怖畏经


Bhayabherava Sutta

34

如是我闻。一时世尊住舍卫国祇树给孤独园。尔时,婆罗门生闻杂阿含经译名前往世尊处,到已问候世尊,彼此寒暄已,坐于一旁,对世尊说:

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantaṃ etad avoca:

「乔达摩君!这些族姓子出于对您乔达摩的信心从家出家,您乔达摩是否是他们的先导者、援助者、训诫者?他们是否追随您乔达摩的榜样?」

“ye’me, bho Gotama, kulaputtā bhavantaṃ Gotamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, bhavaṃ tesaṃ Gotamo pubbaṅgamo, bhavaṃ tesaṃ Gotamo bahukāro, bhavaṃ tesaṃ Gotamo samādapetā; bhoto ca pana Gotamassa sā janatā diṭṭhānugatiṃ āpajjatī” ti.

「如是,婆罗门!如是,婆罗门!那些族姓子出于对我的信心从家出家,我是他们的先导者、援助者、训诫者,他们追随我的榜样。」

“Evam etaṃ, brāhmaṇa, evam etaṃ, brāhmaṇa. Ye te, brāhmaṇa, kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, ahaṃ tesaṃ pubbaṅgamo, ahaṃ tesaṃ bahukāro, ahaṃ tesaṃ samādapetā; mama ca pana sā janatā diṭṭhānugatiṃ āpajjatī” ti.

「乔达摩君!森林深处的住所难以到达,独处难为,独居难乐,我觉得森林会夺去未得定比丘的心。」

“Durabhisambhavāni hi kho, bho Gotama, araññavanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno” ti.

「如是,婆罗门!如是,婆罗门!森林深处的住所难以到达,独处难为,独居难乐,我觉得森林会夺去未得定比丘的心。

“Evam etaṃ, brāhmaṇa, evam etaṃ, brāhmaṇa. Durabhisambhavāni hi kho, brāhmaṇa, araññavanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno.

35

「婆罗门!在我觉悟前,当我还是未觉悟的菩萨,我也这样想:『森林深处的住所难以到达,独处难为,独居难乐,我觉得森林会夺去未得定比丘的心。』

Mayham pi kho, brāhmaṇa, pubbe va sambodhā anabhisambuddhassa bodhisattass’eva sato etad ahosi: ‘durabhisambhavāni hi kho araññavanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno’ ti.

「婆罗门!我这样想:『若沙门或婆罗门身业不清净而受用森林深处的住所,由于不清净身业的染污,那些沙门婆罗门引发不善的畏与怕。而我并非身业不清净而受用森林深处的住所,我身业清净。那些圣者们身业清净而受用森林深处的住所,我是他们中的一个。』婆罗门!看到自身中这些清净的身业,我对在林中居住得到极大的慰藉。

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññavanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhakāyakammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ aparisuddhakāyakammanto araññavanapatthāni pantāni senāsanāni paṭisevāmi; parisuddhakāyakammanto’ham asmi. Ye hi vo ariyā parisuddhakāyakammantā araññavanapatthāni pantāni senāsanāni paṭisevanti tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, parisuddhakāyakammataṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 1

36

「婆罗门!我这样想:『若沙门或婆罗门语业不清净⋯⋯意业不清净⋯⋯活命不清净而受用森林深处的住所⋯⋯我活命清净⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā … pe … aparisuddhamanokammantā … pe … aparisuddhājīvā araññavanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhājīvasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ aparisuddhājīvo araññavanapatthāni pantāni senāsanāni paṭisevāmi; parisuddhājīvo’ham asmi. Ye hi vo ariyā parisuddhājīvā araññavanapatthāni pantāni senāsanāni paṭisevanti tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, parisuddhājīvataṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 2–4

37

「婆罗门!我这样想:『若沙门或婆罗门心有贪求、于欲爱有深重的贪欲而受用森林深处的住所⋯⋯我心无贪求⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññavanapatthāni pantāni senāsanāni paṭisevanti, abhijjhālukāmesutibbasārāgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ abhijjhālu kāmesu tibbasārāgo araññavanapatthāni pantāni senāsanāni paṭisevāmi; anabhijjhālū’ham asmi. Ye hi vo ariyā anabhijjhālū araññavanapatthāni pantāni senāsanāni paṭisevanti, tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, anabhijjhālutaṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 5

