旷野经缘起部分的注。二大臣事,见上缘起末段。行处村落,即比丘可以托钵乞食之处。
就在这附近,有一个大村庄,
随后,他以所得的收入举行了大祭祀。
Tass’eva upanissāya, gāmo ca vipulo ahu;
tato jātena āyena, mahāyaññam akappayi. 3
- 义注:他以所得的收入举行了大祭祀,即在这村中,以耕田等而有百千的收入,地主们取了(收入),去到阿萨迦王的跟前说「陛下!请受用收入」。他说:「我不该受用,请拿给老师!」老师自己也不收,而举行了布施的祭祀。如是,他便年年都给予布施。
举行大祭祀后,他又进了隐修林,
当他回去时,另一个婆罗门来到。
Mahāyaññaṃ yajitvāna, puna pāvisi assamaṃ;
tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo. 4
- 义注:如是,当他回去时,年轻的婆罗门尼不愿做家务活,说「婆罗门!这波婆利在乔陀婆利岸边每年派发百千钱,去!求个五百钱,带个女奴给我」,派另一个婆罗门来到。
磨破了脚,口干齿污,头面蒙尘,
他走向他(波婆利)后,乞求五百钱。
Ugghaṭṭapādo tasito, paṅkadanto rajassiro;
so ca naṃ upasaṅkamma, satāni pañca yācati. 5
波婆利看到他后,请他坐下,
问罢安乐与健康,说了这样的话:
Tam enaṃ Bāvarī disvā, āsanena nimantayi;
sukhañ ca kusalaṃ pucchi, idaṃ vacanam abravi. 6
「我所能布施之物,我已全部派发,
「相信我!婆罗门!我没有五百钱。」
“Yaṃ kho mama deyyadhammaṃ, sabbaṃ visajjitaṃ mayā;
anujānāhi me Brahme, natthi pañcasatāni me”. 7
「如果对我的乞求,您不作施舍,
「在第七天,让你的头裂成七分!」
“Sace me yācamānassa, bhavaṃ nānupadassati;
sattame divase tuyhaṃ, muddhā phalatu sattadhā”. 8
- 案,anupadassati,PTS 的校本 Bm 作 °dessati。
这诡诈者造作后,扬言恐吓,
听到他的这话,波婆利生起苦恼。
Abhisaṅkharitvā kuhako, bheravaṃ so akittayi;
tassa taṃ vacanaṃ sutvā, Bāvarī dukkhito ahu. 9
- 义注:造作,即取了牛粪、野花、亚香茅草等,急急忙忙去到波婆利的隐修林门口,以牛粪涂地,撒开花朵,铺好草后,用长口水瓶的水洗了左脚,走了七步,摸着自己的脚掌,作了这样的诡诈事。扬言恐吓,指说了上颂。
他焦灼,不食,被忧箭射中,
然后,对这样的心,意便不喜于禅那。
Ussussati anāhāro, sokasallasamappito;
atho pi evaṃ cittassa, jhāne na ramatī mano. 10
- 义注:焦灼,即想着「他的这话说不定会成真」。
看到(他)惧怕、苦恼,天人怀着善意,
走向波婆利后,说了这样的话:
Utrastaṃ dukkhitaṃ disvā, devatā atthakāminī;
bāvariṃ upasaṅkamma, idaṃ vacanam abravi. 11
「他不了知头,只是想要财产的诡诈者,
「他没有对头或头落之智。」
“Na so muddhaṃ pajānāti, kuhako so dhanatthiko;
muddhani muddhapāte vā, ñāṇaṃ tassa na vijjati”. 12
「您肯定知道,请对我说!当被问及
「头与头裂,让我们听你的话!」
“Bhotī carahi jānāsi, taṃ me akkhāhi pucchitā;
muddhaṃ muddhādhipātañ ca, taṃ suṇoma vaco tava”. 13
「我也不知道这个,我于此没有智,
