富楼那学童问
- 义注:同样,以先前的方法拒绝了空王而说此(颂)。
1050
「不动者、得见根本者,」尊者富楼那说,「我带着问题前来,
「依据什么,仙人、人类、刹帝利、婆罗门于此世间
「向诸天举行种种祭祀?我问您,世尊!请对我说说这个!」
“Anejaṃ mūladassāviṃ, (icc āyasmā Puṇṇako) atthi pañhena āgamaṃ;
kiṃ nissitā isayo manujā, khattiyā brāhmaṇā devatānaṃ;
yaññam akappayiṃsu puthū’dha loke, pucchāmi taṃ Bhagavā brūhi me taṃ”. 1
- 义注:得见根本者,即得见不善的根本等者。仙人,即名为仙人的萦发者。祭祀,即供品。举行,即寻求。
- 案,译文调整了 d-e 两行的部分语序,以下二颂亦然。
1051
「富楼那!凡仙人、人类、」世尊说,「刹帝利、婆罗门于此世间
「向诸天举行种种祭祀,
「富楼那!他们希求着这样的状态、系缚于老而举行祭祀。」
“Ye kec’ime isayo manujā, (Puṇṇakā ti Bhagavā) khattiyā brāhmaṇā devatānaṃ;
yaññam akappayiṃsu puthū’dha loke;
āsīsamānā Puṇṇaka itthattaṃ, jaraṃ sitā yaññam akappayiṃsu”. 2
- 义注:这样的状态,即人类等的状态。系缚于老,即依于老,这里以老为首而说一切轮回之苦,以此显明依于轮回之苦而未能解脱者举行(祭祀)。
1052
「凡仙人、人类、」尊者富楼那说,「刹帝利、婆罗门于此世间
「向诸天举行种种祭祀,世尊!他们不放逸于祭祀,是否能
「度脱生与老?先生!我问您,世尊!请对我说说这个!」
“Ye kec’ime isayo manujā, (icc āyasmā Puṇṇako) khattiyā brāhmaṇā devatānaṃ;
yaññam akappayiṃsu puthū’dha loke, kacci’ssu te Bhagavā yaññapathe appamattā;
atāruṃ jātiñ ca jarañ ca Mārisa, pucchāmi taṃ Bhagavā brūhi me taṃ”. 3
1053
「他们希求、赞美、渴望、献供,富楼那!」世尊说,「出于利养而渴望爱欲,
「他们从事祭祀,染著于有贪,我说不能度脱生与老。」
“Āsīsanti thomayanti abhijappanti juhanti, (Puṇṇakā ti Bhagavā) kāmābhijappanti paṭicca lābhaṃ;
te yājayogā bhavarāgarattā, nātariṃsu jātijaran ti brūmi”. 4
- 义注:希求,即希求获得色等。赞美,即以「享祀丰絜,所施清净」等方式赞叹祭祀等。渴望,即为获得色等而形诸于言。献供,即布施。出于利养而渴望爱欲,即出于获得色等而再再渴望爱欲,说「哎呀!愿这些是我们的」,即指于此增长渴爱。
1054
「如果他们从事祭祀,」尊者富楼那说,「不能以祭祀度脱生与老,先生!
「那么,在天人的世间,谁能度脱生与老?先生!
「我问您,世尊!请对我说说这个!」
“Te ce nātariṃsu yājayogā, (icc āyasmā Puṇṇako) yaññehi jātiñ ca jarañ ca Mārisa;
atha ko carahi devamanussaloke, atāri jātiñ ca jarañ ca Mārisa;
pucchāmi taṃ Bhagavā brūhi me taṃ”. 5
1055
「省思了世间的种种,富楼那!」世尊说,「他对世间任何都无动摇,
「寂静、无烟、无恼、无欲,我说他能度脱生与老。」
“Saṅkhāya lokasmi paroparāni, (Puṇṇakā ti Bhagavā) yass’iñjitaṃ natthi kuhiñci loke;
santo vidhūmo anīgho nirāso, atāri so jātijaran ti brūmī” ti. 6
- 义注:种种,即彼此,即是说他人的自性、自己的自性等彼此的意思。无烟,即离于身恶行等之烟。无恼,即离于贪等恼。
- 如是,世尊同样以阿罗汉为顶点开示了此经。当开示终了,这婆罗门与一千弟子即住于阿罗汉性,而其余数千人生起了法眼。余如前说。
- 案,寂静、无烟、无恼、无欲,可参见孙陀利迦婆罗豆婆遮经第 465 颂注。
富楼那学童问第三
Puṇṇakamāṇavapucchā tatiyā.