执杖经


Attadaṇḍa Sutta

  • 义注:如正游行经的缘起中所说,释迦族和拘利族因为水而起纷争,世尊知晓后,想「亲族们起了争执,那么,让我去遮止他们」,站在两军之间,便说了此经。

942

从执杖产生怖畏,请看人的纠纷!
我将宣说如我所经历的悚惧。

“Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;
saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā. 1

  • 义注:凡在世间生起的现法或来世的怖畏,这一切怖畏从执杖产生,从自己的恶行产生。在如是的情况下,请看人的纠纷,请看这释迦族等的人彼此的纠纷、伤害、恼害。如是,在谴责了这敌对、邪行道的人后,以显示自己的正行道,为令生起其悚惧,而说我将宣说如我所经历的悚惧,即先前尚是菩萨(所经历)的意思。

943

看到颤栗的人类,好比少水中的鱼,
看到彼此的敌对,怖畏便进入了我。

Phandamānaṃ pajaṃ disvā, macche appodake yathā;
aññamaññehi byāruddhe, disvā maṃ bhayam āvisi. 2

944

世间无处坚实,一切方向动荡,
希求着自己的居处,我却见不到未被占据者。

Samantam asāro loko, disā sabbā sameritā;
icchaṃ bhavanam attano, nāddasāsiṃ anositaṃ. 3

  • 义注:世间无处坚实,从地狱开始,所有世间都不坚实,无有常等的坚实。一切方向动荡,一切方向都为无常等震动。希求着自己的居处,希求着自己的庇护处。我却见不到未被占据者,我却见不到有一处未被老等占据者。

945

但最后却看到敌对,我生起了不喜,
然后,于此我见到了箭,难以察觉、依附于心。

Osāne tv-eva byāruddhe, disvā me aratī ahu;
ath’ettha sallam addakkhiṃ, duddasaṃ hadayanissitaṃ. 4

  • 义注:但最后却看到敌对,我生起了不喜,但在青春等的最后、终点、毁灭处,却看到与老等敌对、心受打击的有情,我生起了不喜。于此,于此等有情处。,即贪等箭。

946

被这箭射中者,四处彷徨,
拔出了这箭,他不再奔突、不再沉沦。

Yena sallena otiṇṇo, disā sabbā vidhāvati;
tam eva sallam abbuyha, na dhāvati na sīdati. 5

  • 义注:四处彷徨,在一切恶行的方向、东方等的方向上奔突。不再沉沦,于四暴流不沉沦。

947

于此,赞颂众学,
凡结缚于世间者,不应从事其中,
突破了一切爱欲,应修学自己的涅槃。

Tattha sikkhānugīyanti;
yāni loke gadhitāni, na tesu pasuto siyā;
nibbijjha sabbaso kāme, sikkhe nibbānam attano. 6

  • 义注:于世间,五欲以为人所贪求获得,故被称为结缚,或由长时习行故被称为结缚,于此因由,象学等多种众学被讨论或学习。
  • 案,首句费解,Norman 说义注的两种解释,即「讨论或学习」,说明句子的意思不明朗,但无论如何,首句的意思与全颂并不相关,因而建议原本是对念诵者的指示,很早就混进了原文,因为无论是义释还是义注都进行了解释。

948

他应真实,不鲁莽,不伪善,无有诽谤,
无忿怒,牟尼应超越贪之恶与悭贪。

Sacco siyā appagabbho, amāyo rittapesuṇo;
akkodhano lobhapāpaṃ, vevicchaṃ vitare muni. 7

  • 义注:真实,即具足言语真实、智真实、道真实。

949

他应忍耐睡眠、倦怠、昏沉,不应放逸而活,
存意涅槃的人,不应住于傲慢。

Niddaṃ tandiṃ sahe thīnaṃ, pamādena na saṃvase;
atimāne na tiṭṭheyya, nibbānamanaso naro. 8

