二重随观经
如是我闻。一时世尊住舍卫国东园鹿母讲堂。尔时,世尊在十五布萨日的满月的夜晚,为比丘僧团围绕,坐于露地。
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. Tena kho pana samayena Bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.
- 义注:世尊以自身的意乐开示了此经。东园,即在舍卫城东方的园林。鹿母讲堂,这里,优婆夷毗舍佉由于被自己的公公、富翁 Migāra 置于母亲的地位,故被称为「鹿母」。鹿母花费了价值九俱胝的大蔓草装饰 mahālatāpiḷandhana,命人建成上下各五百内室的重阁,这尖顶的千室被称为「鹿母讲堂」。
于是,世尊观察了默然又默然的比丘僧团后,告诸比丘:「诸比丘!若有人问『诸比丘!是何缘由听闻这些善的、圣的、出离的、趣向等觉的法』,应如是对他们说『只是为了对二重法的如实之智』。
Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi: “‘Ye te, bhikkhave, kusalā dhammā ariyā niyyānikā sambodhagāmino, tesaṃ vo, bhikkhave, kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ sambodhagāmīnaṃ kā upanisā savanāyā’ ti, iti ce, bhikkhave, pucchitāro assu, te evam assu vacanīyā: ‘yāvad-eva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyā’ ti.
- 义注:默然又默然,即极度默然,或凡所观察之处皆是默然,语默然且身默然。观察了比丘僧团,即为筹划开示合适的法而从处处观察这几千比丘,「有若许须陀洹、若许斯陀含、若许阿那含、若许开始修观的善凡夫,对这比丘僧团开示何等法合适」。善法,即举凡以无病之义、无过之义、其果可爱之义及生起善巧之义而为善的三十七菩提分法,或显明其之教法。圣的、出离的、趣向等觉的,即以应到达之义为圣,以从世间出离之义为出离,以去向被称为等觉的阿罗汉性为趣向等觉。如实之智,即无颠倒智。这是说的什么?即为此世间、出世间等类的二重对立之法的被称为观的如实之智,非为过此,因为这些是以听闻得成,而过此则是以修习而证的殊胜。
「那什么是他说的二重?『此是苦,此是苦之集』,这是一随观,『此是苦之灭,此是趣向苦灭之行道』,这是第二随观。诸比丘!对于如是正确地随观二重、住于不放逸、热忱、自励的比丘,可期待二种果中的一果:在现法中已知,或在有余下的所依的情况下为阿那含。」世尊说了这些。善逝说完,大师进一步说:
Kiñ ca dvayataṃ vadetha? ‘Idaṃ dukkhaṃ, ayaṃ dukkhasamudayo’ ti ayam ekānupassanā, ‘ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadā’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā” ti. Idam avoca Bhagavā. Idaṃ vatvāna Sugato athāparaṃ etadavoca Satthā:
- 义注:这里,对二重的四谛法,如「此是苦,此是苦之集」的世间为一部分,或以显示有因之苦,这是一随观,另外的出世间为第二部分,或以显示有道之灭,这是第二随观,且初(随观)由第三、第四清净而成,第二(随观)由第五清净。以不失念为不放逸,以身、心的精进、热忱为热忱,以不顾念身、命为自励。在现法中已知,即在此自性中成阿罗汉性。或在有余下的所依的情况下为阿那含,为再有所取的余下的蕴为「余下的所依」,显示「或在此情况下,可期待以阿那含性」。这里,虽然如是二重随观者可得低的果,但为使其于高的果生起勇猛而如是说。说此已等是结集者们的话。这些偈颂(第 730 颂及以下)由显明四谛而疏通已说之义,在如是情况下,是为了好乐偈颂者、后至者、由不堪能而未把握先前所说者、希望「现在若能说(偈颂)则善妙」者及散乱心者的义利而说。或是为疏通殊胜之义,即在显示未修观者及修观者后,显明其轮回与解脱,所以是为显示殊胜之义而说。此方法也适用于随后(第 734 颂及以下)的偈颂中。
- 案,第三、第四清净为见清净、度疑清净,第五清净为道非道智见清净。
730
「若他们不知晓苦,以及苦的生起,
「与苦被完全无余地止息之处,
「且不知晓趣向苦的寂止之道,
“Ye dukkhaṃ nappajānanti, atho dukkhassa sambhavaṃ;
