舍利弗经


Sāriputta Sutta

  • 义注:经题亦作长老问经。此经的缘起。王舍城的富翁在得到旃檀木材后,将以此旃檀木材制成的钵竖立于空中,宾头卢·婆罗豆婆遮以神通拿到了钵,基于此事,(世尊)制止弟子们作神通。外道们欲与世尊比试神变。作神变。世尊去往舍卫国。外道跟随。在舍卫国,波斯匿王至佛所,Gaṇḍamba 树显现。为战胜外道,遮止四众作神变。作双神变。世尊作神变后,去往三十三天的居处,于此三月间开示法。由大目犍连尊者的祈请,从天界降至僧迦尸城 Saṅkassa。在上述事件期间,详述了众多本生,直至为一万轮围的天人供养,世尊从摩尼所造的阶梯降至僧迦尸城后,站在阶梯的台阶上,说了法句(佛陀品第 181 颂)
    智者修禅定,喜出家寂静,
    正念正觉者,天人所敬爱。
  • 舍利弗尊者率先礼敬了站在阶梯台阶上的世尊,随后是莲花色比丘尼 Uppalavaṇṇā,然后是众人。世尊想「在此集会中,目犍连以神通为上首而知名,阿那律以天眼,富楼那以论法,但此集会尚不知舍利弗以何功德为上首,我何不以智慧功德显扬舍利弗」。于是,问了长老问题。长老对世尊所问的凡夫之问、有学之问及无学之问等的一切皆作了解答。此时,人们便知道是「以智慧为上首」。于是,世尊说「舍利弗不唯现在以智慧为上首,在过去也以智慧为上首」,引出了本生。
  • 在过去,有一千多个仙人以林中的根果为食,住在山脚下。他们的老师生了病,而有侍奉的义务。最年长的弟子说「我去拿合适的药,你们当不放逸地侍奉老师」,去往人境。在他尚未归来时,老师便已死了。众弟子想他「现在将要死去」,便问他关于等至的事。他以空无边处等至而说「什么也没有」。众弟子便认为「老师什么成就也没有」。于是,最年长的弟子取了药回来,看到他已死去,便说「你们问了老师什么」,「唯!我们问了,他说『什么也没有』,老师什么也没证得」。「老师说『什么也没有』,便是证得了空无边处,老师应当受到恭敬」,即说颂:
    即便聚集千余,众无慧者将悲泣百年,
    而一有慧之人即更胜,他能了知所说之义。
    当世尊说此本生时,舍利弗尊者为了与自己共住的五百比丘的义利,以此赞颂之颂为首,为问适宜的坐卧处、行处、戒禁等而说了八颂。
  • 案,Dharmānanda Kosambi 认为此经即阿育王 Calcutta-Bairāṭ 敕令中的优波提舍问 Upatisapasine,优波提舍者,舍利弗之名也。

962

「我此前未见过,」尊者舍利弗说,「也未从任何人听闻,
「如是言语善妙的大师,从兜率天而来的众主。

“Na me diṭṭho ito pubbe, (icc āyasmā Sāriputto) na suto uda kassaci;
evaṃ vagguvado satthā, Tusitā gaṇi-m āgato. 1

963

「好比具眼者,为俱有天的世间所见,
「驱散了一切暗冥,他独自证得喜乐。

Sadevakassa lokassa, yathā dissati cakkhumā;
sabbaṃ tamaṃ vinodetvā, eko va ratim ajjhagā. 2

964

「为了众多于此被束缚者,我带着问题,前往
「这无所依、如如、无诡诈、来作众主的佛陀。

Taṃ Buddhaṃ asitaṃ tādiṃ, akuhaṃ gaṇim āgataṃ;
bahūnam idha baddhānaṃ, atthi pañhena āgamaṃ. 3

  • 案,译文的顺序为 c-d-a-b。

965

「对于生起厌离的比丘,亲近空旷的坐处,
「或树下、塚间,或山中的洞窟,

Bhikkhuno vijigucchato, bhajato rittam āsanaṃ;
rukkhamūlaṃ susānaṃ vā, pabbatānaṃ guhāsu vā. 4

966

「种种的卧处,那里有多么可怕?
「在无声的坐卧处,比丘为何能无动摇?

