi bhamūhi vā. 15
「不是以颈、以肩、以腹、以背,
「不是以臀、以胸、以阴、以媾,
Na gīvāya na aṃsehi, na udarena na piṭṭhiyā;
na soṇiyā na urasā, na sambādhe na methune. 16
- Norman 说在梵本「天譬喻 Divyāvadāna」中,methune 作 methunaiḥ,则这里的 sambādhe, methune 也是复数具格的形式,并将两者分别译作「女阴、睾丸」,理由是 methuna 间有「双生」之义,故这里有可能是指睾丸,但同时又说 PED 认为 sambādha 可兼指男女的生殖器,如此则 methuna 应指交媾,唯一的问题是与颂中其它的词均指身体部位不相类。
「不是以手、以足,或以指、以甲,
「不是以胫、以股,或以色、以声,
「并没有如其它种类中与生俱来的特征。
Na hatthehi na pādehi, nāṅgulīhi nakhehi vā;
na jaṅghāhi na ūrūhi, na vaṇṇena sarena vā;
liṅgaṃ jātimayaṃ n’eva, yathā aññāsu jātisu. 17
- 义注:因为在人类中,不存在头发等种种与生俱来的特征,所以当知「在婆罗门等类别的人类中,与生俱来的特征并不如在其它种类中那样」。
「在各自的身体上,这于人类不存在,
「人类中的差别,只是以名称相指称。
Paccattañ ca sarīresu, manussesv-etaṃ na vijjati;
vokārañ ca manussesu, samaññāya pavuccati. 18
- 义注:现在,既然不存在种类的差别,为显示「婆罗门、刹帝利」这多样性如何产生,而说此颂。对旁生来说,这成自母胎的发等形状的多样性,于人类对婆罗门等来说,在各自的身体上不存在。既然不存在,则「婆罗门、刹帝利」等多样性之约定方式,即这差别,人类中的差别,只是以名称相指称,仅以习俗而言说。
「在人类中,凡依护牛而活,
「婆悉吒!如是当知他是耕者,不是婆罗门。
Yo hi koci manussesu, gorakkhaṃ upajīvati;
evaṃ Vāseṭṭha jānāhi, kassako so na brāhmaṇo. 19
- 义注:至此,世尊已驳斥了婆罗豆婆遮的论说。现在若以出身就是婆罗门,则即便破失了活命、戒、正行也还是婆罗门,因为古婆罗门及世间的其他智者不赞成其婆罗门性,所以为支持婆悉吒的论说而说了「在人类中」等八颂。
「在人类中,凡以种种技艺而活,
「婆悉吒!如是当知他是匠人,不是婆罗门。
Yo hi koci manussesu, puthu sippena jīvati;
evaṃ Vāseṭṭha jānāhi, sippiko so na brāhmaṇo. 20
「在人类中,凡依买卖而活,
「婆悉吒!如是当知他是商人,不是婆罗门。
Yo hi koci manussesu, vohāraṃ upajīvati;
evaṃ Vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo. 21
「在人类中,凡以侍奉他人而活,
「婆悉吒!如是当知他是仆吏,不是婆罗门。
Yo hi koci manussesu, parapessena jīvati;
evaṃ Vāseṭṭha jānāhi, pessiko so na brāhmaṇo. 22
「在人类中,凡依不与取而活,
「婆悉吒!如是当知他是贼人,不是婆罗门。
Yo hi koci manussesu, adinnaṃ upajīvati;
evaṃ Vāseṭṭha jānāhi, coro eso na brāhmaṇo. 23
「在人类中,凡依射艺而活,
「婆悉吒!如是当知是战士,不是婆罗门。
Yo hi koci manussesu, issatthaṃ upajīvati;
evaṃ Vāseṭṭha jānāhi, yodhājīvo na brāhmaṇo. 24
「在人类中,凡以祭祀而活,
「婆悉吒!如是当知他是祭司,不是婆罗门。
Yo hi koci manussesu, porohiccena jīvati;
evaṃ Vāseṭṭha jānāhi, yājako eso na brāhmaṇo. 25
「在人类中,凡食禄村庄与王国,
「婆悉吒!如是当知他是国王,不是婆罗门。
Yo hi koci manussesu, gāmaṃ raṭṭhañ ca bhuñjati;
evaṃ Vāseṭṭha jānāhi, rājā eso na brāhmaṇo. 26
「我不说母胎所生者即是婆罗门,
