大集会中,有些天人生起「那么,什么是导向证得阿罗汉的行道」之心,为显明其义,以如前所述的方法,使相佛问自己问题后而说。
「我问你,日种!远离以及寂静的境地,大仙!
「如何见后,比丘即涅槃,于此世间都无所取?」
“Pucchāmi taṃ Ādiccabandhu, vivekaṃ santipadañ ca Mahesi;
kathaṃ disvā nibbāti bhikkhu, anupādiyāno lokasmiṃ kiñci”. 1
「名为戏论的根本,」世尊说,「『我是』等的一切,他应以智慧止息,
「凡是内在的渴爱,调伏彼等已,应始终具念而修学。
“Mūlaṃ papañcasaṅkhāya, (iti Bhagavā) mantā ‘asmī’ ti sabbam uparundhe;
yā kāci taṇhā ajjhattaṃ, tāsaṃ vinayā sadā sato sikkhe. 2
- 义注:现在,因为如是见者能止息烦恼,转起此见已即涅槃,所以世尊为阐明此义,以种种行相激励此天人众以舍弃烦恼,而说了以下的五颂。由被称为戏论,戏论即是名为戏论,其根本即无明等烦恼,他应以智慧止息这名为戏论的根本以及以「我是」转起的慢等的一切。
「任何他所证知的法,内在的或外在的,
「不应以此固执,因为这不是善人们所说的寂灭。
Yaṃ kiñci dhammam abhijaññā, ajjhattaṃ atha vā pi bahiddhā;
na tena thāmaṃ kubbetha, na hi sā nibbuti sataṃ vuttā. 3
- 义注:如是,在第一颂中以阿罗汉为顶点显明了与三学有关的开示后,又为开示舍弃慢而说此颂。任何他所证知的法,内在的,即任何他所了知的出生高贵等自身的功德。或外在的,或所了知的外在的阿阇黎、亲教师们的功德。
「他不应以此认为更好、更劣,或是相同,
「为种种形相所触时,他不应将自己定位。
Seyyo na tena maññeyya, nīceyyo atha vā pi sarikkho;
phuṭṭho anekarūpehi, nātumānaṃ vikappayaṃ tiṭṭhe. 4
「他唯应寂止其内在,比丘不应从别处寻求寂静,
「对于内在寂静者,没有接受,又何来丢弃?
Ajjhattam ev’upasame, na aññato bhikkhu santim eseyya;
ajjhattaṃ upasantassa, natthi attā kuto nirattā vā. 5
- 义注:如是显明了舍弃慢后,现在为开示止息一切烦恼而说此颂。他唯应寂止其内在,即他唯应寂止其自身的贪等一切烦恼。比丘不应从别处寻求寂静,即除了念处等,不应以别的方法寻求寂静。
「好比在大海中间,不起波浪而住立,
「如是他应住立不动,比丘不应生起任何增盛。」
Majjhe yathā samuddassa, ūmi no jāyatī ṭhito hoti;
evaṃ ṭhito anej’assa, ussadaṃ bhikkhu na kareyya kuhiñci”. 6
- 义注:现在,为显明内在寂静的漏尽者的如性而说此颂。好比在大海中间,在四千由旬之量的被称为上下分的中间,或住立于山间的大海的中间,不起波浪而住立、不动摇,如是,不动的漏尽者于得(失)等应住立不动摇,这样的比丘不应生起任何贪等的增盛。
「开眼者已解说了调伏危难的亲证之法,
「请宣说行道,大德!波罗提木叉以及三摩地!」
“Akittayī Vivaṭacakkhu, sakkhi dhammaṃ parissayavinayaṃ;
paṭipadaṃ vadehi Bhaddante, pātimokkhaṃ atha vāpi samādhiṃ”. 7
- 义注:现在,相佛随喜以阿罗汉为顶点的法的开示,并问到这阿罗汉性的初行道,而说此颂。开眼者,即具足开敞、无碍的五眼。亲证之法,即自身证知、自己现量之法。大德,是以「愿您吉祥」称呼世尊,或说是「请宣说您吉祥、调柔的行道」。
「切勿以眼贪求,于村谈应遮耳,
「不应贪求众味,也不应执取世间任何为我所。
“Cakkhūhi n’eva lol’assa, gāmakathāya āvaraye sotaṃ;
rase ca nānugijjheyya, na ca mamāyetha kiñci lokasmiṃ. 8
「当他为触所触时,比丘不应起任何悲伤,
「不应渴望有,于诸恐怖也不应震颤。
Phassena yadā phuṭṭh’assa, paridevaṃ bhikkhu na kareyya kuhiñci;
bhavañ ca nābhijappeyya, bheravesu ca na sampavedheyya. 9