38

「婆罗门!我这样想:『若沙门或婆罗门心有嗔恚、以恶意思维而受用森林深处的住所⋯⋯我心有慈爱⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññavanapatthāni pantāni senāsanāni paṭisevanti, byāpannacittapaduṭṭhamanasaṅkappasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ byāpannacitto paduṭṭhamanasaṅkappo araññavanapatthāni pantāni senāsanāni paṭisevāmi; mettacitto’ham asmi. Ye hi vo ariyā mettacittā araññavanapatthāni pantāni senāsanāni paṭisevanti tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, mettacittataṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 6

39

「婆罗门!我这样想:『若沙门或婆罗门缠于昏沉、睡眠而受用森林深处的住所⋯⋯我已离昏沉、睡眠⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā thinamiddhapariyuṭṭhitā araññavanapatthāni pantāni senāsanāni paṭisevanti, thinamiddhapariyuṭṭhānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ thinamiddhapariyuṭṭhito araññavanapatthāni pantāni senāsanāni paṭisevāmi; vigatathinamiddho’ham asmi. Ye hi vo ariyā vigatathinamiddhā araññavanapatthāni pantāni senāsanāni paṭisevanti tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, vigatathinamiddhataṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 7

40

「婆罗门!我这样想:『若沙门或婆罗门掉举、心不寂静而受用森林深处的住所⋯⋯我心寂静⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, uddhataavūpasantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ uddhato avūpasantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi; vūpasantacitto’ham asmi. Ye hi vo ariyā vūpasantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, vūpasantacittataṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 8

41

「婆罗门!我这样想:『若沙门或婆罗门疑惑、怀疑而受用森林深处的住所⋯⋯我已度疑⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevanti, kaṅkhivicikicchisandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevāmi; tiṇṇavicikiccho’ham asmi. Ye hi vo ariyā tiṇṇavicikicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, tiṇṇavicikicchataṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 9

42

「婆罗门!我这样想:『若沙门或婆罗门自赞、毁他而受用森林深处的住所⋯⋯我不自赞、不毁他⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā attukkaṃsakā paravambhī araññavanapatthāni pantāni senāsanāni paṭisevanti, attukkaṃsanaparavambhanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ attukkaṃsako paravambhī araññavanapatthāni pantāni senāsanāni paṭisevāmi; anattukkaṃsako aparavambhī’ham asmi. Ye hi vo ariyā anattukkaṃsakā aparavambhī araññavanapatthāni pantāni senāsanāni paṭisevanti tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, anattukkaṃsakataṃ aparavambhitaṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 10

43

「婆罗门!我这样想:『若沙门或婆罗门胆怯、生性害怕而受用森林深处的住所⋯⋯我已离身毛竖立⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīrukajātikā araññavanapatthāni pantāni senāsanāni paṭisevanti, chambhibhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ chambhī bhīrukajātiko araññavanapatthāni pantāni senāsanāni paṭisevāmi; vigatalomahaṃso’ham asmi. Ye hi vo ariyā vigatalomahaṃsā araññavanapatthāni pantāni senāsanāni paṭisevanti tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, vigatalomahaṃsataṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 11

44

「婆罗门!我这样想:『若沙门或婆罗门欲求利养、恭敬、名闻而受用森林深处的住所⋯⋯我少欲⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ nikāmayamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, lābhasakkārasilokanikāmanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ lābhasakkārasilokaṃ nikāmayamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi; appiccho’ham asmi. Ye hi vo ariyā appicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, appicchataṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 12

45

「婆罗门!我这样想:『若沙门或婆罗门怠惰、不精进而受用森林深处的住所⋯⋯我精进⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnavīriyā araññavanapatthāni pantāni senāsanāni paṭisevanti, kusītahīnavīriyasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ kusīto hīnavīriyo araññavanapatthāni pantāni senāsanāni paṭisevāmi; āraddhavīriyo’ham asmi. Ye hi vo ariyā āraddhavīriyā araññavanapatthāni pantāni senāsanāni paṭisevanti tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, āraddhavīriyataṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 13