「若他有所牵绊,只名为敬语者,
「无牵绊、无所取,我说他是婆罗门。
Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ;
bhovādi nāma so hoti, sace hoti sakiñcano;
akiñcanaṃ anādānaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 27
- 义注:如是以婆罗门教及世间习俗说明了破失活命、戒、正行者的非婆罗门性,故不是由出身为婆罗门,而是由功德为婆罗门,所以无论于何族姓出身的有德者,他即是婆罗门,这就是正理。如是,已从义利上得出此正理,再以言说显示此正理,而说此颂。其义为,于四胎中任何处所生者,或于此特别地,他于被称为婆罗门的母亲处出生,他即母胎所生者。为什么我不说是婆罗门?因为区别于其他有所牵绊者,仅以「先生、先生」的语言,若他有所牵绊,只名为敬语者。而无论于何族姓出身者,以无贪等牵绊而无牵绊,并以舍遣一切执取而无所取,无牵绊、无所取,我说他是婆罗门。为什么?因为除去了恶。
- 案,第 626~653 颂同法句·婆罗门品第 396~423 颂。敬语者 bhovādi,字面意思为「说着『先生、您』的人」,叶均译「说菩者」也极形象,不过音译的「菩」字对不懂巴利者恐费解。
「切断了一切结缚,他不再恐惧,
「超越执著、离轭,我说他是婆罗门。
Sabbasaṃyojanaṃ chetvā, yo ve na paritassati;
saṅgātigaṃ visaṃyuttaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 28
- 义注:一切结缚,即十种结缚。不再恐惧,不因爱而恐惧。由超越贪等执著为超越执著。以无四轭为离轭。
- 案,十种结缚,见正游行经第 366 颂注。四轭,见耕田婆罗豆婆遮经第 79 颂注。
「切断了带、绳、缰、辔,
「已拔出闩,已觉悟,我说他是婆罗门。
Chetvā naddhiṃ varattañ ca, sandānaṃ sahanukkamaṃ;
ukkhittapalighaṃ buddhaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 29
- 义注:带即以束缚转起的忿恨,绳即以捆缚转起的渴爱,缰、辔即与随眠之辔相伴的六十二见之缰。切断了这一切,由拔出无明之闩而已拔出闩,由觉悟了四谛而已觉悟。
「无嗔者忍受辱骂、殴打、捆缚,
「具忍力者,具强军者,我说他是婆罗门。
Akkosaṃ vadhabandhañ ca, aduṭṭho yo titikkhati;
khantībalaṃ balānīkaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 30
- 义注:无嗔者如是为十种辱骂事所辱骂、为手掌等所殴打、为锁链等捆缚,能不忿恨而忍耐。由具足忍力为具忍力者。由具足因再再生起而如军队般的忍力之军为具强军者。
「无忿怒,具仪法,具戒,无增盛,
「调御,最后身,我说他是婆罗门。
Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ;
dantaṃ antimasārīraṃ, tam ahaṃ brūmi brāhmaṇaṃ. 31
- 义注:具仪法即具足头陀行,以四遍净戒为具戒,以无爱的增盛为无增盛,以调御六根为调御,以自性住于顶点为最后身。
- 案,四遍净戒,见清净道论·说戒品第 42 段。增盛,在会堂经第 521 颂注中说有七种增盛,但并没有此处义注中提到的「爱」。
「如莲叶上的水珠,如锥尖上的芥子,
「若不著于爱欲者,我说他是婆罗门。
Vāri pokkharapatte va, āragge-r-iva sāsapo;
yo na limpati kāmesu, tam ahaṃ brūmi brāhmaṇaṃ. 32
「若于此了知自身之苦的灭尽,
「放下重担、离轭,我说他是婆罗门。
Yo dukkhassa pajānāti, idh’eva khayam attano;
pannabhāraṃ visaṃyuttaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 33
- 义注:苦,即蕴之苦。放下重担,即舍离重担。从四轭或一切烦恼离轭,我说他是婆罗门。
「深慧、有智,熟知道与非道,
「证得最上义利,我说他是婆罗门。
Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ;
uttamattham anuppattaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 34
