摩根提耶经
- 义注:据说,当世尊住在舍卫国时,晨朝以佛眼观察世间,见到俱卢国 Kammāsadamma 的村民,名叫摩根提耶的婆罗门及其妻子证阿罗汉的近依后,即从舍卫国去到那里,在离 Kammāsadamma 不远的某处林中坐下,放出金光。摩根提耶也正好去到那里洗脸,看到金光后,想「这是什么」,四下观望,见到世尊后,即生悦意。因为他的女儿也是金色的肤色,许多刹帝利童子向她求婚而未果。婆罗门有这样的主张「我将只给你拥有金色肤色的沙门」。他看见世尊后,便动了心「他和我女儿的肤色相同,我要把女儿给他」。婆罗门尼以香水沐浴了女儿,以衣服、鲜花等装扮好后,正好到了世尊行乞的时间。于是世尊入 Kammāsadamma 乞食。
- 他们也带着女儿,去到世尊的坐处。在那里未见到世尊,婆罗门尼就四处观望,看到世尊坐处的草垫。而由决意之力,诸佛的坐处及足迹皆不紊乱。她对婆罗门说:「婆罗门!这是他的草垫?」「夫人!是的。」「既然如此,婆罗门!我们此行将不会成功了。」「夫人!为什么?」「看!婆罗门!这草垫不紊乱,这不是受用爱欲者的。」婆罗门说:「夫人!当寻求吉祥时,莫说些不祥的!」婆罗门尼又四处观望,看到世尊的足迹,对婆罗门说:「婆罗门!这是他的足迹?」「夫人!是的。」「看这足迹!婆罗门!这有情并非贪求爱欲者。」「夫人!你怎么知道?」为显自己的智力,她便说颂:「染著者的足迹曲起,嗔恚者的足迹尾长,愚痴者的足迹急压,去蔽者的足迹如斯。」(清净道论第三品第 88 段)
- 然而他们的谈话被打断了,此时,世尊食事已毕,回到了林中。婆罗门尼看到世尊携有最上之相、散发一寻光辉的形相后,对婆罗门说:「婆罗门!他就是你曾看见的吗?」「夫人!是的。」「此行将不会成功了,像这样的是不会受用爱欲的,这是不可能的。」他们如是对话时,世尊便在草垫上坐下了。于是,婆罗门左手拉着女儿,右手拿着长口的水瓶,靠近世尊后说「出家人!你和这女孩都是金色的肤色,她对你是合适的,我把她给你作妻子去抚养」,想要给他,便走到世尊跟前站着。世尊好似未与婆罗门交谈,而是与另一人一起谈话般,说了此颂。
842
「见到渴爱、不喜、贪染后,尚于淫欲毫无欲望,
「何况这充满屎尿者?我甚至不愿用脚去触碰她。」
“Disvāna Taṇhaṃ Aratiṃ Ragañ ca, nāhosi chando api methunasmiṃ;
kim ev’idaṃ muttakarīsapuṇṇaṃ, pādā pi naṃ samphusituṃ na icche”. 1
- 义注:在牧羊人的尼拘律树下,见到化作种种形相而来的魔罗的女儿渴爱、不喜、贪染后,我尚于淫欲毫无些许欲望,何况见到这充满屎尿的女孩的形相?于一切处我甚至不愿用脚去触碰她,如何能与之共处?