46

「婆罗门!我这样想:『若沙门或婆罗门失念、不正知而受用森林深处的住所⋯⋯我具念⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassatī asampajānā araññavanapatthāni pantāni senāsanāni paṭisevanti, muṭṭhassatiasampajānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ muṭṭhassati asampajāno araññavanapatthāni pantāni senāsanāni paṭisevāmi; upaṭṭhitassati’ham asmi. Ye hi vo ariyā upaṭṭhitassatī araññavanapatthāni pantāni senāsanāni paṭisevanti tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, upaṭṭhitassatitaṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 14

47

「婆罗门!我这样想:『若沙门或婆罗门不等持、心散乱而受用森林深处的住所⋯⋯我具定⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, asamāhitavibbhantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ asamāhito vibbhantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi; samādhisampanno’ham asmi. Ye hi vo ariyā samādhisampannā araññavanapatthāni pantāni senāsanāni paṭisevanti tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, samādhisampadaṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 15

48

「婆罗门!我这样想:『若沙门或婆罗门恶慧、聋哑而受用森林深处的住所⋯⋯我具慧⋯⋯』婆罗门!⋯⋯

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘ye kho keci samaṇā vā brāhmaṇā vā duppaññā eḷamūgā araññavanapatthāni pantāni senāsanāni paṭisevanti, duppaññaeḷamūgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ duppañño eḷamūgo araññavanapatthāni pantāni senāsanāni paṭisevāmi; paññāsampanno’ham asmi. Ye hi vo ariyā paññāsampannā araññavanapatthāni pantāni senāsanāni paṭisevanti tesam ahaṃ aññataro’ ti. Etam ahaṃ, brāhmaṇa, paññāsampadaṃ attani sampassamāno bhiyyo pallomam āpādiṃ araññe vihārāya. 16

十六方法竟。
Soḷasapariyāyaṃ niṭṭhitaṃ.

49

「婆罗门!我这样想:『那些公认的特殊的夜晚,即半月的第十四、第十五、第八夜,在这样的夜晚,若我住在那些令人恐怖、为之身毛竖立的园支提、林支提、树支提,我将会遭遇畏与怕。』婆罗门!之后的某时,在那些公认的特殊的夜晚,即半月的第十四、第十五、第八夜,在这样的夜晚,我住在那些令人恐怖、为之身毛竖立的园支提、林支提、树支提。婆罗门!对住在那里的我,或有野鹿跑来,或有孔雀敲落树枝,或有风吹树叶,我便想:『这难道就是畏与怕来了?』

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘yan nūnāhaṃ yā tā rattiyo abhiññātā abhilakkhitā — cātuddasī pañcadasī aṭṭhamī ca pakkhassa — tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu vihareyyaṃ appeva nāmāhaṃ bhayabheravaṃ passeyyan’ ti. So kho ahaṃ, brāhmaṇa, aparena samayena yā tā rattiyo abhiññātā abhilakkhitā — cātuddasī pañcadasī aṭṭhamī ca pakkhassa — tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu viharāmi. Tattha ca me, brāhmaṇa, viharato mago vā āgacchati, moro vā kaṭṭhaṃ pāteti, vāto vā paṇṇakasaṭaṃ ereti; tassa mayhaṃ brāhmaṇa etad ahosi: ‘etaṃ nūna taṃ bhayabheravaṃ āgacchatī’ ti.

「婆罗门!我这样想:『我为何总是期待怖畏?我何不保持着畏与怕到来时的姿势,克服这畏与怕?』婆罗门!当我行走时畏与怕到来,我不站立、不坐下、不卧倒,直到我走着克服这畏与怕。婆罗门!当我站立时畏与怕到来,我不行走、不坐下、不卧倒,直到我站着克服这畏与怕。婆罗门!当我坐下时畏与怕到来,我不卧倒、不站立、不行走,直到我坐着克服这畏与怕。婆罗门!当我卧倒时畏与怕到来,我不坐下、不站立、不行走,直到我卧着克服这畏与怕。