- 义注:深慧,即具足于甚深的蕴等转起的慧。法所滋益的慧为有智。以「此向恶趣、此向善趣、此是涅槃之道、此是非道」等如是习练于道、非道为熟知道与非道。证得最上义利即所说的阿罗汉性。
「不与在家人及出家人两者交际,
「无家而行,少欲,我说他是婆罗门。
Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ;
anokasārim appicchaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 35
- 义注:以无见、闻、交谈、共用、身体的接触为交际。无家而行,即无执著而行。
「对弱的与强的众生放下了棍杖,
「若不杀、不令人杀,我说他是婆罗门。
Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;
yo na hanti na ghāteti, tam ahaṃ brūmi brāhmaṇaṃ. 36
- 义注:弱的与强的,即以爱与恐惧为弱的,以无爱而坚定为强的。
「敌意者中无敌意者,持棍杖者中止息者,
「有执取者中无执取者,我说他是婆罗门。
Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ;
sādānesu anādānaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 37
- 义注:无敌对者,即在因嗔怒而显敌意的世俗大众中,以无嗔怒而无敌意。在手中有棍杖、刀剑,或即便没有的情况下,由不放弃攻击他人而持棍杖者中,能止息而放下棍杖。由执取五蕴为「我、我的」为有执取者,无此取著为无执取者。
「若其贪、嗔、慢、覆藏都已脱落,
「如芥子从锥尖(脱落),我说他是婆罗门。
Yassa rāgo ca doso ca, māno makkho ca pātito;
sāsapo-r-iva āraggā, tam ahaṃ brūmi brāhmaṇaṃ. 38
- 义注:从锥尖,即他的贪等,与这以他人功德伪装为相的覆藏,如芥子从锥尖脱落,如同芥子不能安置于锥尖,如是不能住立于心。
「能说不粗俗、有内容、真实之语,
「以此不冒犯任何人,我说他是婆罗门。
Akakkasaṃ viññāpaniṃ, giraṃ saccam udīraye;
yāya nābhisaje kañci, tam ahaṃ brūmi brāhmaṇaṃ. 39
「若于此,或长或短,或细或粗,净与不净,
「不取世间所不与者,我说他是婆罗门。
Yo’dha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ;
loke adinnaṃ nādiyati, tam ahaṃ brūmi brāhmaṇaṃ. 40
- 义注:衣服、装饰等中或长或短,摩尼、珍珠等中或粗或细,以高价、低价为净与不净,若人于此世间不取他人所持之物,我说他是婆罗门。
「于此世及他世,若其不存希望,
「无欲、离轭,我说他是婆罗门。
Āsā yassa na vijjanti, asmiṃ loke paramhi ca;
nirāsāsaṃ visaṃyuttaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 41
- 义注:无欲,即无渴爱。
「若其无有执著,已知而无疑,
「证得不死之地,我说他是婆罗门。
Yassālayā na vijjanti, aññāya akathaṅkathī;
amatogadham anuppattaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 42
- 义注:执著,即渴爱。已知而无疑,即如实已知八事,于八事的疑惑处无疑。证得不死之地,即潜入了不死的涅槃而得证。
- 案,八事的疑惑,见宝经第 233 颂注。
「若于此超越福与恶两者的染著,
「无忧、离尘、清净,我说他是婆罗门。
Yo’dha puññañ ca pāpañ ca, ubho saṅgam upaccagā;
asokaṃ virajaṃ suddhaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 43
「如月一般离垢、清净,明净而不污浊,
「灭尽了喜与有,我说他是婆罗门。
Candaṃ va vimalaṃ suddhaṃ, vippasannam anāvilaṃ;
nandībhavaparikkhīṇaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 44
