最上八颂经


Paramaṭṭhaka Sutta

  • 义注:据说,当世尊住在舍卫国时,种种外道集会后,阐明各自的见,「此是最上,此是最上」,引发争论后,告知了国王。国王命人召集了许多生盲者,命令道「给他们看象」。王臣们便命人召集了盲人,让象在前方卧倒,说「你们看吧」。他们便抚摸了象的各个肢体。随后,国王问「象是什么样子」,那摸了象鼻的便说「大王!好比犁梁」,那些摸了象牙等的便辱骂这人道「你不要在国王跟前说谎」,而说「大王!好比墙上的挂钩」等。国王全都听完后,便遣散了诸外道「你们的教法便是如此」。有乞食者知晓了经过,就告知世尊。世尊即于此事因缘,对诸比丘说「诸比丘!好比众生盲者不了知象,抚摸各个肢体而起争论,如是众外道不了知以解脱为边际的法,执持各自的见而起争论」,说完后,为开示法而说此经。

803

住于诸见,(以为)最上,人将其置于世上最高,
他说其余的一切为「卑下」,因而不能超越争论。

“Paraman” ti diṭṭhīsu paribbasāno, yad-uttari kurute jantu loke;
”Hīnā” ti aññe tato sabbam āha, tasmā vivādāni avītivatto. 1

  • 义注:住于诸见,(以为)最上,即执持「此是最上」已而住于自身的见。置于最高,即将自己的老师等置于最胜。他说其余的一切为「卑下」,即除了自己的老师等,他说其余的一切「此是卑下」。因而不能超越争论,职此之由,他即不能超越见的争论。

804

凡他在自己所见、所闻、戒禁或所觉中见到的功德,
他即于此执持之,而视其余的一切为低下。

Yad-attanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vā;
tad-eva so tattha samuggahāya, nihīnato passati sabbam aññaṃ. 2

805

有所依者视其余为卑下,善人们说这是系缚,
所以比丘不应依于所见、所闻、所觉或戒禁。

Taṃ vāpi ganthaṃ kusalā vadanti, yaṃ nissito passati hīnam aññaṃ;
tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya. 3

806

不应以智,或者以戒禁,在世间构建见,
不应表示自己相等,也不应认为卑下或殊胜。

Diṭṭhim pi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vā pi;
“samo” ti attānam anūpaneyya, “hīno” na maññetha “visesi” vā pi. 4

  • 义注:不仅不应依于所见所闻等,而且不应在世间构建、制造更多未生起的。有哪些呢?以智,或者以戒禁,不应构建以等至之智或以戒禁构建的见。不仅不应构建见,而且不应出于慢,以出生等的事由表示自己相等,也不应认为卑下或殊胜

807

舍弃了所得,无所执取,他也不依于智,
他在异议中不追随群体,他也不落回任何见。

Attaṃ pahāya anupādiyāno, ñāṇe pi so nissayaṃ no karoti;
sa ve viyattesu na vaggasārī, diṭṭhim pi so na pacceti kiñci. 5

  • 义注:既如是不构建见且不起慢,舍弃了所得,无所执取,于此,舍弃了先前已执取者,更不执取其它,不依于两种已说的。当不依时,他在异议中,在为种种见所分裂的有情众中不追随群体,不由欲等而成非趣法,不落回任何见,即是说不回返的意思。
  • 案,菩提比丘注,不由欲等而成非趣法,见增支部四集·行品·第一非趣经 ,即由于欲、嗔、痴、怖畏而违犯法 chandā dosā bhayā mohā yo dhammaṃ ativattati

808

于此,他已无对两端的誓愿,对有与无有,此世或他世,
于诸法抉择已,他已无任何执取的住著。

Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;
nivesanā tassa na santi keci, dhammesu niccheyya samuggahītaṃ. 6

  • 义注:现在,为称赞以上颂所说的漏尽者,而说以下三颂。这里,两端,即先前所说的触等类。誓愿,即渴爱。有与无有,即再再的有。
  • 案,两端,即触与触集等的两边,见洞窟八颂经第 785 颂注有与无有,见蛇经第 6 颂注。原文中的 samuggahītaṃ 从 PTS 本作 samuggahītā

809

于此,他于所见、所闻或所觉已无些许遍计的想,
这无取于见的婆罗门,于此世间,谁与同类?

Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇū pi saññā;
taṃ brāhmaṇaṃ diṭṭhim anādiyānaṃ, kenīdha lokasmiṃ vikappayeyya. 7

  • 义注:于所见,即于所见之清净,所闻等仿此。,即由想等起的见。

810

他们不造作,不偏好,他们也不接受诸法,
婆罗门不被戒禁引领,已到彼岸,如如者不再回返。

Na kappayanti na purekkharonti, dhammā pi tesaṃ na paṭicchitāse;
na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādī ti. 8

  • 义注:他们也不接受诸法,即「唯此是谛,余皆虚妄」,如是,他们不接受六十二见之法。已到彼岸,如如者不再回返,即已到涅槃的彼岸,如如者不再去向已由种种道舍弃的烦恼,且以五种行相而「如如」。
  • 案,以五种行相而「如如」,见大义释:于可意、不可意如如,以舍弃故如如,以已度故如如,以解脱故如如,彼义释如如 iṭṭhāniṭṭhe tādī, cattāvī ti tādī, tiṇṇāvī ti tādī, muttāvī ti tādī, taṃniddesā tādī

最上八颂经第五
Paramaṭṭhakasuttaṃ pañcamaṃ.