Uccāvacesu sayanesu, kīvanto tattha bheravā;
yehi bhikkhu na vedheyya, nigghose sayanāsane. 5

967

「对于前往未至之方者,世间有多少危难
「比丘应在边鄙的坐卧处去克服?

Katī parissayā loke, gacchato agataṃ disaṃ;
ye bhikkhu abhisambhave, pantamhi sayanāsane. 6

  • 义注:未至之方,即涅槃,由先前未曾到达,故为未至,由可被指明,故为方向,所以这(涅槃)被称为未至之方。

968

「他的言路应如何?他的行处于此应如何?
「自励的比丘的戒禁应如何?

Ky-āssa byappathayo assu, ky-āss’assu idha gocarā;
kāni sīlabbatān’āssu, pahitattassa bhikkhuno. 7

969

「他专一、贤明、具念,受持何学
「能驱除自身的垢秽,如同锻工之于银?」

Kaṃ so sikkhaṃ samādāya, ekodi nipako sato;
kammāro rajatasseva, niddhame malam attano”. 8

970

「舍利弗!对于生起厌离、」世尊说,「若亲近空旷的坐卧处、
「欲求等觉者,我将对你说安乐与随法,如同了知者那样。

“Vijigucchamānassa yad-idaṃ phāsu, (Sāriputtā ti Bhagavā) rittāsanaṃ sayanaṃ sevato ce;
sambodhikāmassa yathānudhammaṃ, taṃ te pavakkhāmi yathā pajānaṃ. 9

  • 案,随法 yathānudhammaṃ,Norman 将其作为欲求等觉的状语,即「如法地欲求等觉」,菩提比丘将其作为的状语,即「如法地说」,这里从义注所说,即将其与安乐并列,作为的宾语。

971

「坚定、具念、具制限而行的比丘不应怖畏五种怖畏,
「虻、蛾、蛇、人的攻击与四足者。

Pañcannaṃ dhīro bhayānaṃ na bhāye, bhikkhu sato sapariyantacārī;
Ḍaṃsādhipātānaṃ sarīsapānaṃ, manussaphassānaṃ catuppadānaṃ. 10

  • 义注:具制限而行,即于戒等四种制限而行。人的攻击,即盗贼等的攻击。
  • 案,义释说四种制限,即别解脱律仪、根律仪、饮食知量、常事醒觉等。

972

「不应惊怖于持异法者,即便见到了其中诸多可怕,
「然后,他应克服其它危难,追随着善。

Paradhammikānam pi na santaseyya, disvā pi tesaṃ bahubheravāni;
athāparāni abhisambhaveyya, parissayāni kusalānuesī. 11

  • 义注:持异法者,即除七同法外的所有外道。
  • 菩提比丘:七同法,即比丘、比丘尼、式叉摩那、沙弥、沙弥尼、优婆塞、优婆夷。

973

「为病患、饥饿所感,应忍耐寒冷、炎热,
「他为种种这些所感,无家者努力精进已,应坚定地作为。

Ātaṅkaphassena khudāya phuṭṭho, sītaṃ athuṇhaṃ adhivāsayeyya;
so tehi phuṭṭho bahudhā anoko, viriyaṃ parakkamma daḷhaṃ kareyya. 12

974

「不应盗窃,不应妄语,对弱者、强者应以慈遍满,
「凡所了知的意的扰动,应以『这是黑分』驱散之。

Theyyaṃ na kāre na musā bhaṇeyya, mettāya phasse tasathāvarāni;
yad-āvilattaṃ manaso vijaññā, ‘kaṇhassa pakkho’ ti vinodayeyya. 13

975

「不应沦于忿怒、傲慢的控制,应掘其根已而立,
「然后,克服着喜爱或不喜爱,应完全克服。

Kodhātimānassa vasaṃ na gacche, mūlam pi tesaṃ palikhañña tiṭṭhe;
atha ppiyaṃ vā pana appiyaṃ vā, addhā bhavanto abhisambhaveyya. 14