Tassa mayhaṃ, brāhmaṇa, etad ahosi: ‘kiṃ nu kho ahaṃ aññadatthu bhayapaṭikaṅkhī viharāmi? Yannūnāhaṃ yathābhūtaṃ yathābhūtassa me taṃ bhayabheravaṃ āgacchati, tathābhūtaṃ tathābhūto va taṃ bhayabheravaṃ paṭivineyyan’ ti. Tassa mayhaṃ, brāhmaṇa, caṅkamantassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ, brāhmaṇa, neva tāva tiṭṭhāmi na nisīdāmi na nipajjāmi, yāva caṅkamanto va taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ, brāhmaṇa, ṭhitassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ, brāhmaṇa, neva tāva caṅkamāmi na nisīdāmi na nipajjāmi. Yāva ṭhito va taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ, brāhmaṇa, nisinnassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ, brāhmaṇa, neva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi, yāva nisinno va taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ, brāhmaṇa, nipannassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ, brāhmaṇa, neva tāva nisīdāmi na tiṭṭhāmi na caṅkamāmi, yāva nipanno va taṃ bhayabheravaṃ paṭivinemi.

50

「婆罗门!有些沙门婆罗门在黑夜觉知是白昼,在白昼觉知是黑夜。我说那些沙门婆罗门住于迷惑。婆罗门!我在黑夜觉知是黑夜,在白昼觉知是白昼。婆罗门!若说有『不迷惑的有情出现世间,为了众人的利益,为了众人的快乐,为了对世间的慈悲,为了天人的义利、利益、快乐』,即是说我。

Santi kho pana, brāhmaṇa, eke samaṇabrāhmaṇā rattiṃ yeva samānaṃ divā ti sañjānanti, divā yeva samānaṃ rattī ti sañjānanti. Idamahaṃ tesaṃ samaṇabrāhmaṇānaṃ sammohavihārasmiṃ vadāmi. Ahaṃ kho pana, brāhmaṇa, rattiṃ yeva samānaṃ rattī ti sañjānāmi, divā yeva samānaṃ divā ti sañjānāmi. Yaṃ kho taṃ, brāhmaṇa, sammā vadamāno vadeyya: ‘asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ ti, mam eva taṃ sammā vadamāno vadeyya: ‘asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ ti.

51

「婆罗门!我精勤、精进、不退却,念已建立、不失,身轻安而平静,心等持而一境。婆罗门!我已离欲爱,已离不善法,进入并住于有寻有伺、因远离而生喜乐的初禅。平息了寻伺,我进入并住于内在洁净、心念专一、无寻无伺、因定而生喜乐的第二禅。已离喜,住于舍、念、正知,以身感知乐,我进入并住于如圣者们宣说『舍、具念、住于乐』的第三禅。已断除乐,已断除苦,由先前的喜忧的灭尽,我进入并住于无苦无乐、因舍而得念的遍净的第四禅。

Āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ, brāhmaṇa, vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ, sato ca sampajāno sukhañ ca kāyena paṭisaṃvedesiṃ; yaṃ taṃ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.

52

「当心如是等持、遍净、澄净、无染、离于烦恼、柔软、适于作业、住立、不动时,我将心转向宿住随念智。我忆念种种前世,即一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、百千生、许多成劫、许多坏劫、许多成坏劫:『在彼处,我如是名,如是家族,如是肤色,如是食,感知如是苦乐,如是寿限,从此处死,在另一处生,在此处,我如是名,如是家族,如是肤色,如是食,感知如是苦乐,如是寿限,从彼处死,在此处生。』如是我忆念种种前世的行相、境遇。

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ — ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsam pi jātiyo tiṃsam pi jātiyo cattālīsam pi jātiyo paññāsam pi jātiyo jātisatam pi jātisahassam pi jātisatasahassam pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: ‘amutrāsiṃ evaṃnāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.

「婆罗门!于夜初分,我证得第一明,无明灭而明生,黑暗灭而光明生,正如对于住于不放逸、热忱、自励者那样。

Ayaṃ kho me, brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

53

「当心如是等持、遍净、澄净、无染、离于烦恼、柔软、适于作业、住立、不动时,我将心转向有情死生智。我以超越人的清净的天眼看见有情,我知道有情随业而死,生为低劣的、高贵的、美的、丑的、善趣的、恶趣的:『这些有情具身恶行、具语恶行、具意恶行,辱骂圣人,是邪见者,受持邪见业,身坏死后,生于苦趣、恶趣、堕处、地狱,这些有情具身善行、具语善行、具意善行,不辱骂圣人,是正见者,受持正见业,身坏死后生于善趣、天界、世间。』如是,我以超越人的清净的天眼看见有情,我知道有情随业而死、生为低劣的、高贵的、美的、丑的、善趣的、恶趣的。

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi.

