小阵经


Cūḷabyūha Sutta

  • 义注:亦在此大集会中,有些天人生起「一切具见者都说『我们是正确的』,那么这些正确是只建立在自己的见上,还是也把握了其它的见」之心,为显明其义,以如前所述的方法,使相佛问自己问题后而说。
  • 案,据义注,此经第 885~886890892 等四颂是发问,其余是回答。

885

「住于各自的见而争执,善巧者们宣说种种:
「『如是知者,即了知了法,若非难此,他便非整全』。

“Sakaṃ sakaṃ diṭṭhi paribbasānā, viggayha nānā kusalā vadanti;
‘yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosam akevalī so’. 1

886

「他们如是争执而争论,并说『对方是愚人、不善巧』,
「此中何者是真实之论?因为他们全都宣称是善巧者。」

Evam pi viggayha vivādayanti, ‘bālo paro akkusalo’ ti cāhu;
sacco nu vādo katamo imesaṃ, sabbe va h’īme kusalā vadānā”. 2

887

「若不认可对方的法,便是愚人、野蛮、劣慧者,
「那么全部都是愚人、极劣慧者,因为他们全部都住于见。

“Parassa ce dhammam anānujānaṃ, bālo mako hoti nihīnapañño;
sabbe va bālā sunihīnapaññā, sabbe v’ime diṭṭhi paribbasānā. 3

  • 义注:此颂以后半颂对阵前半颂所说之义,以此阵之故,并由较后经为短,此经得名「小阵」。对方的法,即对方的见。

888

「若以自己的见而洁净、净慧、善巧、具慧,
「那么其中无人是劣慧者,因为他们的见都同样是完整的。

Sandiṭṭhiyā c’eva na vīvadātā, saṃsuddhapaññā kusalā mutīmā;
na tesaṃ koci parihīnapañño, diṭṭhī hi tesam pi tathā samattā. 4

  • 案,第一句按义注给出的另一读法 sandiṭṭhiyā ce pana vīvadātā 来翻译,Norman 与菩提比丘的英译也是如此,也符合上面所说的对阵之法。

889

「我不说『这是如实』,如愚人们互相对彼此所说,
「他们认为各自的见是真实,所以认定对方是『愚人』。」

Na vāham ‘etaṃ tathiyan’ ti brūmi, yam āhu bālā mithu aññamaññaṃ;
sakaṃ sakaṃ diṭṭhim akaṃsu saccaṃ, tasmā hi ‘bālo’ ti paraṃ dahanti”. 5

890

「有些说是『真实、如实』的,其他人却说是『虚无、虚妄』,
「他们如是争执而争论,为何众沙门说辞不一?」

“Yam āhu ‘saccaṃ tathiyan’ ti eke, tam āhu aññe ‘tucchaṃ musā’ ti;
evam pi vigayha vivādayanti, kasmā na ekaṃ samaṇā vadanti”. 6

891

「因为真实唯一,而非有二,于此了知的人不会争论,
「他们宣扬各种自己的真实,所以,众沙门说辞不一。」

“Ekañ hi saccaṃ na dutīyam atthi, yasmiṃ pajā no vivade pajānaṃ;
nānā te saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadanti”. 7

892

「那么,为何宣扬各种真实?论说者们都自称善巧,
「是所闻的真实种类繁多,还是他们随念寻思?」

“Kasmā nu saccāni vadanti nānā, pavādiyāse kusalā vadānā;
saccāni sutāni bahūni nānā, udāhu te takkam anussaranti”. 8

893

「真实并非种类繁多,除非以想(执取)世间是常,
「于诸见遍计寻思已,他们说『真实、虚妄』之二元法。

“Na h’eva saccāni bahūni nānā, aññatra saññāya niccāni loke;
takkañ ca diṭṭhīsu pakappayitvā, ‘saccaṃ musā’ ti dvayadhammam āhu. 9

894

「所见、所闻、戒禁、或所觉,依于这些便显露轻侮,
「立于抉择便作讪笑,并说『对方是愚人、不善巧』。

Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī;
vinicchaye ṭhatvā pahassamāno, ‘bālo paro akkusalo’ ti cāha. 10

895

「正因为认定对方是『愚人』,便以此说自己是『善巧』,
「他宣称自己本人为善巧,轻侮别人,说着这些。

Yen’eva ‘bālo’ ti paraṃ dahāti, tenātumānaṃ ‘kusalo’ ti cāha;
sayam attanā so kusalā vadāno, aññaṃ vimāneti tad-eva pāva. 11

896

「他以过误之见而盛满,以慢而迷醉,自认为圆满,
「自己在心中为自己灌顶,因为他的见是那么完整。

Atisāradiṭṭhiyā so samatto, mānena matto paripuṇṇamānī;
sayam eva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā. 12

897

「若以对方的言语即低劣,则(对方)自身也同样是劣慧者,
「若他自己通达诸明,是智者,则沙门众中无人是愚人。

Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;
atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthi. 13

898

「若宣说除此之外的法,他们便有违清净、非整全,
「如是众外道宣说种种,因为他们以贪染自身的见而染著。

Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhim akevalī te;
evam pi titthyā puthuso vadanti, sandiṭṭhirāgena hi te’bhirattā. 14

899

「他们争论『唯于此清净』,说在其它的法中没有清净,
「如是众外道种种住立,于此努力宣扬着自己的道。

‘Idh’eva suddhiṃ’ iti vādayanti, nāññesu dhammesu visuddhim āhu;
evam pi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā. 15

900

「或努力宣扬着自己的道,他在此会认定哪个对方是『愚人』?
「当说对方是愚人、非清净法时,他自己会引起纠纷。

Sakāyane vā pi daḷhaṃ vadāno, kam ettha ‘bālo’ ti paraṃ daheyya;
sayaṃ va so medhagam āvaheyya, paraṃ vadaṃ bālam asuddhidhammaṃ. 16

901

「立于抉择,度量着自身,他在世间愈加陷入争论,
「舍弃了一切抉择,人在世间便不再制造纠纷。」

Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃsa lokasmiṃ vivādam eti;
hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loke” ti. 17

小阵经第十二
Cūḷabyūhasuttaṃ dvādasamaṃ.