yattha ca sabbaso dukkhaṃ, asesaṃ uparujjhati;
tañ ca maggaṃ na jānanti, dukkhūpasamagāminaṃ. 1
- 义注:与苦⋯⋯之处是显明涅槃,因为在涅槃中苦完全止息、一切行相止息、连同其因止息、无余地止息。道,即八支道。
731
「则他们缺乏心的解脱,以及慧的解脱,
「他们不能尽于边际,他们唯经历生老。
Cetovimuttihīnā te, atho paññāvimuttiyā;
abhabbā te antakiriyāya, te ve jātijarūpagā. 2
- 义注:他们缺乏心的解脱,以及慧的解脱,这里,当知阿罗汉果定因离贪为心解脱,阿罗汉果慧因离无明为慧解脱,或者,爱行者以安止禅之力镇伏烦恼已,得证阿罗汉果而离贪为心解脱,见行者仅从近行禅出起后修观,得证阿罗汉果而离无明为慧解脱,或者,阿那含果就对爱欲的贪染而言,以离贪为心解脱,阿罗汉果从一切行相离无明为慧解脱。尽于边际,尽于轮回之苦的边际。
- 案,爱行者、见行者,见清净道论·说取业处品第 78 段。
732
「若他们既知晓苦,以及苦的生起,
「与苦被完全无余地止息之处,
「并且知晓趣向苦的寂止之道,
Ye ca dukkhaṃ pajānanti, atho dukkhassa sambhavaṃ;
yattha ca sabbaso dukkhaṃ, asesaṃ uparujjhati;
tañ ca maggaṃ pajānanti, dukkhūpasamagāminaṃ. 3
733
「则他们具足心的解脱,以及慧的解脱,
「他们堪能尽于边际,他们不经历生老。」
Cetovimuttisampannā, atho paññāvimuttiyā;
bhabbā te antakiriyāya, na te jātijarūpagā” ti. 4
- 义注:当颂终了时,六十比丘领受了开示而修观,即于坐上圆满了阿罗汉。如是一切章节处皆仿此。
「诸比丘!若有人问『还有其它的方法正确地随观二重吗』,应对他们说『有』。那是如何?『凡是苦生起,一切都以所依为缘』,这是一随观,『即由所依的无余离贪、灭,则无苦的生起』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi pariyāyena sammā dvayatānupassanā’ ti, iti ce, bhikkhave, pucchitāro assu; ‘siyā’ ti’ssu vacanīyā. Kathañ ca siyā? ‘yaṃ kiñci dukkhaṃ sambhoti sabbaṃ upadhipaccayā’ ti, ayam ekānupassanā, ‘upadhīnaṃ tv-eva asesavirāganirodhā natthi dukkhassa sambhavo’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:此后,世尊以还有其它的方法等方法,从多种行相而说二重随观。在第二节中,以所依为缘,即有漏的业缘,因为有漏的业即此处「所依」的意思。
734
「世间这些种种形相的苦,由所依为因而产生,
「若愚钝的无知者造作所依,则再再地经历苦,
「所以,知晓者、随观苦的生与源者不应造作所依。」
“Upadhinidānā pabhavanti dukkhā, ye keci lokasmim anekarūpā;
yo ve avidvā upadhiṃ karoti, punappunaṃ dukkham upeti mando;
tasmā pajānaṃ upadhiṃ na kayirā, dukkhassa jātippabhavānupassī” ti. 5
- 义注:由所依为因,即由业缘。随观苦的生与源,即随观「所依为轮回之苦的生起与原因」。
「诸比丘!若有人问『还有其它的方法正确地随观二重吗』,应对他们说『有』。那是如何?『凡是苦生起,一切都以无明为缘』,这是一随观,『即由无明的无余离贪、灭,则无苦的生起』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi pariyāyena sammā dvayatānupassanā’ ti, iti ce, bhikkhave, pucchitāro assu; ‘siyā’ ti’ssu vacanīyā. Kathañ ca siyā? ‘yaṃ kiñci dukkhaṃ sambhoti sabbaṃ avijjāpaccayā’ ti, ayam ekānupassanā, ‘avijjāya tv-eva asesavirāganirodhā natthi dukkhassa sambhavo’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第三节中,以无明为缘,即以作为趣向有之业的资粮的无明为缘。