「婆罗门!于夜中分,我证得第二明,无明灭而明生,黑暗灭而光明生,正如对于住于不放逸、热忱、自励者那样。

Ayaṃ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

54

「当心如是等持、遍净、澄净、无染、离于烦恼、柔软、适于作业、住立、不动时,我将心转向漏尽智。我如实证知『此是苦,此是苦之集,此是苦之灭,此是趣向苦灭之行道』。我如实证知『此是漏,此是漏之集,此是漏之灭,此是趣向漏灭之行道』。

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkhan’ ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhasamudayo’ ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodho’ ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ ti yathābhūtaṃ abbhaññāsiṃ. ‘Ime āsavā’ ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavasamudayo’ ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodho’ ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodhagāminī paṭipadā’ ti yathābhūtaṃ abbhaññāsiṃ.

「当我如是知、如是见,心从欲漏解脱,心从有漏解脱,心从无明漏解脱。在解脱时,智慧生起『已解脱矣』。我证知『生已灭尽,梵行已立,应作已作,不受后有』。

Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha, bhavāsavā pi cittaṃ vimuccittha, avijjāsavā pi cittaṃ vimuccittha. Vimuttasmiṃ vimuttam iti ñāṇaṃ ahosi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti abbhaññāsiṃ.

「婆罗门!于夜后分,我证得第三明,无明灭而明生,黑暗灭而光明生,正如对于住于不放逸、热忱、自励者那样。

Ayaṃ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

55

「婆罗门!你若这样想:『也许沙门乔达摩到现在尚未离贪、未离嗔、未离痴而受用森林深处的住所。』婆罗门!不应如是见。我看到两个义利而受用森林深处的住所,看到自身现法乐住,以及慈悲后世众生。」

Siyā kho pana te, brāhmaṇa, evam assa: ‘ajjāpi nūna samaṇo Gotamo avītarāgo avītadoso avītamoho, tasmā araññavanapatthāni pantāni senāsanāni paṭisevatī’ ti. Na kho pan’etaṃ, brāhmaṇa, evaṃ daṭṭhabbaṃ. Dve kho ahaṃ, brāhmaṇa, atthavase sampassamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi — attano ca diṭṭhadhammasukhavihāraṃ sampassamāno, pacchimañ ca janataṃ anukampamāno” ti.

56

「乔达摩君实在是慈悲后世众生,正如阿罗汉、正等正觉者那样。希有啊,乔达摩君!希有啊,乔达摩君!如同能摆正被颠倒的、揭开被遮蔽的、给迷者指路、于黑暗中持油灯『以使具眼者见色』,如是乔达摩君以种种方法开示法。我皈依乔达摩君、法、比丘僧。从今起至命尽,请乔达摩君受持我为皈依的优婆塞。」

“Anukampitarūpā vatāyaṃ bhotā Gotamena pacchimā janatā, yathā taṃ Arahatā Sammāsambuddhena. Abhikkantaṃ, bho Gotama. Abhikkantaṃ, bho Gotama. Seyyathāpi, bho Gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ ti; evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan” ti.

畏与怕经第四竟。
Bhayabheravasuttaṃ niṭṭhitaṃ catutthaṃ.


译案

此经为佛陀与婆罗门 Jāṇussoṇi 的对话。佛陀在肯定了 Jāṇussoṇi 的设问后,详细叙述了自己在森林深处修行的经历,并说明现在仍住在森林的原因。在佛陀说法后,婆罗门请求皈依为优婆塞。

另据中部义注,Jāṇussoṇi 不是该婆罗门的名字,而是国王授予的尊称,意为「王室祭司 purohita」。此婆罗门亦见于第 27 经

丁酉端午初稿
庚子冬十月十六二稿