根本方法经
Namo tassa Bhagavato Arahato Sammāsambuddhassa
Mūlapaṇṇāsa
Mūlapariyāya Vagga
1
如是我闻。一时世尊住优迦罗国从增一阿含译名
幸运林沙罗王树下。尔时,世尊告诸比丘:「诸比丘!」「大德!」诸比丘答世尊。世尊说:「诸比丘!我将告汝等一切法的根本方法。汝等谛听,善加作意,我将说法。」「唯然,尊者!」诸比丘答世尊。世尊说:
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Ukkaṭṭhāyaṃ viharati Subhagavane sālarājamūle. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti. “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca: “Sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī” ti. “Evaṃ, bhante” ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:
2
「诸比丘!今有无闻凡夫,未见圣人、未熟习圣人法、于圣人法未修习,未见善人、未熟习善人法、于善人法未修习,觉知地是地,觉知已,他认为地是自身,认为自身在地中,认为自身在地外,认为『地是我的』,他喜悦于地。其因为何?我说『他未能遍知』。
“Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto — pathaviṃ pathavito sañjānāti; pathaviṃ pathavito saññatvā pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ me ti maññati, pathaviṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 1
「觉知水是水,觉知已,他认为水是自身,认为自身在水中,认为自身在水外,认为『水是我的』,他喜悦于水。其因为何?我说『他未能遍知』。
Āpaṃ āpato sañjānāti; āpaṃ āpato saññatvā āpaṃ maññati, āpasmiṃ maññati, āpato maññati, āpaṃ me ti maññati, āpaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 2
「觉知火是火,觉知已,他认为火是自身,认为自身在火中,认为自身在火外,认为『火是我的』,他喜悦于火。其因为何?我说『他未能遍知』。
Tejaṃ tejato sañjānāti; tejaṃ tejato saññatvā tejaṃ maññati, tejasmiṃ maññati, tejato maññati, tejaṃ me ti maññati, tejaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 3
「觉知风是风,觉知已,他认为风是自身,认为自身在风中,认为自身在风外,认为『风是我的』,他喜悦于风。其因为何?我说『他未能遍知』。
Vāyaṃ vāyato sañjānāti; vāyaṃ vāyato saññatvā vāyaṃ maññati, vāyasmiṃ maññati, vāyato maññati, vāyaṃ me ti maññati, vāyaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 4
3
「觉知生物是生物,觉知已,他认为生物是自身,认为自身在生物中,认为自身在生物外,认为『生物是我的』,他喜悦于生物。其因为何?我说『他未能遍知』。
Bhūte bhūtato sañjānāti; bhūte bhūtato saññatvā bhūte maññati, bhūtesu maññati, bhūtato maññati, bhūte me ti maññati, bhūte abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 5
「觉知诸天义注认为是除魔及其随从的六欲界天
是诸天,觉知已,他认为诸天是自身,认为自身在诸天中,认为自身在诸天外,认为『诸天是我的』,他喜悦于诸天。其因为何?我说『他未能遍知』。
Deve devato sañjānāti; deve devato saññatvā deve maññati, devesu maññati, devato maññati, deve me ti maññati, deve abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 6
「觉知生主义注认为是魔
是生主,觉知已,他认为生主是自身,认为自身在生主中,认为自身在生主外,认为『生主是我的』,他喜悦于生主。其因为何?我说『他未能遍知』。
Pajāpatiṃ pajāpatito sañjānāti; pajāpatiṃ pajāpatito saññatvā pajāpatiṃ maññati, pajāpatismiṃ maññati, pajāpatito maññati, pajāpatiṃ me ti maññati, pajāpatiṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 7
「觉知梵代表初禅
是梵,觉知已,他认为梵是自身,认为自身在梵中,认为自身在梵外,认为『梵是我的』,他喜悦于梵。其因为何?我说『他未能遍知』。