735
「若再再地进入生死的轮回,
「到此处与他处,这趣向唯由于无明。
“Jātimaraṇasaṃsāraṃ, ye vajanti punappunaṃ;
itthabhāvaññathābhāvaṃ, avijjāy’eva sā gati. 6
- 义注:生死的轮回,蕴的生起为生,蕴的分离为死,蕴的连续为轮回。此处与他处,即此人间及其余别的部类。
736
「因为无明是大痴,这纠缠因之久长,
「但若有情具明,他们便不去往再有。」
Avijjā h’āyaṃ mahāmoho, yen’idaṃ saṃsitaṃ ciraṃ;
vijjāgatā ca ye sattā, na te gacchanti punabbhavan” ti. 7
「『还有其它的⋯⋯那是如何?『凡是苦生起,一切都以行为缘』,这是一随观,『即由诸行的无余离贪、灭,则无苦的生起』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi…pe… Kathañ ca siyā? ‘yaṃ kiñci dukkhaṃ sambhoti sabbaṃ saṅkhārapaccayā’ ti, ayam ekānupassanā, ‘saṅkhārānaṃ tv-eva asesavirāganirodhā natthi dukkhassa sambhavo’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第四节中,以行为缘,即以福、非福、不动等行作为缘。
737
「凡是苦的生起,一切都以行为缘,
「以诸行的灭,则无苦的生起。
“Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ saṅkhārapaccayā;
saṅkhārānaṃ nirodhena, natthi dukkhassa sambhavo. 8
738
「了知了这过患,『苦以行为缘』,
「由一切行的止息,由诸想的破灭,
「如是苦则灭尽。如实地了知此已,
Etam ādīnavaṃ ñatvā, ‘dukkhaṃ saṅkhārapaccayā’;
sabbasaṅkhārasamathā, saññānaṃ uparodhanā;
evaṃ dukkhakkhayo hoti, etaṃ ñatvā yathātathaṃ. 9
739
「正见、通达诸明的智者们正知已,
「征服了魔罗的结缚,他们便不去往再有。」
Sammaddasā vedaguno, sammadaññāya paṇḍitā;
abhibhuyya Mārasaṃyogaṃ, na gacchanti punabbhavan” ti. 10
「『还有其它的⋯⋯那是如何?『凡是苦生起,一切都以识为缘』,这是一随观,『即由识的无余离贪、灭,则无苦的生起』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi…pe… Kathañ ca siyā? ‘yaṃ kiñci dukkhaṃ sambhoti sabbaṃ viññāṇapaccayā’ ti, ayam ekānupassanā, ‘viññāṇassa tv-eva asesavirāganirodhā natthi dukkhassa sambhavo’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第五节中,以识为缘,即以与业俱生的行作识为缘。
740
「凡是苦的生起,一切都以识为缘,
「以识的灭,则无苦的生起。
“Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ viññāṇapaccayā;
viññāṇassa nirodhena, natthi dukkhassa sambhavo. 11
741
「了知了这过患,『苦以识为缘』,
「由识的寂止,比丘不饥渴而涅槃。」
Etam ādīnavaṃ ñatvā, ‘dukkhaṃ viññāṇapaccayā’;
viññāṇūpasamā bhikkhu, nicchāto parinibbuto” ti. 12
- 义注:不饥渴,即无渴爱。
「『还有其它的⋯⋯那是如何?『凡是苦生起,一切都以触为缘』,这是一随观,『即由触的无余离贪、灭,则无苦的生起』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi…pe… Kathañ ca siyā? ‘yaṃ kiñci dukkhaṃ sambhoti sabbaṃ phassapaccayā’ ti, ayam ekānupassanā, ‘phassassa tv-eva asesavirāganirodhā natthi dukkhassa sambhavo’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第六节中,以触为缘,即以与行作识相应的触为缘。如是,这里未说按次第当说的名色、六入处而说触,因为它们由与色混杂,不与业相应,而这轮回之苦则从业或与业相应之法而生。