  • 义注:他应忍耐睡眠、倦怠、昏沉,他应克服动摇、身懈怠、心懈怠等三法。存意涅槃,即心倾向涅槃。

950

不应堕入妄语,不应爱执于色,
且应遍知慢,应离于暴力而行。

Mosavajje na nīyetha, rūpe snehaṃ na kubbaye;
mānañ ca parijāneyya, sāhasā virato care. 9

951

不应喜于故旧,不应期望新者,
于正消逝者不应忧伤,不应系缚于钩牵。

Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye;
hiyyamāne na soceyya, ākāsaṃ na sito siyā. 10

  • 义注:不应系缚于钩牵,不应依止于渴爱,因为渴爱由色等钩牵,故被称为钩牵。

952

我说贪求为「大暴流」,我说渴望为奔流,
所缘为震动,而爱欲的泥沼难以超越。

Gedhaṃ brūmi ‘mahogho’ ti, ājavaṃ brūmi jappanaṃ;
ārammaṇaṃ pakappanaṃ, kāmapaṅko duraccayo. 11

  • 案,PTS 本也作 pakappanaṃ,这里从义注的 pakampanaṃ 译出。

953

牟尼不离于真实,婆罗门立于高地,
已舍弃了一切,他实被称为寂静者。

Saccā avokkamma muni, thale tiṭṭhati brāhmaṇo;
sabbaṃ so paṭinissajja, sa ve santo ti vuccati. 12

954

他实为智者,他通达诸明,了知了法而无所依,
他在世间举止正当,于此无所羡慕。

Sa ve vidvā sa vedagū, ñatvā dhammaṃ anissito;
sammā so loke iriyāno, na pihetīdha kassaci. 13

  • 义注:了知了法,即以无常等了知了有为法。

955

若于此超越了爱欲,世间难以超越的染著,
他便不再忧伤,不再忧恼,截断了水流,无所束缚。

Yo’dha kāme accatari, saṅgaṃ loke duraccayaṃ;
na so socati nājjheti, chinnasoto abandhano. 14

956

让先前的凋萎,你切莫有任何后来,
如果你不执取中间,你将寂静而行。

Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;
majjhe ce no gahessasi, upasanto carissasi. 15

957

于一切名色,不执为我所,
也不因不存在者而忧伤,他在世间便无衰损。

Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;
asatā ca na socati, sa ve loke na jīyati. 16

958

他没有任何「这是我的」,抑或「他人的」,
他找不到执为我者,不忧伤「这不是我的」。

Yassa natthi ‘idaṃ me’ ti, ‘paresaṃ’ vā pi kiñcanaṃ;
mamattaṃ so asaṃvindaṃ, ‘natthi me’ ti na socati. 17

959

他不粗砺,不贪求,不动摇,于一切处平等,
当被问及,我说这即是不动摇者的功德。

Aniṭṭhurī ananugiddho, anejo sabbadhī samo;
tam ānisaṃsaṃ pabrūmi, pucchito avikampinaṃ. 18

  • 案,不粗砺 Aniṭṭhurī,英译作 harsh/bitter,义注给出另读 Aniddhurī

960

不动摇的了知者,已无任何的行作,
他离于种种努力,于一切处见安稳。

Anejassa vijānato, natthi kāci nisaṅkhati;
virato so viyārabbhā, khemaṃ passati sabbadhi. 19

  • 义注:行作,即福行等的任何行。种种努力,即种种福行等的努力。
  • 案,行作 nisaṅkhati,义注同,英译及词典均作 nisaṅkhiti

961

牟尼不说(自己)同等、下等、上等,
他寂静,离于悭吝,不执取,不扬弃。

Na samesu na omesu, na ussesu vadate muni;
santo so vītamaccharo, nādeti na nirassatī” ti. 20

  • 义注:如是,以阿罗汉为顶点而完成了开示。当开示终了,五百释迦童子和拘利童子以「来,比丘」的方式出家,世尊摄受彼等已,即入于大林。

执杖经第十五
Attadaṇḍasuttaṃ pannarasamaṃ.