Brahmaṃ brahmato sañjānāti; brahmaṃ brahmato saññatvā brahmaṃ maññati, brahmasmiṃ maññati, brahmato maññati, brahmaṃ me ti maññati, brahmaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 8
「觉知光音天代表二禅
是光音天,觉知已,他认为光音天是自身,认为自身在光音天中,认为自身在光音天外,认为『光音天是我的』,他喜悦于光音天。其因为何?我说『他未能遍知』。
Ābhassare ābhassarato sañjānāti; ābhassare ābhassarato saññatvā ābhassare maññati, ābhassaresu maññati, ābhassarato maññati, ābhassare me ti maññati, ābhassare abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 9
「觉知遍净天代表三禅
是遍净天,觉知已,他认为遍净天是自身,认为自身在遍净天中,认为自身在遍净天外,认为『遍净天是我的』,他喜悦于遍净天。其因为何?我说『他未能遍知』。
Subhakiṇhe subhakiṇhato sañjānāti; subhakiṇhe subhakiṇhato saññatvā subhakiṇhe maññati, subhakiṇhesu maññati, subhakiṇhato maññati, subhakiṇhe me ti maññati, subhakiṇhe abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 10
「觉知广果天代表四禅
是广果天,觉知已,他认为广果天是自身,认为自身在广果天中,认为自身在广果天外,认为『广果天是我的』,他喜悦于广果天。其因为何?我说『他未能遍知』。
Vehapphale vehapphalato sañjānāti; vehapphale vehapphalato saññatvā vehapphale maññati, vehapphalesu maññati, vehapphalato maññati, vehapphale me ti maññati, vehapphale abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 11
「觉知阿毗浮天字面意思是胜者,义注认为是无想天
是阿毗浮天,觉知已,他认为阿毗浮天是自身,认为自身在阿毗浮天中,认为自身在阿毗浮天外,认为『阿毗浮天是我的』,他喜悦于阿毗浮天。其因为何?我说『他未能遍知』。
Abhibhuṃ abhibhuto sañjānāti; abhibhuṃ abhibhuto saññatvā abhibhuṃ maññati, abhibhusmiṃ maññati, abhibhuto maññati, abhibhuṃ me ti maññati, abhibhuṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 12
4
「觉知空无边处是空无边处,觉知已,他认为空无边处是自身,认为自身在空无边处中,认为自身在空无边处外,认为『空无边处是我的』,他喜悦于空无边处。其因为何?我说『他未能遍知』。
Ākāsānañcāyatanaṃ ākāsānañcāyatanato sañjānāti; ākāsānañcāyatanaṃ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaṃ maññati, ākāsānañcāyatanasmiṃ maññati, ākāsānañcāyatanato maññati, ākāsānañcāyatanaṃ me ti maññati, ākāsānañcāyatanaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 13
「觉知识无边处是识无边处,觉知已,他认为识无边处是自身,认为自身在识无边处中,认为自身在识无边处外,认为『识无边处是我的』,他喜悦于识无边处。其因为何?我说『他未能遍知』。
Viññāṇañcāyatanaṃ viññāṇañcāyatanato sañjānāti; viññāṇañcāyatanaṃ viññāṇañcāyatanato saññatvā viññāṇañcāyatanaṃ maññati, viññāṇañcāyatanasmiṃ maññati, viññāṇañcāyatanato maññati, viññāṇañcāyatanaṃ me ti maññati, viññāṇañcāyatanaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 14
「觉知无所有处是无所有处,觉知已,他认为无所有处是自身,认为自身在无所有处中,认为自身在无所有处外,认为『无所有处是我的』,他喜悦于无所有处。其因为何?我说『他未能遍知』。
Ākiñcaññāyatanaṃ ākiñcaññāyatanato sañjānāti; ākiñcaññāyatanaṃ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaṃ maññati, ākiñcaññāyatanasmiṃ maññati, ākiñcaññāyatanato maññati, ākiñcaññāyatanaṃ me ti maññati, ākiñcaññāyatanaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 15