742
「对那些被触击溃、随流于有流的
「践行邪道者,离结缚的灭尽甚远。
“Tesaṃ phassaparetānaṃ, bhavasotānusārinaṃ;
kummaggapaṭipannānaṃ, ārā saṃyojanakkhayo. 13
- 义注:随流于有流,即随流于渴爱。
743
「若遍知了触,了知已而乐于寂止者,
「则由触的止息,不饥渴而涅槃。」
Ye ca phassaṃ pariññāya, aññāy’upasame ratā;
te ve phassābhisamayā, nicchātā parinibbutā” ti. 14
- 义注:遍知,即以三遍知而遍知。了知,即以阿罗汉道慧而知。乐于寂止,以果定而乐于涅槃。触的止息,即触的灭。
「『还有其它的⋯⋯那是如何?『凡是苦生起,一切都以受为缘』,这是一随观,『即由诸受的无余离贪、灭,则无苦的生起』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi…pe… Kathañ ca siyā? ‘yaṃ kiñci dukkhaṃ sambhoti sabbaṃ vedanāpaccayā’ ti, ayam ekānupassanā, ‘vedanānaṃ tv-eva asesavirāganirodhā natthi dukkhassa sambhavo’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第七节中,以受为缘,即以业相应的受为缘。
744
「若乐,或苦,及不苦不乐,
「内在与外在,凡所感受者,
“Sukhaṃ vā yadi vā dukkhaṃ, adukkhamasukhaṃ saha;
ajjhattañ ca bahiddhā ca, yaṃ kiñci atthi veditaṃ. 15
745
「了知了『这是苦、虚妄败坏之法』,
「随触即见灭,他如是于此了知,
「比丘由诸受的灭尽,不饥渴而涅槃。」
‘Etaṃ dukkhan’ ti ñatvāna, ‘mosadhammaṃ palokinaṃ’;
phussa phussa vayaṃ passaṃ, evaṃ tattha vijānati;
vedanānaṃ khayā bhikkhu, nicchāto parinibbuto” ti. 16
- 义注:随触,即以生灭智而触。见灭,即于边际处见坏。
「『还有其它的⋯⋯那是如何?『凡是苦生起,一切都以爱为缘』,这是一随观,『即由爱的无余离贪、灭,则无苦的生起』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi…pe… Kathañ ca siyā? ‘yaṃ kiñci dukkhaṃ sambhoti sabbaṃ taṇhāpaccayā’ ti, ayam ekānupassanā, ‘taṇhāya tv-eva asesavirāganirodhā natthi dukkhassa sambhavo’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第八节中,以爱为缘,即以作为业的资粮的爱为缘。
746
「以爱为侣的人,轮回于漫长的旅途,
「到此处与他处,不得越过轮回。
“Taṇhādutiyo puriso, dīgham addhāna saṃsaraṃ;
itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati. 17
747
「了知了这过患,『渴爱是苦的生起』,
「离爱、无取,比丘应具念而游行。」
Etam ādīnavaṃ ñatvā, ‘taṇhaṃ dukkhassa sambhavaṃ’;
vītataṇho anādāno, sato bhikkhu paribbaje” ti. 18
「『还有其它的⋯⋯那是如何?『凡是苦生起,一切都以取为缘』,这是一随观,『即由取的无余离贪、灭,则无苦的生起』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi…pe… Kathañ ca siyā? ‘yaṃ kiñci dukkhaṃ sambhoti sabbaṃ upādānapaccayā’ ti, ayam ekānupassanā, ‘upādānānaṃ tv-eva asesavirāganirodhā natthi dukkhassa sambhavo’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第九节中,以取为缘,即以作为业的资粮的取为缘。