「若超越了难行的险路、轮回与愚痴,
「禅者已度,已到彼岸,不动,无疑,
「以无所取而止息,我说他是婆罗门。
Yo’maṃ palipathaṃ duggaṃ, saṃsāraṃ moham accagā;
tiṇṇo pāraṅgato jhāyī, anejo akathaṅkathī;
anupādāya nibbuto, tam ahaṃ brūmi brāhmaṇaṃ. 45
「若于此舍弃了爱欲,无家游行,
「灭尽了爱欲与有,我说他是婆罗门。
Yo’dha kāme pahantvāna, anāgāro paribbaje;
kāmabhavaparikkhīṇaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 46
「若于此舍弃了渴爱,无家游行,
「灭尽了渴爱与有,我说他是婆罗门。
Yo’dha taṇhaṃ pahantvāna, anāgāro paribbaje;
taṇhābhavaparikkhīṇaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 47
「舍弃了人类之轭,超越了天界之轭,
「离于一切轭,我说他是婆罗门。
Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā;
sabbayogavisaṃyuttaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 48
- 义注:人类之轭,即人类的寿量与种种五欲。天界之轭亦然。
「舍弃了乐与不乐,得成清凉,无有所依,
「征服一切世间的英雄,我说他是婆罗门。
Hitvā ratiñ ca aratiṃ, sītibhūtaṃ nirūpadhiṃ;
sabbalokābhibhuṃ vīraṃ, tam ahaṃ brūmi brāhmaṇaṃ. 49
- 义注:乐,即五欲之乐。不乐,即不满于居住林野。无有所依,即无随烦恼。
- 案,所依,见有财者经第 33 颂注。
「若完全明了有情的亡殁与转生,
「无著、善逝、觉悟,我说他是婆罗门。
Cutiṃ yo vedi sattānaṃ, upapattiñ ca sabbaso;
asattaṃ sugataṃ buddhaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 50
「诸天、乾闼婆及人都不知其趣向,
「漏尽的阿罗汉,我说他是婆罗门。
Yassa gatiṃ na jānanti, devā gandhabbamānusā;
khīṇāsavaṃ arahantaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 51
「若其前、后、中间都无牵绊,
「无牵绊、无所取,我说他是婆罗门。
Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;
akiñcanaṃ anādānaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 52
- 义注:前即过去诸蕴,后即将来,中间即现在。牵绊,即于这些处称为爱执的牵绊。
「公牛,最胜者,英雄,大仙,已得胜利者,
「不动,沐浴者,已觉悟,我说他是婆罗门。
Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;
anejaṃ nhātakaṃ buddhaṃ, tam ahaṃ brūmi brāhmaṇaṃ. 53
「若明了先前的居处,得见天界与苦处,
「今已证得生的灭尽,我说他是婆罗门。
Pubbenivāsaṃ yo vedi, saggāpāyañ ca passati;
atho jātikkhayaṃ patto, tam ahaṃ brūmi brāhmaṇaṃ. 54
- 义注:先前的居处,使之明白可知。以天眼得见二十六种天世间之天界及四种苦处。
- 案,此颂较之法句·婆罗门品第 423 颂少了「业已完成无上智,一切圆满成就者」两句。
「这世间遍计的姓名、种姓只是共许,
「从习俗产生,随处被遍计。
Samaññā h’esā lokasmiṃ, nāmagottaṃ pakappitaṃ;
sammuccā samudāgataṃ, tattha tattha pakappitaṃ. 55
- 义注:如是,世尊从功德说完了婆罗门,为显示「那些主张『从出身即是婆罗门』者,他们不知道这只是习俗,且他们的见为恶见」而说此二颂。当知如「婆罗门、刹帝利、婆罗豆婆遮、婆悉吒」等这世间遍计的姓名、种姓只是共许,只是概念、习俗。为什么?因为从习俗产生,由共许而来,在其出生时,随处被亲戚、血亲所遍计,若其不如是被遍计,任何人看见某人后无能知晓「这是婆罗门」或「婆罗豆婆遮」。