「觉知非想非非想处是非想非非想处,觉知已,他认为非想非非想处是自身,认为自身在非想非非想处中,认为自身在非想非非想处外,认为『非想非非想处是我的』,他喜悦于非想非非想处。其因为何?我说『他未能遍知』。
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato sañjānāti; nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaṃ maññati, nevasaññānāsaññāyatanasmiṃ maññati, nevasaññānāsaññāyatanato maññati, nevasaññānāsaññāyatanaṃ me ti maññati, nevasaññānāsaññāyatanaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 16
5
「觉知见是见,觉知已,他认为见是自身,认为自身在见中,认为自身在见外,认为『见是我的』,他喜悦于见。其因为何?我说『他未能遍知』。
Diṭṭhaṃ diṭṭhato sañjānāti; diṭṭhaṃ diṭṭhato saññatvā diṭṭhaṃ maññati, diṭṭhasmiṃ maññati, diṭṭhato maññati, diṭṭhaṃ me ti maññati, diṭṭhaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 17
「觉知闻是闻,觉知已,他认为闻是自身,认为自身在闻中,认为自身在闻外,认为『闻是我的』,他喜悦于闻。其因为何?我说『他未能遍知』。
Sutaṃ sutato sañjānāti; sutaṃ sutato saññatvā sutaṃ maññati, sutasmiṃ maññati, sutato maññati, sutaṃ me ti maññati, sutaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 18
「觉知觉是觉,觉知已,他认为觉是自身,认为自身在觉中,认为自身在觉外,认为『觉是我的』,他喜悦于觉。其因为何?我说『他未能遍知』。
Mutaṃ mutato sañjānāti; mutaṃ mutato saññatvā mutaṃ maññati, mutasmiṃ maññati, mutato maññati, mutaṃ me ti maññati, mutaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 19
「觉知知是知,觉知已,他认为知是自身,认为自身在知中,认为自身在知外,认为『知是我的』,他喜悦于知。其因为何?我说『他未能遍知』。
Viññātaṃ viññātato sañjānāti; viññātaṃ viññātato saññatvā viññātaṃ maññati, viññātasmiṃ maññati, viññātato maññati, viññātaṃ me ti maññati, viññātaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 20
6
「觉知一性是一性,觉知已,他认为一性是自身,认为自身在一性中,认为自身在一性外,认为『一性是我的』,他喜悦于一性。其因为何?我说『他未能遍知』。
Ekattaṃ ekattato sañjānāti; ekattaṃ ekattato saññatvā ekattaṃ maññati, ekattasmiṃ maññati, ekattato maññati, ekattaṃ me ti maññati, ekattaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 21
「觉知多性是多性,觉知已,他认为多性是自身,认为自身在多性中,认为自身在多性外,认为『多性是我的』,他喜悦于多性。其因为何?我说『他未能遍知』。
Nānattaṃ nānattato sañjānāti; nānattaṃ nānattato saññatvā nānattaṃ maññati, nānattasmiṃ maññati, nānattato maññati, nānattaṃ me ti maññati, nānattaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 22
「觉知一切是一切,觉知已,他认为一切是自身,认为自身在一切中,认为自身在一切外,认为『一切是我的』,他喜悦于一切。其因为何?我说『他未能遍知』。
Sabbaṃ sabbato sañjānāti; sabbaṃ sabbato saññatvā sabbaṃ maññati, sabbasmiṃ maññati, sabbato maññati, sabbaṃ me ti maññati, sabbaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 23
「觉知涅槃是涅槃,觉知已,他认为涅槃是自身,认为自身在涅槃中,认为自身在涅槃外,认为『涅槃是我的』,他喜悦于涅槃。其因为何?我说『他未能遍知』。
Nibbānaṃ nibbānato sañjānāti; nibbānaṃ nibbānato saññatvā nibbānaṃ maññati, nibbānasmiṃ maññati, nibbānato maññati, nibbānaṃ me ti maññati, nibbānaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ ti vadāmi. 24
凡夫第一法地章竟。
Puthujjanavasena paṭhamanayabhūmiparicchedo niṭṭhito.