748
「由取为缘而有有,生物经历痛苦,
「对于生者即有死,这是苦的生起。
“Upādānapaccayā bhavo, bhūto dukkhaṃ nigacchati;
jātassa maraṇaṃ hoti, eso dukkhassa sambhavo. 19
- 义注:有,即异熟有,蕴的显现。
749
「所以,由取的灭尽,智者正知已,
「证知了生的灭尽,他们便不去往再有。」
Tasmā upādānakkhayā, sammadaññāya paṇḍitā;
jātikkhayaṃ abhiññāya, na gacchanti punabbhavan” ti. 20
「『还有其它的⋯⋯那是如何?『凡是苦生起,一切都以努力为缘』,这是一随观,『即由诸努力的无余离贪、灭,则无苦的生起』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi…pe… Kathañ ca siyā? ‘yaṃ kiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayā’ ti, ayam ekānupassanā, ‘ārambhānaṃ tv-eva asesavirāganirodhā natthi dukkhassa sambhavo’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第十节中,以努力为缘,即以与业相应的精进为缘。
750
「凡是苦的生起,一切都以努力为缘,
「以诸努力的灭,则无苦的生起。
“Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā;
ārambhānaṃ nirodhena, natthi dukkhassa sambhavo. 21
751
「了知了这过患,『苦以努力为缘』,
「除遣了一切努力,对在无努力中的解脱者、
Etam ādīnavaṃ ñatvā, ‘dukkhaṃ ārambhapaccayā’;
sabbārambhaṃ paṭinissajja, anārambhe vimuttino. 22
752
「对切断了有爱、心已寂静的比丘,
「灭尽了生的轮回,他已没有再有。」
Ucchinnabhavataṇhassa, santacittassa bhikkhuno;
vikkhīṇo jātisaṃsāro, natthi tassa punabbhavo” ti. 23
「『还有其它的⋯⋯那是如何?『凡是苦生起,一切都以食为缘』,这是一随观,『即由诸食的无余离贪、灭,则无苦的生起』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi…pe… Kathañ ca siyā? ‘yaṃ kiñci dukkhaṃ sambhoti sabbaṃ āhārapaccayā’ ti, ayam ekānupassanā, ‘āhārānaṃ tv-eva asesavirāganirodhā natthi dukkhassa sambhavo’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第十一节中,以食为缘,即以与业相应的食为缘。另一方法是,有四类有情:依于色、依于受、依于想、依于行。这里,十一种欲界中的有情由受用段食而依于色,除无想外的色界中的有情由受用触食而依于受,下三种无色界中的有情由受用想所生的意思食而依于想,有顶中的有情由受用行所生的识食而依于行,如是,当知「凡是苦的生起,一切都以食为缘」。
753
「凡是苦的生起,一切都以食为缘,
「以诸食的灭,则无苦的生起。
“Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ āhārapaccayā;
āhārānaṃ nirodhena, natthi dukkhassa sambhavo. 24
754
「了知了这过患,『苦以食为缘』,
「遍知了一切食,不依止一切食。
Etam ādīnavaṃ ñatvā, ‘dukkhaṃ āhārapaccayā’;
sabbāhāraṃ pariññāya, sabbāhāram anissito. 25
755
「由诸漏的灭尽,正知了无病,
「经省思而受用,通达诸明的住法者不入诸数。」
Ārogyaṃ sammadaññāya, āsavānaṃ parikkhayā;
saṅkhāya sevī dhammaṭṭho, saṅkhyaṃ nopeti vedagū” ti. 26
