大集会中,有些天人生起「住于见者在有智者处是仅受到责备,还是也受赞赏」之心,为显明其义,以如前所述的方法,使相佛问自己问题后而说。
「凡是那些住于见者,争论『唯此是真实』,
「他们全都引来责备,还是于此也受到赞赏?」
“Ye kec’ime diṭṭhi paribbasānā, ‘idam eva saccan’ ti vivādayanti;
sabbe va te nindam anvānayanti, atho pasaṃsam pi labhanti tattha”. 1
「而这实微少,不足以平息,我说有两种争论的果,
「见到此后,观见着不争之地的安稳,他不应争论。
“Appañ hi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmi;
etam pi disvā na vivādayetha, khemābhipassaṃ avivādabhūmiṃ. 2
- 义注:现在,因为这些说着「唯此是真实」的具见的论者们在某时某处也受到赞赏,但这被称为赞赏的论说之果,实在微少,不足以平息贪等,更何况于第二种责备之果中的论说?所以,为显示此义,而说此答颂。这里,两种争论的果,即责备和赞赏,或其同分之胜负等。见到此后,即「责备实不可喜,赞赏也不足以平息」,见到此争论之果中的过患后。观见着不争之地的安稳,即看着不争之地的涅槃为「安稳」。
「凡是那些凡夫所认可的,智者不入于所有这些,
「无执著者,不堪忍耐所见所闻,如何能起执著?
Yā kāc’imā sammutiyo puthujjā, sabbā va etā na upeti vidvā;
anūpayo so upayaṃ kim eyya, diṭṭhe sute khantim akubbamāno. 3
- 义注:所认可的,即见。不堪忍耐所见所闻,即于所见所闻的清净不生亲爱。
「以戒为最高者说以自制而清净,受持了禁戒而从事,
「『我们唯于此修学,然后能得清净』,自称是善巧,陷入于有。
Sīluttamā saññamenāhu suddhiṃ, vataṃ samādāya upaṭṭhitāse;
‘idh’eva sikkhema ath’assa suddhiṃ’, bhavūpanītā kusalā vadānā. 4
「如果丧失戒禁,他因违犯了业而颤栗,
「他渴望、欲求清净,好比离家出行者失去了商队。
Sace cuto sīlavatato hoti, pavedhatī kamma virādhayitvā;
pajappatī patthayatī ca suddhiṃ, satthā va hīno pavasaṃ gharamhā. 5
「舍弃了一切戒禁,以及有罪、无罪的业,
「不欲求『清净、不清净』,应远离而行,无取于寂静。
Sīlabbataṃ vāpi pahāya sabbaṃ, kammañ ca sāvajjanavajjam etaṃ;
‘suddhiṃ asuddhin’ ti apatthayāno, virato care santim anuggahāya. 6
- 义注:无取于寂静,即无取于见。
「依于苦行或厌离,抑或所见、所闻、所觉,
「上流者们宣扬清净,未离于对有或无有的渴爱。
Tamūpanissāya jigucchitaṃ vā, atha vā pi diṭṭhaṃ va sutaṃ mutaṃ vā;
uddhaṃsarā suddhim anutthunanti, avītataṇhāse bhavābhavesu. 7
- 案,Tamūpanissāya,这里按 PTS 本的 Tapūpanissāya 译出。上流者,系按字面 Uddhaṃsarā 译出,义释 Niddesa 中说「有些沙门、婆罗门是上流论者。哪些沙门、婆罗门是上流论者?凡沙门、婆罗门以边际为清净者、以轮回即清净者、持不作之见者、常论者,这些沙门、婆罗门为上流论者」,似是针对与中道相对的两边中的苦行边来说的,与耽于欲乐的「下流者」相对。
「欲求者们有诸渴望,或颤栗于诸遍计,
「于此已无亡殁与转生者,他为何颤栗,又会渴望何方?」
Patthayamānassa hi jappitāni, pavedhitaṃ vā pi pakappitesu;
cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃ va jappe”. 8
「有些说是『最上』的法,其他人却说是『卑下』,
「此中何者是真实之论?因为他们全都宣称是善巧者。」
“Yam āhu dhammaṃ ‘paraman’ ti eke, tam eva ‘hīnan’ ti panāhu aññe;
sacco nu vādo katamo imesaṃ, sabbe va h’īme kusalā vadānā”. 9
「因为他们说自己的法圆满,便说他人的法卑下,
「他们如是争执而争论,说各自认可的真实。
“Sakañ hi dhammaṃ paripuṇṇam āhu, aññassa dhammaṃ pana hīnam āhu;
evam pi viggayha vivādayanti, sakaṃ sakaṃ sammutim āhu saccaṃ. 10