7
「诸比丘!凡有学比丘,意有未得,欲住无上瑜伽安稳,证知地是地,证知已,他不应认为地是自身,不应认为自身在地中,不应认为自身在地外,不应认为『地是我的』,他不应喜悦于地。其因为何?我说『他应遍知』。
Yo pi so, bhikkhave, bhikkhu sekkho appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati, so pi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ mā maññi, pathaviyā mā maññi, pathavito mā maññi, pathaviṃ me ti mā maññi, pathaviṃ mābhinandi. Taṃ kissa hetu? ‘Pariññeyyaṃ tassā’ ti vadāmi.
「水⋯⋯火⋯⋯风⋯⋯生物⋯⋯诸天⋯⋯生主⋯⋯梵⋯⋯光音天⋯⋯遍净天⋯⋯广果天⋯⋯阿毗浮天⋯⋯空无边处⋯⋯识无边处⋯⋯无所有处⋯⋯非想非非想处⋯⋯见⋯⋯闻⋯⋯觉⋯⋯知⋯⋯一性⋯⋯多性⋯⋯一切⋯⋯证知涅槃是涅槃,证知已,他不应认为涅槃是自身,不应认为自身在涅槃中,不应认为自身在涅槃外,不应认为『涅槃是我的』,他不应喜悦于涅槃。其因为何?我说『他应遍知』。
Āpaṃ … pe … tejaṃ … vāyaṃ … bhūte … deve … pajāpatiṃ … brahmaṃ … ābhassare … subhakiṇhe … vehapphale … abhibhuṃ … ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ … ākiñcaññāyatanaṃ … nevasaññānāsaññāyatanaṃ … diṭṭhaṃ … sutaṃ … mutaṃ … viññātaṃ … ekattaṃ … nānattaṃ … sabbaṃ … nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ mā maññi, nibbānasmiṃ mā maññi, nibbānato mā maññi, nibbānaṃ me ti mā maññi, nibbānaṃ mābhinandi. Taṃ kissa hetu? ‘Pariññeyyaṃ tassā’ ti vadāmi.
有学第二法地章竟。
Sekkhavasena dutiyanayabhūmiparicchedo niṭṭhito.
8
「诸比丘!凡阿罗汉比丘,诸漏已尽,梵行已立,应作已作,舍离重担,逮得己利,尽诸有结,正智解脱,证知地是地,证知已,他不认为地是自身,不认为自身在地中,不认为自身在地外,不认为『地是我的』,他不喜悦于地。其因为何?我说『他已遍知』。
Yo pi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, so pi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ me ti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? ‘Pariññātaṃ tassā’ ti vadāmi.
「水⋯⋯火⋯⋯风⋯⋯生物⋯⋯诸天⋯⋯生主⋯⋯梵⋯⋯光音天⋯⋯遍净天⋯⋯广果天⋯⋯阿毗浮天⋯⋯空无边处⋯⋯识无边处⋯⋯无所有处⋯⋯非想非非想处⋯⋯见⋯⋯闻⋯⋯觉⋯⋯知⋯⋯一性⋯⋯多性⋯⋯一切⋯⋯证知涅槃是涅槃,证知已,他不认为涅槃是自身,不认为自身在涅槃中,不认为自身在涅槃外,不认为『涅槃是我的』,他不喜悦于涅槃。其因为何?我说『他已遍知』。
Āpaṃ … pe … tejaṃ … vāyaṃ … bhūte … deve … pajāpatiṃ … brahmaṃ … ābhassare … subhakiṇhe … vehapphale … abhibhuṃ … ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ … ākiñcaññāyatanaṃ … nevasaññānāsaññāyatanaṃ … diṭṭhaṃ … sutaṃ … mutaṃ … viññātaṃ … ekattaṃ … nānattaṃ … sabbaṃ … nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ me ti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? ‘Pariññātaṃ tassā’ ti vadāmi.