- 义注:触,即疾病之触。不应渴望有,不应为驱除此触而渴望欲有等的有。于诸恐怖也不应震颤,于此触之缘的狮虎等诸恐怖也不应震颤,或不应震颤于其余的鼻根、意根之境,如是即圆满了根律仪。或说先显示了根律仪,而以此显示「住于林野者见、闻恐怖已,不应震颤」。
「然后,食物、饮品、硬食、衣服等,
「获得后不应积贮,未获得这些时也不应恐惧。
Annānam atho pānānaṃ, khādanīyānaṃ atho pi vatthānaṃ;
laddhā na sannidhiṃ kayirā, na ca parittase tāni alabhamāno. 10
「应禅修,不应游步,应远离恶作,不应放逸,
「然后,比丘应居于安静的坐卧处。
Jhāyī na pādalol’assa, virame kukkuccā nappamajjeyya;
ath’āsanesu sayanesu, appasaddesu bhikkhu vihareyya. 11
「不应多睡眠,应保持警觉,热忱,
「应舍弃倦怠、伪善、戏笑、嬉戏、淫欲以及严饰。
Niddaṃ na bahulīkareyya, jāgariyaṃ bhajeyya ātāpī;
tandiṃ māyaṃ hassaṃ khiḍḍaṃ, methunaṃ vippajahe savibhūsaṃ. 12
「不应使用阿闼婆、梦、相,以及星占,
「我的弟子不应从事鸣声、助孕、医疗。
Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, no vidahe atho pi nakkhattaṃ;
virutañ ca gabbhakaraṇaṃ, tikicchaṃ māmako na seveyya. 13
- 义注:阿闼婆,即使用阿闼婆咒语。梦,即占梦术。相,即摩尼之相等。鸣声,即(解释)鹿等的鸣声。
「比丘不应震颤于责备,被赞赏时不应骄傲,
「应去除贪以及悭吝、忿怒与诽谤。
Nindāya nappavedheyya, na uṇṇameyya pasaṃsito bhikkhu;
lobhaṃ saha macchariyena, kodhaṃ pesuṇiyañ ca panudeyya. 14
「比丘不应从事买卖,在任何处不应引来责难,
「且在村中不应冒犯,不应为好乐利养而与人闲谈。
Kayavikkaye na tiṭṭheyya, upavādaṃ bhikkhu na kareyya kuhiñci;
gāme ca nābhisajjeyya, lābhakamyā janaṃ na lapayeyya. 15
「比丘既不应夸耀,也不应说有企图的话,
「不应变得鲁莽,不应谈论争议之事。
Na ca katthitā siyā bhikkhu, na ca vācaṃ payuttaṃ bhāseyya;
pāgabbhiyaṃ na sikkheyya, kathaṃ viggāhikaṃ na kathayeyya. 16
「不应堕入妄语,不应知而狡诈,
「且不应以活命、慧、戒禁鄙视他人。
Mosavajje na nīyetha, sampajāno saṭhāni na kayirā;
atha jīvitena paññāya, sīlabbatena nāññam atimaññe. 17
「当被激怒时,听到沙门或凡夫们的众多言语后,
「不应以恶口回答他们,因为善人们不制造敌对。
Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānaṃ;
pharusena ne na paṭivajjā, na hi santo paṭisenikaronti. 18
「知晓了这法,比丘审视着,应始终具念而修学,
「了知了『寂静』之为寂灭,于乔达摩的教法中不应放逸。
Etañ ca dhammam aññāya, vicinaṃ bhikkhu sadā sato sikkhe;
‘santī’ ti nibbutiṃ ñatvā, sāsane Gotamassa na pamajjeyya. 19
「因为他是征服者,不可征服,得见亲证之法,而非基于传闻,
「所以,在彼世尊的教法内不放逸,始终礼敬而随学。」
Abhibhū hi so anabhibhūto, sakkhi dhammam anītiham adassī;
tasmā hi tassa Bhagavato sāsane, appamatto sadā namassam anusikkhe” ti. 20
迅速经第十四
Tuvaṭakasuttaṃ cuddasamaṃ.