  • 案,克服着 bhavanto 费解,义注释作 abhibhavanto,Norman 和菩提比丘都支持与前词相连,作 addhā-bhavanto,认为是 addhabhavanto 由诗律而拖长了元音,但其义词典也不载,这里仍从义注。

976

「以智慧为先导,善妙、欢喜者应镇伏这些危难,
「他应忍耐边鄙卧处的不喜,他应忍耐四种悲法:

Paññaṃ purakkhatvā kalyāṇapīti, vikkhambhaye tāni parissayāni;
aratiṃ sahetha sayanamhi pante, caturo sahetha paridevadhamme. 15

  • 义注:四种悲法,即下颂所说的可悲之法。

977

「『我将吃些什么,或我将在哪里吃,我睡得很苦,今天将在哪里睡』,
「有学、无居所而行者,应调伏这些悲寻。

‘Kiṃ sū asissāmi kuva vā asissaṃ, dukkhaṃ vata settha kv-ajja sessaṃ’;
ete vitakke paridevaneyye, vinayetha sekho aniketacārī. 16

  • 义注:无居所而行,即无障碍而行、无渴爱而行。

978

「适时地获得了食物与衣服,为了于此知足,他应知量,
「他守护此等,在村中自制而行,即便被激怒也不应说恶语。

Annañ ca laddhā vasanañ ca kāle, mattaṃ so jaññā idha tosanatthaṃ;
so tesu gutto yatacāri gāme, rusito pi vācaṃ pharusaṃ na vajjā. 17

  • 义注:他守护此等,即此比丘守护这些资具。自制而行,即自制而住,守护威仪、守护身语意门等。

979

「目光下视,且不游步,应从事禅那,常事醒觉,
「等持于舍,他应断绝寻、意乐、恶作。

Okkhittacakkhu na ca pādalolo, jhānānuyutto bahujāgar’assa;
upekkham ārabbha samāhitatto, takkāsayaṃ kukkucciy’ūpachinde. 18

  • 义注:从事禅那,以生起未生起的及习行已生起的而从事于禅那。等持于舍,即增长第四禅的舍已,等持其心。寻、意乐、恶作,即欲寻等的寻,以及作为这寻的意乐的欲想等,以及手的恶作等的恶作。

980

「当受言语呵责,具念者应欢喜,应破除对同梵行者的荒秽,
「他应说善语,而不过分,不应存心于闲谈。

Cudito vacībhi satimābhinande, sabrahmacārīsu khilaṃ pabhinde;
vācaṃ pamuñce kusalaṃ nātivelaṃ, janavādadhammāya na cetayeyya. 19

  • 义注:当受言语呵责,具念者应欢喜,当受亲教师等的言语呵责,应具念而欢喜于这呵责。应说善语,即应说能生起智慧的语言。过分,即超越时间的边界及戒的边界。

981

「然后,在世间有五尘,为调伏它们,具念者应修学,
「应忍耐对于色、声、味、香、触等的贪染。

Athāparaṃ pañca rajāni loke, yesaṃ satīmā vinayāya sikkhe;
rūpesu saddesu atho rasesu, gandhesu phassesu sahetha rāgaṃ. 20

  • 义注:五尘,即色贪等的五尘。

982

「应调伏对这些法的欲,比丘具念、善解脱心,
「他时常正当地审视着法,成就专一,他便能破除暗冥。」

Etesu dhammesu vineyya chandaṃ, bhikkhu satimā suvimuttacitto;
kālena so sammā dhammaṃ parivīmaṃsamāno, ekodibhūto vihane tamaṃ so” ti. 21

  • 义注:他时常正当地审视着法,这比丘当在如「当心掉举时,即是(修习)三摩地的时间」中所说的时间,以无常等方法审视着一切有为法。成就专一,他便能破除暗冥,他一境性心,便能破除一切愚痴等的暗冥,于此更无疑惑。如是,世尊以阿罗汉为顶点而完成了开示。当开示终了,五百比丘即证阿罗汉,三十俱胝之数的天、人得了法的现观。

舍利弗经第十六
Sāriputtasuttaṃ soḷasamaṃ.

八颂品第四
Aṭṭhakavaggo catuttho.