「对头与头裂,于此唯是胜者们的所见。」
“Aham p’etaṃ na jānāmi, ñāṇa-m’ettha na vijjati;
muddhani muddhādhipāte ca, Jinānaṃ h’ettha dassanaṃ”. 14
「那么在这地轮上,谁会知道
「头与头裂?请告诉我!天人!」
“Atha ko carahi jānāti, asmiṃ pathavimaṇḍale;
muddhaṃ muddhādhipātañ ca, taṃ me akkhāhi Devate”. 15
「先前从迦毗罗卫出离,世间的导师,
「甘蔗王的后裔,释迦之子带来光芒。
“Purā Kapilavatthumhā, nikkhanto lokanāyako;
apacco Okkākarājassa, Sakyaputto pabhaṅkaro. 16
- 义注:先前,即在二十九岁的青春时节。当波婆利居于乔陀婆利岸边八年后,佛陀出世。
「婆罗门!他实为等正觉,通晓一切法,
「得证一切神通力,于一切法具眼,
「得证一切业的灭尽,于所依的灭尽处解脱。
So hi Brāhmaṇa sambuddho, sabbadhammāna pāragū;
sabbābhiññābalappatto, sabbadhammesu cakkhumā;
sabbakammakkhayaṃ patto, vimutto upadhikkhaye. 17
- 义注:得证一切神通力,即得证一切神通之力,或得证一切神通以及力。解脱,即遇所缘后,从其转起处解脱其心。
- 案,一切业 Sabbakamma,PTS 本作 Sabbadhamma,即「一切法」。
「他是佛陀、世尊、具眼者,在世间开示法,
「你去后若是问他,他会为你解答。」
Buddho so Bhagavā loke, dhammaṃ deseti cakkhumā;
taṃ tvaṃ gantvāna pucchassu, so te taṃ byākarissati”. 18
听到「等正觉」之语,波婆利起了踊跃,
他的忧伤变薄了,且得了广大的喜。
“Sambuddho” ti vaco sutvā, udaggo Bāvarī ahu;
sok’assa tanuko āsi, pītiñ ca vipulaṃ labhi. 19
这波婆利心满意足、踊跃、兴奋,问那天人:
「世间的依怙在何村何镇,或在何国土?
「去到那里后,我们好看看等正觉、两足尊。」
So Bāvarī attamano udaggo, taṃ devataṃ pucchati vedajāto;
“katamamhi gāme nigamamhi vā pana, katamamhi vā janapade lokanātho;
yattha gantvāna passemu, Sambuddhaṃ dvipaduttamaṃ”. 20
- 案,看看 passemu,PTS 本作 namassemu,即「礼敬」。
「胜者在舍卫国、㤭萨罗的宫城,广慧、最上的大慧者,
「这释迦之子离于重担,无漏,人中公牛知道头裂。」
“Sāvatthiyaṃ Kosalamandire Jino, pahūtapañño varabhūrimedhaso;
so Sakyaputto vidhuro anāsavo, muddhādhipātassa vidū narāsabho”. 21
随后,他便招呼学生,通晓颂诗的众婆罗门:
「来!学童们!我要宣布,请听我的话!
Tato āmantayī sisse, brāhmaṇe mantapārage;
“etha Māṇavā akkhissaṃ, suṇātha vacanaṃ mama. 22
「这在世间总是难得出现、
「著名的『等正觉』,现在已在世间出现,
「速速去到舍卫国,看看两足尊!」
Yass’eso dullabho loke, pātubhāvo abhiṇhaso;
sv-ājja lokamhi uppanno, Sambuddho iti vissuto;
khippaṃ gantvāna Sāvatthiṃ, passavho dvipaduttamaṃ”. 23
「婆罗门!看到『佛陀』后,我们怎么就知道?