843
「若你不希望这样为众多国王追求的女宝,
「请宣说是何等的见、戒禁、活命、有之转生!」
“Etādisañ ce ratanaṃ na icchasi, nāriṃ narindehi bahūhi patthitaṃ;
diṭṭhigataṃ sīlavataṃ nu jīvitaṃ, bhavūpapattiñ ca vadesi kīdisaṃ”. 2
844
「于诸法抉择已,摩根提耶!」世尊说,「他即不会执取『我宣说此』,
「且于众见知晓而无取,当简别时,得见内在的寂静。」
“‘Idaṃ vadāmī’ ti na tassa hoti, (Māgaṇḍiyā ti Bhagavā) dhammesu niccheyya samuggahītaṃ;
passañ ca diṭṭhīsu anuggahāya, ajjhattasantiṃ pacinaṃ adassaṃ”. 3
845
「抉择于遍计后,」摩根提耶说,「牟尼!你说即于其无取,
「这『内在的寂静』之义,智者们如何宣说?」
“Vinicchayā yāni pakappitāni, (iti Māgaṇḍiyo) te ve Munī brūsi anuggahāya;
‘ajjhattasantī’ ti yam etam atthaṃ, kathaṃ nu dhīrehi paveditaṃ taṃ”. 4
846
「不由见、闻、智,摩根提耶!」世尊说,「也不由戒禁而说清净,
「不由无见、无闻、无智、无戒、无禁,也不由此(而说),
「除遣了这些而无取,寂静者无所依,不会渴望有。」
“Na diṭṭhiyā na sutiyā na ñāṇena, (Māgaṇḍiyā ti Bhagavā) sīlabbatenāpi na suddhim āha;
adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā no pi tena;
ete ca nissajja anuggahāya, santo anissāya bhavaṃ na jappe”. 5
- 义注:不由见等,即拒斥了见、闻、八等至之智、外道之戒禁。不由无见而说,即我不以无十事正见而说,同样,无闻即无九分教,无智即无业自性及谛随顺之智,无戒即无别解脱律仪,无禁即无头陀支之禁。除遣了这些而无取,即由除去前面「见」等种类的黑分法而除遣,由无关切而从事后面「无见」等种类的白分法而无取。寂静者无所依,不应渴望有,即以此修习止息了贪等的寂静者,不依于眼等任何法,乃至连一有也不羡慕、不希求,此即「内在的寂静」之意。
847
「若不由见、闻、智,」摩根提耶说,「也不由戒禁而说清净,
「不由无见、无闻、无智、无戒、无禁,也不由此(而说),
「我以为实是愚痴之法,有些人以见认可清净。」
“No ce kira diṭṭhiyā na sutiyā na ñāṇena, (iti Māgaṇḍiyo) sīlabbatenāpi na suddhim āha;
adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā no pi tena;
maññām’ahaṃ momuham eva dhammaṃ, diṭṭhiyā eke paccenti suddhiṃ”. 6
848
「依于见而追问,摩根提耶!」世尊说,「即于执取陷入痴迷,
「不能从中见到些许之想,所以,你认为是愚痴。
“Diṭṭhañ ca nissāya anupucchamāno, (Māgaṇḍiyā ti Bhagavā) samuggahītesu pamoham āgā;
ito ca nāddakkhi aṇum pi saññaṃ, tasmā tuvaṃ momuhato dahāsi. 7
- 义注:不能从我所说的内在寂静、从修习或从法的开示中见到些许相应之想,由此原因,你认为这法是愚痴。
849
「若以为是同等、殊胜或低下,将由此而争论,
「当于三者无动摇,他便没有『同等、殊胜』。
Samo visesī uda vā nihīno, yo maññati so vivadetha tena;
tīsu vidhāsu avikampamāno, ‘samo visesī’ ti na tassa hoti. 8
850
「这婆罗门为何会说『真实』,或与谁争论『虚妄』?
「若于其中没有是或非,他能与谁进行论议?
‘Saccan’ ti so brāhmaṇo kiṃ vadeyya, ‘musā’ ti vā so vivadetha kena;
yasmiṃ samaṃ visamaṃ vā pi natthi, sa kena vādaṃ paṭisaṃyujeyya. 9
851
「舍弃了住处,无居所而行,牟尼不在村中建立亲密,
「空乏爱欲,无有预设,他不会与人相辩论。
Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;
kāmehi ritto apurakkharāno, kathaṃ na viggayha janena kayirā. 10
852
「独处者在世间所据以游行者,龙象不执取之而宣说,
「好比水生的带刺莲花,不染于水与淤泥,
「如是寂静、无求的牟尼,不染于爱欲与世间。
Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;
jalambujaṃ kaṇḍaka-vārijaṃ yathā, jalena paṅkena c’anūpalittaṃ;
evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto. 11
853
「通达诸明者不以见、不以觉生起慢,因为他不关切,
「也不被业、不被所闻引领,他不陷入住著。
Na vedagū diṭṭhiyāyako na mutiyā, sa mānam eti na hi tammayo so;
na kammunā no pi sutena neyyo, anūpanīto sa nivesanesu. 12
- 案,diṭṭhiyāyako 从 PTS 本作 diṭṭhiyā。
854
「离想者没有系缚,慧解脱者没有愚痴,
「执取想与见者,他们冲突着,在世间游行。」
Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;
saññañ ca diṭṭhiñ ca ye aggahesuṃ, te ghaṭṭayantā vicaranti loke” ti. 13
- 义注:离想者,即由以出离想为前分的修习而舍弃爱欲等想者,这是指俱分解脱的奢摩他行者。慧解脱者,即由以毗婆舍那为前分的修习而解脱于一切烦恼者,这是指纯观行者。执取想与见者,他们冲突着,执取欲想等想者多为在家人,互相起爱欲的冲突,执取见者多为出家人,互相起法的冲突。当开示终了,婆罗门和婆罗门尼出家已,证得了阿罗汉。
摩根提耶经第九
Māgaṇḍiyasuttaṃ navamaṃ.