漏尽第三法地章竟。
Khīṇāsavavasena tatiyanayabhūmiparicchedo niṭṭhito.
9
「诸比丘!凡阿罗汉比丘,诸漏已尽,梵行已立,应作已作,舍离重担,逮得己利,尽诸有结,正智解脱,证知地是地,证知已,他不认为地是自身,不认为自身在地中,不认为自身在地外,不认为『地是我的』,他不喜悦于地。其因为何?因为贪灭、离贪。
Yo pi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, so pi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ me ti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa, vītarāgattā.
「水⋯⋯火⋯⋯风⋯⋯生物⋯⋯诸天⋯⋯生主⋯⋯梵⋯⋯光音天⋯⋯遍净天⋯⋯广果天⋯⋯阿毗浮天⋯⋯空无边处⋯⋯识无边处⋯⋯无所有处⋯⋯非想非非想处⋯⋯见⋯⋯闻⋯⋯觉⋯⋯知⋯⋯一性⋯⋯多性⋯⋯一切⋯⋯证知涅槃是涅槃,证知已,他不认为涅槃是自身,不认为自身在涅槃中,不认为自身在涅槃外,不认为『涅槃是我的』,他不喜悦于涅槃。其因为何?因为贪灭、离贪。
Āpaṃ … pe … tejaṃ … vāyaṃ … bhūte … deve … pajāpatiṃ … brahmaṃ … ābhassare … subhakiṇhe … vehapphale … abhibhuṃ … ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ … ākiñcaññāyatanaṃ … nevasaññānāsaññāyatanaṃ … diṭṭhaṃ … sutaṃ … mutaṃ … viññātaṃ … ekattaṃ … nānattaṃ … sabbaṃ … nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ me ti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa, vītarāgattā.
漏尽第四法地章竟。
Khīṇāsavavasena catutthanayabhūmiparicchedo niṭṭhito.
10
「诸比丘!凡阿罗汉比丘,诸漏已尽,梵行已立,应作已作,舍离重担,逮得己利,尽诸有结,正智解脱,证知地是地,证知已,他不认为地是自身,不认为自身在地中,不认为自身在地外,不认为『地是我的』,他不喜悦于地。其因为何?因为嗔灭、离嗔。
Yo pi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, so pi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ me ti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa, vītadosattā.
「水⋯⋯火⋯⋯风⋯⋯生物⋯⋯诸天⋯⋯生主⋯⋯梵⋯⋯光音天⋯⋯遍净天⋯⋯广果天⋯⋯阿毗浮天⋯⋯空无边处⋯⋯识无边处⋯⋯无所有处⋯⋯非想非非想处⋯⋯见⋯⋯闻⋯⋯觉⋯⋯知⋯⋯一性⋯⋯多性⋯⋯一切⋯⋯证知涅槃是涅槃,证知已,他不认为涅槃是自身,不认为自身在涅槃中,不认为自身在涅槃外,不认为『涅槃是我的』,他不喜悦于涅槃。其因为何?因为嗔灭、离嗔。
Āpaṃ … pe … tejaṃ … vāyaṃ … bhūte … deve … pajāpatiṃ … brahmaṃ … ābhassare … subhakiṇhe … vehapphale … abhibhuṃ … ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ … ākiñcaññāyatanaṃ … nevasaññānāsaññāyatanaṃ … diṭṭhaṃ … sutaṃ … mutaṃ … viññātaṃ … ekattaṃ … nānattaṃ … sabbaṃ … nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ me ti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa, vītadosattā.