「请告诉无知的我们!好让我们认识他。」
“Kathaṃ carahi jānemu, disvā ‘Buddho’ ti Brāhmaṇa;
ajānataṃ no pabrūhi, yathā jānemu taṃ mayaṃ”. 24
「因为在颂诗中流传有大人相,
「且三十二种被完整、依次地解释。
“Āgatāni hi mantesu, mahāpurisalakkhaṇā;
dvattiṃsāni ca byākkhātā, samattā anupubbaso. 25
「若他身上存在这些大人相,
「他唯有两种趣向,实无第三种。
Yass’ete honti gattesu, mahāpurisalakkhaṇā;
dve yeva tassa gatiyo, tatiyā hi na vijjati. 26
「如果他居家,则能征服这大地,
「不以杖,不以刀,而以法教训。
Sace agāraṃ āvasati, vijeyya pathaviṃ imaṃ;
adaṇḍena asatthena, dhammena-m anusāsati. 27
「但如果他出家,从家至于非家,
「便是去蔽的等正觉,无上的阿罗汉。
Sace ca so pabbajati, agārā anagāriyaṃ;
vivaṭṭacchado sambuddho, arahā bhavati anuttaro. 28
「出身、族姓、相、颂诗、学生,还有
「头与头裂,你们唯当以意去问。
Jātiṃ gottañ ca lakkhaṇaṃ, mante sisse punāpare;
muddhaṃ muddhādhipātañ ca, manasā yeva pucchatha. 29
- 义注:出身、种姓、相,即「出生多久了」等我的出身、族姓、(大人)相。颂诗、学生,即我所熟习的吠陀、我的学生。你们唯当以意去问,即这七个问题,你们唯当用心去问。
「如果他是佛陀、所见无碍者,
「他会用语言回答以意所提的问题。」
Anāvaraṇadassāvī, yadi buddho bhavissati;
manasā pucchite pañhe, vācāya vissajessati”. 30
听到波婆利的话后,十六个婆罗门学生:
阿耆多、低舍弥勒、富楼那,以及慈达,
Bāvarissa vaco sutvā, sissā soḷasa brāhmaṇā;
ajito Tissametteyyo, Puṇṇako atha Mettagū. 31
净洗、优波湿婆、难陀,以及黄金,
可教、劫波二人,与智者胶耳,
Dhotako Upasīvo ca, Nando ca atha Hemako;
todeyya-Kappā dubhayo, Jatukaṇṇī ca Paṇḍito. 32
善器与生起,及婆罗门布萨罗,
有智的空王,与大仙褐者,
Bhadrāvudho Udayo ca, Posālo cāpi brāhmaṇo;
mogharājā ca medhāvī, Piṅgiyo ca mahā isi. 33
全都有各自的徒众,闻名于一切世间,
是禅者、智者,乐于禅那,受过去习气的熏习,
Paccekagaṇino sabbe, sabbalokassa vissutā;
jhāyī jhānaratā dhīrā, pubbavāsanavāsitā. 34
- 义注:受过去习气的熏习,即过去曾在迦叶世尊的教法内出家,心为往复轮回的福德习气所熏习。
礼敬了波婆利,然后右绕了他,
全都萦发持羚羊皮,朝着北方出发。
Bāvariṃ abhivādetvā, katvā ca naṃ padakkhiṇaṃ;
jaṭājinadharā sabbe, pakkāmuṃ uttarāmukhā. 35
- 案,羚羊皮 ajina,义注无文,估计可作披覆、坐具之用。
(途经)阿罗迦的波提吒那,然后是大箭城,
优禅尼以及乔那陀,吠提舍,名为婆那萨者,
Aḷakassa Patiṭṭhānaṃ, Purimāhissatiṃ tadā;