- 义注:无病,即涅槃。经省思而受用,省察了四资具后而受用,或省思了世间为「五蕴、十二处、十八界」后,以「无常、苦、无我」之智受用。住法者,即住于四谛法者。不入诸数,即不入「人、天」等之数。
「『还有其它的⋯⋯那是如何?『凡是苦生起,一切都以动摇为缘』,这是一随观,『即由诸动摇的无余离贪、灭,则无苦的生起』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi…pe… Kathañ ca siyā? ‘yaṃ kiñci dukkhaṃ sambhoti sabbaṃ iñjitapaccayā’ ti, ayam ekānupassanā, ‘iñjitānaṃ tv-eva asesavirāganirodhā natthi dukkhassa sambhavo’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第十二节中,以动摇为缘,即于爱、慢、见、业、烦恼的动摇中,以任一作为业的资粮的动摇为缘。
756
「凡是苦的生起,一切都以动摇为缘,
「以诸动摇的灭,则无苦的生起。
“Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ iñjitapaccayā;
iñjitānaṃ nirodhena, natthi dukkhassa sambhavo. 27
757
「了知了这过患,『苦以动摇为缘』,
「所以,舍弃了动摇,止息了诸行,
「不动、无取,比丘应具念而游行。」
Etam ādīnavaṃ ñatvā, ‘dukkhaṃ iñjitapaccayā’;
tasmā hi ejaṃ vossajja, saṅkhāre uparundhiya;
anejo anupādāno, sato bhikkhu paribbaje” ti. 28
- 义注:舍弃了动摇,即舍弃了渴爱。止息了诸行,即止息了业及与业相应的诸行。
「『还有其它的⋯⋯那是如何?『有依止者有震动』,这是一随观,『无依止则不震动』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi…pe… Kathañ ca siyā? ‘nissitassa calitaṃ hotī’ ti, ayam ekānupassanā, ‘anissito na calatī’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第十三节中,有依止者有震动,即以爱,或以爱、见、慢依止于诸蕴者,如(相应部)狮子经中的天人一般,而有怖畏的震动。
758
「无依止则不震动,依止则取著,
「到此处与他处,不得越过轮回。
“Anissito na calati, nissito ca upādiyaṃ;
itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati. 29
759
「了知了这过患,『依止中有大恐怖』,
「无依止、无取,比丘应具念而游行。」
Etam ādīnavaṃ ñatvā, ‘nissayesu mahabbhayaṃ’;
anissito anupādāno, sato bhikkhu paribbaje” ti. 30
「『还有其它的⋯⋯那是如何?『诸比丘!无色较之色更加寂静』,这是一随观,『灭较之无色更加寂静』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi…pe… Kathañ ca siyā? ‘rūpehi, bhikkhave, arūpā santatarā’ ti, ayam ekānupassanā, ‘arūpehi nirodho santataro’ ti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第十四节中,较之色,即较之色有,或较之色等至。无色,即无色有,或无色等至。灭,即涅槃。
760
「经历于色以及处于无色的有情,
「未能了知灭,来往于再有。
“Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino;
nirodhaṃ appajānantā, āgantāro punabbhavaṃ. 31
761
「若遍知了色,不处于无色,
「在灭中解脱,他们是抛弃死亡者。」
Ye ca rūpe pariññāya, arūpesu asaṇṭhitā;
nirodhe ye vimuccanti, te janā maccuhāyino” ti. 32
- 义注:抛弃死亡者,即抛弃了作为死的死亡、作为烦恼的死亡、作为天子的死亡等三种死亡而行者。
- 案,作为天子的死亡,即指魔罗。
