前分离经


Purābheda Sutta

  • 义注:此经及随后五经的缘起与正游行经的缘起相同。差别之处在于,在大集会中,为顺适贪行者的众天人而说法,使「相佛」问自己问题后,说了正游行经,同样,在此大集会中,了知了生起「在身体分离之前,应当做些什么」之心的天人的心后,为摄受彼等,从空中带来一千二百五十比丘围绕的相佛,使他问自己问题后,说了此经。

855

「如何见、如何持戒,才能被称为寂静?
「乔达摩!既然问到,请告诉我这最上之人!」

“Kathaṃdassī kathaṃsīlo, upasanto ti vuccati;
taṃ me Gotama pabrūhi, pucchito uttamaṃ naraṃ”. 1

  • 义注:这里,在提问中,相(佛)先就增上慧而问如何见,就增上戒而问如何持戒,就增上心而问寂静

856

「在分离前离爱,」世尊说,「不依于先前,
「不估量中间,他没有预设。

“Vītataṇho purā bhedā, (iti Bhagavā) pubbam antam anissito;
vemajjhe n’upasaṅkheyyo, tassa natthi purakkhataṃ. 2

  • 义注:然而在解答中,世尊却未同样地解答增上慧等,而是由于以增上慧等的力量,烦恼的寂止被称为寂静,为显明其寂止,以随顺种种天人的意乐,而说以此颂为首的诸颂。这里,当知此颂为首的八颂与第 864 颂「我说他为寂静」相连,随后的几颂则与末颂「他实被称为寂静者」相连。
  • 在分离前离爱,即在身体分离前,舍弃渴爱。不依于先前,不依于过去等的先前。不估量中间,即在现在,不应以「染著」等估量。他没有预设,由于无两种预设,这阿罗汉于未来也没有预设,当知此处应与「我说他为寂静」相连,于一切处仿此。此后不再显示连接,将只解释不明了的句子。

857

「不忿怒,不惊怖,不吹嘘,不恶作,
「思而后言,不掉举,他实为控制言语的牟尼。

Akkodhano asantāsī, avikatthī akukkuco;
mantabhāṇī anuddhato, sa ve vācāyato muni. 3

  • 义注:不惊怖,即不因未得彼彼而惊怖。不吹嘘,即不惯于吹嘘戒等。不恶作,即免于手的恶作等。思而后言,即省察所思后发言。他实为控制言语,即他于言语控制、制御,而说免于四种过失的言语。

858

「不执于未来,不忧伤过去,
「于诸触得见远离,于诸见不被引领。

Nirāsatti anāgate, atītaṃ nānusocati;
vivekadassī phassesu, diṭṭhīsu ca na nīyati. 4

  • 义注:不执,即不渴爱。于诸触得见远离,即于现在的眼触等得见我等性之远离。于诸见不被引领,即不被六十二见中的任一见所引领。

859

「不沉滞,不诡诈,不渴望,不悭吝,
「不鲁莽,不可鄙,且不从事于诽谤。

Patilīno akuhako, apihālu amaccharī;
appagabbho ajeguccho, pesuṇeyye ca no yuto. 5

  • 义注:不沉滞,即由舍弃贪等离开彼等。不诡诈,即不以三种诡诈事而欺骗。不渴望,即无有希求与渴爱。不悭吝,即无五种悭吝。不鲁莽,即无身的鲁莽等。不可鄙,即由具足戒等而不可鄙,纯粹而适意。
  • 案,鲁莽慈经第 144 颂注

860

「不享受愉悦,不心存傲慢,
「柔和,富有辩才,不迷信,不离染。

Sātiyesu anassāvī, atimāne ca no yuto;
saṇho ca paṭibhānavā, na saddho na virajjati. 6

  • 义注:不享受愉悦,即于愉悦的事物、种种爱欲无渴爱与亲密。柔和,即具足柔和的身业等。富有辩才,即具足学习、遍问、证得的辩才。不迷信,即于自己证得之法,不迷信任何人。不离染,即由贪的灭尽而已离染,故现在不必离染。

861

「不为欲求利养而修学,也不恼怒于无利养,
「不对立,也不因渴爱而贪求众味。

Lābhakamyā na sikkhati, alābhe ca na kuppati;
aviruddho ca taṇhāya, rasesu nānugijjhati. 7

862

「舍,始终具念,在世间不以为是同等、
「殊胜或低下,他已没有增盛。

Upekkhako sadā sato, na loke maññate samaṃ;
na visesī na nīceyyo, tassa no santi ussadā. 8

863

「他已没有依止,了知了法而无所依,
「他没有对有或离有的渴爱。

Yassa nissayanā natthi, ñatvā dhammaṃ anissito;
bhavāya vibhavāya vā, taṇhā yassa na vijjati. 9

  • 义注:依止,即爱、见的依止。了知了法,即以无常等行相了知了法。有或离有,即常或断。

864

「我说他为寂静,不关切爱欲,
「他已没有系缚,已度过爱著。

Taṃ brūmi upasanto ti, kāmesu anapekkhinaṃ;
ganthā tassa na vijjanti, atarī so visattikaṃ. 10

865

「他没有儿子、牲畜、田地、物品,
「在他那里,没有接受或丢弃。

Na tassa puttā pasavo, khettaṃ vatthuñ ca vijjati;
attā vā pi nirattā vā, na tasmiṃ upalabbhati. 11

866

「凡夫以及沙门、婆罗门对他所说的,
「非他思量,所以,他于言论不动摇。

Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇā;
taṃ tassa apurakkhataṃ, tasmā vādesu n’ejati. 12

867

「不贪求,不悭吝,牟尼不说上等、
「同等或下等,无思惟者不起思惟。

Vītagedho amaccharī, na ussesu vadate muni;
na samesu na omesu, kappaṃ n’eti akappiyo. 13

868

「他在世间没有自我,也不因不存在者而忧伤,
「不趣向诸法,他实被称为寂静者。」

Yassa loke sakaṃ natthi, asatā ca na socati;
dhammesu ca na gacchati, sa ve santo ti vuccatī” ti. 14

  • 义注:当开示终了,百千俱胝的天人证得了阿罗汉,须陀洹等不计其数。

前分离经第十
Purābhedasuttaṃ dasamaṃ.