漏尽第五法地章竟。
Khīṇāsavavasena pañcamanayabhūmiparicchedo niṭṭhito.
11
「诸比丘!凡阿罗汉比丘,诸漏已尽,梵行已立,应作已作,舍离重担,逮得己利,尽诸有结,正智解脱,证知地是地,证知已,他不认为地是自身,不认为自身在地中,不认为自身在地外,不认为『地是我的』,他不喜悦于地。其因为何?因为痴灭、离痴。
Yo pi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, so pi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ me ti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa, vītamohattā.
「水⋯⋯火⋯⋯风⋯⋯生物⋯⋯诸天⋯⋯生主⋯⋯梵⋯⋯光音天⋯⋯遍净天⋯⋯广果天⋯⋯阿毗浮天⋯⋯空无边处⋯⋯识无边处⋯⋯无所有处⋯⋯非想非非想处⋯⋯见⋯⋯闻⋯⋯觉⋯⋯知⋯⋯一性⋯⋯多性⋯⋯一切⋯⋯证知涅槃是涅槃,证知已,他不认为涅槃是自身,不认为自身在涅槃中,不认为自身在涅槃外,不认为『涅槃是我的』,他不喜悦于涅槃。其因为何?因为痴灭、离痴。
Āpaṃ … pe … tejaṃ … vāyaṃ … bhūte … deve … pajāpatiṃ … brahmaṃ … ābhassare … subhakiṇhe … vehapphale … abhibhuṃ … ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ … ākiñcaññāyatanaṃ … nevasaññānāsaññāyatanaṃ … diṭṭhaṃ … sutaṃ … mutaṃ … viññātaṃ … ekattaṃ … nānattaṃ … sabbaṃ … nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ me ti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa, vītamohattā.
漏尽第六法地章竟。
Khīṇāsavavasena chaṭṭhanayabhūmiparicchedo niṭṭhito.
12
「诸比丘!如来、阿罗汉、正等正觉者,证知地是地,证知已,他不认为地是自身,不认为自身在地中,不认为自身在地外,不认为『地是我的』,他不喜悦于地。其因为何?我说『如来已完全遍知』。
Tathāgato pi, bhikkhave, Arahaṃ Sammāsambuddho pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ me ti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? ‘Pariññātantaṃ Tathāgatassā’ ti vadāmi.
「水⋯⋯火⋯⋯风⋯⋯生物⋯⋯诸天⋯⋯生主⋯⋯梵⋯⋯光音天⋯⋯遍净天⋯⋯广果天⋯⋯阿毗浮天⋯⋯空无边处⋯⋯识无边处⋯⋯无所有处⋯⋯非想非非想处⋯⋯见⋯⋯闻⋯⋯觉⋯⋯知⋯⋯一性⋯⋯多性⋯⋯一切⋯⋯证知涅槃是涅槃,证知已,他不认为涅槃是自身,不认为自身在涅槃中,不认为自身在涅槃外,不认为『涅槃是我的』,他不喜悦于涅槃。其因为何?我说『如来已完全遍知』。
Āpaṃ … pe … tejaṃ … vāyaṃ … bhūte … deve … pajāpatiṃ … brahmaṃ … ābhassare … subhakiṇhe … vehapphale … abhibhuṃ … ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ … ākiñcaññāyatanaṃ … nevasaññānāsaññāyatanaṃ … diṭṭhaṃ … sutaṃ … mutaṃ … viññātaṃ … ekattaṃ … nānattaṃ … sabbaṃ … nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ me ti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? ‘Pariññātantaṃ Tathāgatassā’ ti vadāmi.
如来第七法地章竟。
Tathāgatavasena sattamanayabhūmiparicchedo niṭṭhito.