「对无知者,成见已长时随眠,
「唯无知者说『由出身就是婆罗门』。
Dīgharattam anusayitaṃ, diṭṭhigatam ajānataṃ;
ajānantā no pabruvanti, ‘jātiyā hoti brāhmaṇo’. 56
- 案,Norman 说根据义注,no 在这里同于 yeva,即表强调的副词。
「不由出身而是婆罗门,不由出身而非婆罗门,
「由业而是婆罗门,由业而非婆罗门。
Na jaccā brāhmaṇo hoti, na jaccā hoti abrāhmaṇo;
kammunā brāhmaṇo hoti, kammunā hoti abrāhmaṇo. 57
- 义注:如是,已显示了「那些主张『从出身即是婆罗门』者,他们不知道这只是习俗,且他们的见为恶见」,现在,为驳斥非理的出身论及说明业论而说此颂。这里,业,即现在耕田等所生的思业。
「由业而是耕者,由业而是匠人,
「由业而是商人,由业而是仆吏。
Kassako kammunā hoti, sippiko hoti kammunā;
vāṇijo kammunā hoti, pessiko hoti kammunā. 58
「由业而是贼人,由业而是战士,
「由业而是祭司,由业而是国王。
Coro pi kammunā hoti, yodhājīvo pi kammunā;
yājako kammunā hoti, rājā pi hoti kammunā. 59
「见缘起者、熟知业与异熟者、
「智者,如是如实地见业。
Evam etaṃ yathābhūtaṃ, kammaṃ passanti paṇḍitā;
paṭiccasamuppādadassā, kammavipākakovidā. 60
- 义注:见缘起者,即如「由此缘而成如是」而见缘起者。熟知业与异熟者,即如「由业而生于值得尊敬、不值得尊敬的族姓,其它的贵贱也在贵贱之业成熟时而成」等善巧于业与异熟。
- 案,因原文中的两个主语位于下一行中,此颂的译文将上下行互倒。
「世间由业转起,人类由业转起,
「有情系缚于业,如行进之车的车辖。
Kammunā vattati loko, kammunā vattati pajā;
kammanibandhanā sattā, rathassāṇīva yāyato. 61
- 义注:颂中由业转起的世间、人类、有情都是一个意思,唯名称不同。当知这里以第一句遮止「存在梵、大梵⋯⋯最胜者、创造者、掌控者、将出生者之父」等见,因为由业世间转起,转生至彼彼诸趣,谁会是他的创造者?以第二句显示「如是由业转生者,在转起中,也由过去、现在之业而转,经历着苦乐、遭遇着贵贱等而转」。以第三句总结此义「如是于一切处,有情系缚于业,为业所系而转,无有它处」。以第四句用譬喻说明此义,如行进之车的车辖,如车辖是行进之车的系缚,非不系缚于此而行,如是业是世间之转生、转起的系缚,非不系缚于此而转生、转起。
「以苦行、以梵行、以自制、以调御,
「以此而成婆罗门,此是最上婆罗门。
Tapena brahmacariyena, saṃyamena damena ca;
etena brāhmaṇo hoti, etaṃ brāhmaṇam uttamaṃ. 62
- 义注:现在,因为世间如是系缚于业,所以为显示以最胜的业而成最胜,故说此二颂。这里,苦行,即根律仪。梵行,即依于学的其它的最胜行。自制,即戒。调御,即慧。以此,以最胜义的成为梵的业而成婆罗门。为什么?因为此是最上婆罗门,因为这业是最上的婆罗门性。
「具足三明,寂静,灭尽再有,
「婆悉吒!如是当知,对有识者,是梵、帝释。」
Tīhi vijjāhi sampanno, santo khīṇapunabbhavo;
evaṃ Vāseṭṭha jānāhi, Brahmā Sakko vijānatan” ti. 63
- 义注:第二颂中,寂静,即止息了烦恼。梵、帝释,即这样的人不止是婆罗门,对于有识的智者,他是梵与帝释。
如是说已,学童婆悉吒、婆罗豆婆遮对世尊说:「希有啊,乔达摩君!⋯⋯愿乔达摩君能受持我们为优婆塞,从今起皈依,直至命终。」
Evaṃ vutte, Vāseṭṭha-Bhāradvājā māṇavā Bhagavantaṃ etadavocuṃ: “abhikkantaṃ, bho Gotama…pe… upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate” ti.
婆悉吒经第九
Vāseṭṭhasuttaṃ navamaṃ.