ujjeniñ cāpi Gonaddhaṃ, Vedisaṃ Vanasavhayaṃ. 36
- 义注:名为婆那萨者,即被称为波婆那城者 Pavana-nagara,据说这十六萦发者的随从如是从婆那萨到㤭赏弥,再从㤭赏弥到沙计多,计有六由旬之量。
- 案,Purimāhissatiṃ,PTS 本作 purimaṃ Māhissatiṃ,义注作 pura Māhissatiṃ。
㤭赏弥,沙计多,与最上之城舍卫国,
私多毗,迦毗罗卫,与拘尸那罗宫城,
Kosambiñ cāpi Sāketaṃ, Sāvatthiñ ca puruttamaṃ;
setabyaṃ Kapilavatthuṃ, Kusinārañ ca mandiraṃ. 37
- 义注:于是,世尊想「波婆利的萦发者正吸引着大众前来,但他们的诸根尚未成熟,此地也不合适,而摩竭陀国土上的石支提却适合他们,我在那里开示法时,大众将得法的现观,且经过所有城市,会有更多的人们前来」,便为比丘僧团所围绕,从舍卫国去往王舍城方向。这些萦发者到了舍卫国,进入寺庙后,审视着「谁是佛陀,佛陀在哪里」,去到香房处,看到世尊的足迹,由「染著者的足迹曲起⋯⋯去蔽者的足迹如斯」,得出结论「佛陀是一切智者」。世尊渐次经过私多毗、迦毗罗卫等城,吸引着大众,去到石支提。萦发者也即刻离开舍卫国,经过所有这些城市,到达了石支提。因此说㤭赏弥,沙计多,与最上之城舍卫国,私多毗,迦毗罗卫等。
- 案,沙计多 Sāketa,在 Ayojjhā/Ayodhyā 附近,被认为是佛陀时代印度的六座大城之一,属㤭萨罗,其余五座分别是瞻婆 Campā、王舍城、舍卫城、㤭赏弥、波罗奈,此地亦见于老经的因缘中。
- 又,萦发者从阿萨迦一路北上,经过大城㤭赏弥、沙计多,到达最北的舍卫国,稍往东至迦毗罗卫,再往东南至王舍城,可参见拙文「佛垂涅槃遊行記略」内的地图。
波婆,财富城,毗舍离,摩竭陀城,
以及迷人、悦意的石支提。
Pāvañ ca Bhoganagaraṃ, Vesāliṃ Māgadhaṃ puraṃ;
pāsāṇakaṃ cetiyañ ca, ramaṇīyaṃ manoramaṃ. 38
- 义注:摩竭陀城,即王舍城。石支提,在大石上,过去曾为天人的住处,但当世尊出世后,成为寺庙,便因过去的习俗被称为「石支提」。
- 案,波婆,即世尊般涅槃前最后受供养处。财富城,义注无文,或许是波婆的修饰语。
如口干者之于寒泉,如商人之于大利,
如为暑热炙灼者之于凉荫,他们匆匆登山。
Tasito v’udakaṃ sītaṃ, mahālābhaṃ va vāṇijo;
chāyaṃ ghammābhitatto va, turitā pabbatam āruhuṃ. 39
- 义注:如口干者之于寒泉,这些萦发者匆匆追随着世尊,白天走着(世尊)晚上走过的路,晚上走着白天走过的路,听到「世尊在此」,极其欢喜、愉悦,登上这支提,因此说他们匆匆登山。
此时,世尊置身比丘僧团之前,
对诸比丘开示法,如林中狮吼。
Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;
bhikkhūnaṃ dhammaṃ deseti, sīho va nadatī vane. 40
阿耆多见到了佛陀,如百道光芒的太阳,
好比十五之夜趋近圆满的月亮。
Ajito addasa Buddhaṃ, sataraṃsiṃ va bhāṇumaṃ;
candaṃ yathā pannarase, pāripūriṃ upāgataṃ. 41
- 案,百道光芒 sataraṃsiṃ,PTS 本作 vitaraṃsi,Norman 译作 straight rays 「光芒直射」,义注无文。
然后,在他身上看到了圆满与特征,
站在一边,充满喜悦,问了意中的问题:
Ath’assa gatte disvāna, paripūrañ ca byañjanaṃ;
ekamantaṃ ṭhito haṭṭho, manopañhe apucchatha. 42
「关于出身,请说!请说族姓及其相!