13
「诸比丘!如来、阿罗汉、正等正觉者,证知地是地,证知已,他不认为地是自身,不认为自身在地中,不认为自身在地外,不认为『地是我的』,他不喜悦于地。其因为何?我说『由于知道「喜乃苦之根,由有而有生物的生、老死」已,诸比丘!因此如来以灭尽、离欲、灭、舍、离一切渴爱而现觉无上正等正觉』。
Tathāgato pi, bhikkhave, Arahaṃ Sammāsambuddho pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ me ti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? ‘Nandī dukkhassa mūlan’ ti — iti viditvā ‘bhavā jāti bhūtassa jarāmaraṇan’ ti. Tasmāt iha, bhikkhave, ‘Tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho’ ti vadāmi.
「水⋯⋯火⋯⋯风⋯⋯生物⋯⋯诸天⋯⋯生主⋯⋯梵⋯⋯光音天⋯⋯遍净天⋯⋯广果天⋯⋯阿毗浮天⋯⋯空无边处⋯⋯识无边处⋯⋯无所有处⋯⋯非想非非想处⋯⋯见⋯⋯闻⋯⋯觉⋯⋯知⋯⋯一性⋯⋯多性⋯⋯一切⋯⋯证知涅槃是涅槃,证知已,他不认为涅槃是自身,不认为自身在涅槃中,不认为自身在涅槃外,不认为『涅槃是我的』,他不喜悦于涅槃。其因为何?我说『由于知道「喜乃苦之根,由有而有生物的生、老死」已,诸比丘!因此如来以灭尽、离欲、灭、舍、离一切渴爱而现觉无上正等正觉』。」
Āpaṃ … pe … tejaṃ … vāyaṃ … bhūte … deve … pajāpatiṃ … brahmaṃ … ābhassare … subhakiṇhe … vehapphale … abhibhuṃ … ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ … ākiñcaññāyatanaṃ … nevasaññānāsaññāyatanaṃ … diṭṭhaṃ … sutaṃ … mutaṃ … viññātaṃ … ekattaṃ … nānattaṃ … sabbaṃ … nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ me ti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? ‘Nandī dukkhassa mūlan’ ti — iti viditvā ‘bhavā jāti bhūtassa jarāmaraṇan’ ti. Tasmāt iha, bhikkhave, ‘Tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho’ ti vadāmī” ti.
如来第八法地章竟。
Tathāgatavasena aṭṭhamanayabhūmiparicchedo niṭṭhito.
世尊说此已,诸比丘不欢喜于世尊之所说。
Idam avoca Bhagavā. Na te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
根本方法经第一竟。
Mūlapariyāyasuttaṃ niṭṭhitaṃ paṭhamaṃ.
譯案
某之荒疏於經論也久矣,其於中部也,猶憶初讀 PTS 之巴利於帕奧,得菩提比丘之英譯、聽其錄音於蘭卡,自此之後,若存若亡。今日始得閒暇,檢閱可得之書籍資料,記每篇之大意於讀後,何敢妄言譯經,唯示不懈怠而已。
佛陀自名此經為「一切法的根本方法 Sabbadhammamūlapariyāya」。方法 pariyāya,古譯為法門、方便,此處可認為是「經」的別稱。
此經談四類人對廿四種所緣的不同認知,以顯明凡聖、聖聖之別。依此經所述,凡夫與聖者的區別不在所緣上,因為凡夫也可以禪定為所緣,可見四禪八定不是凡聖差別之關鍵。根塵和合之際,凡夫的行為是 sañjānāti,聖者是 abhijānāti。二者的詞根都是「知 √jñā」,一加前綴 sam-,一加 abhi-,英譯分別作 perceives 和 directly knows,水野弘元辭典分別作覺知、證知,字面意思大概如此。
覺知或證知後,凡夫乃起有身見而於所緣有喜悅此處當泛指諸行
,聖人則不起有身見故,無有喜悅。有學、無學與如來同是證知,但在證知之後尚有差別,不過那是聖人間的差別,不勞我等多敘。
丁酉夏四月十六初稿
庚子冬十月初七二稿