「『还有其它的⋯⋯那是如何?『诸比丘!若对于俱有天、魔、梵、沙门婆罗门、天人的人世间被认为「此是真实」者,对于圣者,以如实的正慧善见「此是虚妄」』,这是一随观,『诸比丘!若对于俱有天⋯⋯的人世间被认为「此是虚妄」者,对于圣者,以如实的正慧善见「此是真实」』,这是第二随观。如是正确地⋯⋯」大师进一步说:
“‘Siyā aññena pi…pe… Kathañ ca siyā? ‘yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya “idaṃ saccan”ti upanijjhāyitaṃ tadam ariyānaṃ “etaṃ musā”ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ’, ayam ekānupassanā, ‘yaṃ, bhikkhave, sadevakassa…pe… sadevamanussāya “idaṃ musā”ti upanijjhāyitaṃ, tadam ariyānaṃ “etaṃ saccan”ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ’, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca Satthā:
- 义注:在第十五节中,若是就名色而言,因为它以常、净、乐、我等被世间认为、见为、视为「此是真实」。此是虚妄,即此被执取为常等而为虚妄,即非如此。下一个若是就涅槃而言,因为它以无色、受等被世间认为「此是虚妄,一无所有」。对于圣者,此是真实,即对于圣者,此以不离于被称为无烦恼的净、被称为转起与苦相对的乐、被称为极度寂静的常,而从第一义如实的正慧善见「此是真实」。
762
「看俱有天的世间,在无我中思我,
「住立于名色中,他想『此是真实』。
“Anattani attamāniṃ, passa lokaṃ sadevakaṃ;
niviṭṭhaṃ nāmarūpasmiṃ, ‘idaṃ saccan’ ti maññati. 33
- 义注:在无我中思我,即在无我的名色中认为是我。他想「此是真实」,即他以常(净乐我)等想「此名色是真实」。
763
「无论他们如何认为,之后它总成别样,
「因为这对他是虚妄,短暂即虚妄之法。
Yena yena hi maññanti, tato taṃ hoti aññathā;
tañ hi tassa musā hoti, mosadhammañ hi ittaraṃ. 34
- 义注:无论他们如何认为,即无论他们如何于色、受等认为是「我的色、我的受」。之后它总成别样,之后这名色总成为与所思的行相不同的别样。什么原因?因为这对他是虚妄,因为如其所思的行相是虚妄,所以成为别样。但为什么是虚妄?短暂即虚妄之法,因为凡短暂的有限的现起都是虚妄法、毁灭法,名色即如是。
764
「涅槃是非虚妄法,圣者们真实地知道,
「他们由现观真实,不饥渴而涅槃。」
Amosadhammaṃ nibbānaṃ, tad-ariyā saccato vidū;
te ve saccābhisamayā, nicchātā parinibbutā” ti. 35
- 义注:现观真实,即理解真实。
「诸比丘!若有人问『还有其它的方法正确地随观二重吗』,应对他们说『有』。那是如何?『诸比丘!若对于俱有天、魔、梵、沙门婆罗门、天人的人世间被认为「此是乐」者,对于圣者,以如实的正慧善见「此是苦」』,这是一随观,『诸比丘!若对于俱有天⋯⋯的人世间被认为「此是苦」者,对于圣者,以如实的正慧善见「此是乐」』,这是第二随观。诸比丘!对于如是正确地随观二重、住于不放逸、热忱、自励的比丘,可期待二种果中的一果:在现法中已知,或在有余下的所依的情况下为阿那含。」世尊说了这些。善逝说完,大师进一步说:
“‘Siyā aññena pi pariyāyena sammā dvayatānupassanā’ ti, iti ce, bhikkhave, pucchitāro assu; ‘siyā’ ti’ssu vacanīyā. Kathañ ca siyā? ‘yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya “idaṃ sukhan”ti upanijjhāyitaṃ, tadam ariyānaṃ “etaṃ dukkhan”ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ’, ayam ekānupassanā, ‘yaṃ, bhikkhave, sadevakassa…pe… sadevamanussāya “idaṃ dukkhan”ti upanijjhāyitaṃ tadam ariyānaṃ “etaṃ sukhan”ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ’, ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā” ti. Idam avoca Bhagavā. Idaṃ vatvāna Sugato athāparaṃ etadavoca Satthā:
- 义注:在第十六节中,若是就六种可意所缘而说,因为它被世间认为「此是乐」,如飞蛾、鱼、猿之于灯火、钓钩、石膏。对于圣者,此是苦,即这对于圣者,如(犀牛角经)所说的「爱欲实在多彩、甜蜜而悦意,以各色行相搅乱人心」等方法以如实的正慧善见「此是苦」。下一个若是就涅槃而说,因为它由无有种种爱欲被世间认为是苦。对于圣者,由第一义之乐,以如实的正慧善见「此是乐」。
765
「全部的色、声、味、香、触、法,
「只要被称为『存在』的,都是可意、可爱、适意的。
“Rūpā saddā rasā gandhā, phassā dhammā ca kevalā;
iṭṭhā kantā manāpā ca, yāvat-atthī ti vuccati. 36
766
「对于俱有天的世间,这些被认为是乐,
「而在这些逝去之处,他们认为这是苦。
Sadevakassa lokassa, ete vo sukhasammatā;
yattha c’ete nirujjhanti, taṃ nesaṃ dukkhasammataṃ. 37
767
「有身的破灭被圣者们视为『乐』,
「对于具见者们,这与一切世间相违。
‘Sukhan’ ti diṭṭham ariyehi, sakkāyass’uparodhanaṃ;
paccanīkam idaṃ hoti, sabbalokena passataṃ. 38
- 义注:具见者们,即智者们。
768
「他人说是乐的,圣者们说是苦,
「他人说是苦的,圣者们知是乐。
Yaṃ pare sukhato āhu, tad-ariyā āhu dukkhato;
yaṃ pare dukkhato āhu, tad-ariyā sukhato vidū. 39
769
「看这难以了知的法!愚人于此迷惑,
「对被覆蔽者是黯淡,对不具见者是黑暗。
Passa dhammaṃ durājānaṃ, sampamūḷh’etth’aviddasu;
nivutānaṃ tamo hoti, andhakāro apassataṃ. 40
- PTS 本将此颂的前两句归于其 762 颂,后两句归于其 763 颂。
- 义注:看,即称呼听众。
770
「但对善人们却是敞开,如同光之于见者,
「未熟习法的愚人们,在跟前也不能了知。
Satañ ca vivaṭaṃ hoti, āloko passatām iva;
santike na vijānanti, magā dhammass’akovidā. 41
- 义注:未熟习法的愚人们,在跟前也不能了知,即这由在自身身体中界定了皮等五法即于无间可证,或由自身诸蕴的灭而在跟前的涅槃,它即便如是存在于跟前,愚人,或不熟习道非道法、真实法之人却不能了知。
771
「被有贪击溃者,随流于有流者,
「陷落于魔境者,不易等觉这法。
Bhavarāgaparetehi, bhavasotānusāribhi;
māradheyyānupannehi, nāyaṃ dhammo susambudho. 42
- 义注:陷落于魔境者,即陷落于三界轮回者。
772
「除了圣者,还有谁应能等觉这境界?
「正知了这境界,无漏者们得入涅槃。」
Ko nu aññatra-m ariyehi, padaṃ sambuddhum arahati;
yaṃ padaṃ sammadaññāya, parinibbanti anāsavā” ti. 43
世尊说了这些。诸比丘心满意足,欢喜于世尊之所说。当说此阐释时,六十比丘的心以无取而从诸漏解脱。
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. Imasmiñ ca pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsū ti.
二重随观经第十二
Dvayatānupassanāsuttaṃ dvādasamaṃ.
其总颂曰:
谛、所依、无明、诸行,与识为第五,
触、受、爱、取、努力与食,
动摇、震动、色、真实,以苦为十六。
Tass’uddānaṃ —
Saccaṃ upadhi avijjā ca, saṅkhāre viññāṇapañcamaṃ;
Phassavedaniyā taṇhā, upādānārambha-āhārā;
Iñjitaṃ calitaṃ rūpaṃ, saccaṃ dukkhena soḷasā ti.
大品第三
Mahāvaggo tatiyo.