「请说颂诗的成就!婆罗门教授多少(学生)?」
“Ādissa jammanaṃ brūhi, gottaṃ brūhi salakkhaṇaṃ;
mantesu pāramiṃ brūhi, kati vāceti brāhmaṇo”. 43
「年寿一百二十,他族姓波婆利,
「他身上有三相,通晓三种吠陀,
“Vīsaṃ vassasataṃ āyu, so ca gottena Bāvarī;
tīṇi’ssa lakkhaṇā gatte, tiṇṇaṃ vedāna pāragū. 44
「以相、传承及其词汇、仪轨
「教授五百(学生),于自身的法已至圆满。」
Lakkhaṇe itihāse ca, sanighaṇḍu-sakeṭubhe;
pañca satāni vāceti, sadhamme pāramiṃ gato”. 45
- 义注:以相,即以大人相,及以自此(相)至其它如传承(词汇、仪轨)等的全部(教授学生)的意思,或者应与下句「已至圆满」相连。教授五百(学生),即自己教授五百天性懒惰、恶慧的学童颂诗。自身的法,即某些婆罗门之法,指三吠陀等的经典。
「波婆利之相的细节,最上之人!
「断除疑惑者!请阐明!莫使我们有疑惑!」
“Lakkhaṇānaṃ pavicayaṃ, Bāvarissa Naruttama;
kaṅkhacchida pakāsehi, mā no kaṅkhāyitaṃ ahu”. 46
「以舌覆面,眉间有毫,
「阴马藏,如是当知!学童!」
“Mukhaṃ jivhāya chādeti, uṇṇ’assa bhamukantare;
kosohitaṃ vatthaguyhaṃ, evaṃ jānāhi Māṇava”. 47
即便未听到任何所问,却听到问题被解答,
所有人都兴奋、合掌,思忖:
Pucchañ hi kiñci asuṇanto, sutvā pañhe viyākate;
vicinteti jano sabbo, vedajāto katañjalī. 48
「到底是谁,是天,是梵,还是善生之主因陀罗,
「以意问了这些问题?他在应答谁?」
“Ko nu devo vā Brahmā vā, Indo vā pi Sujampati;
manasā pucchi te pañhe, kam etaṃ paṭibhāsati”. 49
- 案,善生之主、因陀罗都是帝释天的称号。
「波婆利遍问头与头裂,
「请解答!世尊!调伏我们的疑惑!仙人!」
“Muddhaṃ muddhādhipātañ ca, Bāvarī paripucchati;
taṃ byākarohi Bhagavā, kaṅkhaṃ vinaya no Ise”. 50
「当知无明是头,而明是头裂,
「伴以信、念、定、欲与精进。」
“Avijjā muddhā ti jānāhi, vijjā muddhādhipātinī;
saddhā-sati-samādhīhi, chanda-viriyena saṃyutā”. 51
- 义注:这里,因为于四谛无知的无明为轮回之首,所以说无明是头。且因为阿罗汉道明,具足与其俱生的信、念、定、欲作之欲、精进,诸根聚于一味,能令头裂,所以说明是头裂等。
随后,学童为大兴奋所裹挟,
把羚羊皮偏覆一肩,以头顶礼双足:
Tato vedena mahatā, santhambhitvāna māṇavo;
ekaṃsaṃ ajinaṃ katvā, pādesu sirasā pati. 52
「婆罗门波婆利,与其学生一起,先生!
「心怀踊跃而喜乐,礼拜双足,具眼者!」
“Bāvarī brāhmaṇo bhoto, saha sissehi Mārisa;
udaggacitto sumano, pāde vandati Cakkhuma”. 53
「愿婆罗门波婆利与其学生幸福!
「也愿你幸福!愿你长命!学童!
“Sukhito Bāvarī hotu, saha sissehi brāhmaṇo;
tvañ cāpi sukhito hohi, ciraṃ jīvāhi Māṇava. 54
「波婆利的与你的,或所有人的一切疑虑,
「都有机会,请问任何心中希望(问的)!」
Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;
katāvakāsā pucchavho, yaṃ kiñci manas’icchatha”. 55
得到等正觉的许可,坐下后,合掌,
阿耆多于此便问了如来第一个问题。
Sambuddhena katokāso, nisīditvāna pañjalī;
ajito paṭhamaṃ pañhaṃ, tattha pucchi Tathāgataṃ. 56
序颂终
Vatthugāthā niṭṭhitā.