「如果以对方的蔑视而卑下,则诸法之中便没有殊胜的,
「因为他们都说别人的法低下,而努力宣扬着自己。
Parassa ce vambhayitena hīno, na koci dhammesu visesi assa;
puthū hi aññassa vadanti dhammaṃ, nihīnato samhi daḷhaṃ vadānā. 11
「好比他们赞赏自己的道,同样也供养他们的正法,
「那么一切论说都将是如实的,因为对于他们,清净唯是各别的。
Saddhammapūjā pi nesaṃ tath’eva, yathā pasaṃsanti sakāyanāni;
sabbe va vādā tathiyā bhaveyyuṃ, suddhī hi nesaṃ paccattam eva. 12
「对于婆罗门,不受他人的引领,于诸法抉择已,也不被摄取,
「所以已超越争论,因为他不视其他的法为更胜。
Na brāhmaṇassa paraneyyam atthi, dhammesu niccheyya samuggahītaṃ;
tasmā vivādāni upātivatto, na hi seṭṭhato passati dhammam aññaṃ. 13
「『我知、我见,此即如是』,有些人以见认可清净,
「如果他已看到,这对他又有什么?略过已,他们以其它而说清净。
‘Jānāmi passāmi tath’eva etaṃ’, diṭṭhiyā eke paccenti suddhiṃ;
addakkhi ce kiñ hi tumassa tena, atisitvā aññena vadanti suddhiṃ. 14
- 义注:如是,因为第一义的婆罗门不视其他的法为更胜,但其他外道以他心智等知、见时,说着「我知、我见,此即如是」,以见认可清净。为什么?因为即便他以此他心智等已看到其中如实之义,这对他又有什么,对他,这所见有什么用,能成就苦之遍知,或断集等的任何一个吗?因为于一切处越过了圣道,这些外道唯以其它而说清净,或者这些外道越过了佛等,唯以其它而说清净。
「当人看时,便能见名色,既见已,便能知晓唯有这些,
「让他随意看多或少,因为善人们说并不能由此而清净。
Passaṃ naro dakkhati nāmarūpaṃ, disvāna vā ñassati tāni-m eva;
kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti. 15
- 义注:若他以他心智等看,他便能见名色,不能过此,既见已,便能知晓唯有这些名色为常或乐,而非其它。当他如是看时,让他随意看多或少的名色为常乐,因为善人们说,以如此的所见,并不能由此而清净。
「住著论者预设着遍计的见,实在不易调伏,
「凡所依者,即于此说是净,自许清净者于此如是而见。
Nivissavādī na hi subbināyo, pakappitaṃ diṭṭhi purakkharāno;
yaṃ nissito tattha subhaṃ vadāno, suddhiṃvado tattha tath’addasā so. 16
「婆罗门经省察,不起思惟,不流于见,也不缚于智,
「且了知了凡夫所认可的,他不关心,(任凭)他人执取。
Na brāhmaṇo kappam upeti saṅkhā, na diṭṭhisārī na pi ñāṇabandhu;
ñatvā ca so sammutiyo puthujjā, upekkhatī uggahaṇanti m aññe. 17
- 义注:也不缚于智,不被等至之智等缚于爱、见。
- 案,不关心,即舍。
「舍离了系缚,牟尼于此世间,当争论生起时,不随流于众,
「于不寂静中,他寂静、舍,无取,(任凭)他人执取。
Vissajja ganthāni munīdha loke, vivādajātesu na vaggasārī;
santo asantesu upekkhako so, anuggaho uggahaṇanti m aññe. 18
「舍弃了过去诸漏,不造新者,不随欲而往,也非住著论者,
「这智者解脱于见,不染于世间,不谴责自己。
Pubbāsave hitvā nave akubbaṃ, na chandagū no pi nivissavādī;
sa vippamutto diṭṭhigatehi dhīro, na lippati loke anattagarahī. 19
- 义注:过去诸漏,即关于过去的色等生起之烦恼法。新者,即关于现在的色等生起之法。不谴责自己,即不以作或未作谴责自己。
「他破除了一切法,或任何所见、所闻、所觉,
「这牟尼放下重担,已解脱,不思惟,不抑止,不欲求。」
Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;
sa pannabhāro muni vippamutto, na kappiyo nūparato na patthiyo” ti. 20
- 义注:不抑止,非如善妙凡夫与有学一般,不再具有抑止。
大阵经第十三
Mahābyūhasuttaṃ terasamaṃ.