若他希望经


Ākaṅkheyya Sutta

64

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti. “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:

“Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā; pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino; samādāya sikkhatha sikkhāpadesu.

65

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cā’ ti, sīlesv ev’assa paripūrakārī ajjhattaṃ cetosamatham anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 1

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘lābhī assaṃ cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārānan’ ti, sīlesv ev’assa paripūrakārī ajjhattaṃ cetosamatham anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 2

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘yesāhaṃ cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhāraṃ paribhuñjāmi tesaṃ te kārā mahapphalā assu mahānisaṃsā’ ti, sīlesv ev’assa paripūrakārī ajjhattaṃ cetosamatham anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 3

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘ye maṃ ñātī sālohitā petā kālaṅkatā pasannacittā anussaranti tesaṃ taṃ mahapphalaṃ assa mahānisaṃsan’ ti, sīlesv ev’assa paripūrakārī ajjhattaṃ cetosamatham anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 4

66

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘aratiratisaho assaṃ, na ca maṃ arati saheyya, uppannaṃ aratiṃ abhibhuyya abhibhuyya vihareyyan’ ti, sīlesv ev’assa paripūrakārī … pe … brūhetā suññāgārānaṃ. 5

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘bhayabheravasaho assaṃ, na ca maṃ bhayabheravaṃ saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyyan’ ti, sīlesv ev’assa paripūrakārī … pe … brūhetā suññāgārānaṃ. 6

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī’ ti, sīlesv ev’assa paripūrakārī … pe … brūhetā suññāgārānaṃ. 7

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā vihareyyan’ ti, sīlesv ev’assa paripūrakārī … pe … brūhetā suññāgārānaṃ. 8

67

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno assaṃ avinipātadhammo niyato sambodhiparāyaṇo’ ti, sīlesv ev’assa paripūrakārī … pe … brūhetā suññāgārānaṃ. 9

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī assaṃ sakid eva imaṃ lokaṃ āgantvā dukkhass’antaṃ kareyyan’ ti, sīlesv ev’assa paripūrakārī … pe … brūhetā suññāgārānaṃ. 10

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko assaṃ tattha parinibbāyī anāvattidhammo tasmā lokā’ ti, sīlesv ev’assa paripūrakārī … pe … brūhetā suññāgārānaṃ. 11

68

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ —

  • eko pi hutvā bahudhā assaṃ, bahudhā pi hutvā eko assaṃ;
  • āvibhāvaṃ tirobhāvaṃ;
  • tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ, seyyathāpi ākāse;
  • pathaviyā pi ummujjanimujjaṃ kareyyaṃ, seyyathāpi udake;
  • udake pi abhijjamāne gaccheyyaṃ, seyyathāpi pathaviyaṃ;
  • ākāse pi pallaṅkena kameyyaṃ, seyyathāpi pakkhī sakuṇo;
  • ime pi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmaseyyaṃ parimajjeyyaṃ;
  • yāva brahmalokā pi kāyena vasaṃ vatteyyan’ ti,

sīlesv ev’assa paripūrakārī … pe … brūhetā suññāgārānaṃ. 12

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ — dibbe ca mānuse ca ye dūre santike cā’ ti, sīlesv ev’assa paripūrakārī … pe … brūhetā suññāgārānaṃ. 13

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ —

  • sarāgaṃ vā cittaṃ sarāgaṃ cittan ti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan ti pajāneyyaṃ;
  • sadosaṃ vā cittaṃ sadosaṃ cittan ti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittan ti pajāneyyaṃ;
  • samohaṃ vā cittaṃ samohaṃ cittan ti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittan ti pajāneyyaṃ;
  • saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittan ti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittan ti pajāneyyaṃ;
  • mahaggataṃ vā cittaṃ mahaggataṃ cittan ti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittan ti pajāneyyaṃ;
  • sauttaraṃ vā cittaṃ sauttaraṃ cittan ti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittan ti pajāneyyaṃ;
  • samāhitaṃ vā cittaṃ samāhitaṃ cittan ti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittan ti pajāneyyaṃ;
  • vimuttaṃ vā cittaṃ vimuttaṃ cittan ti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittan ti pajāneyyan’ ti,

sīlesv ev’assa paripūrakārī … pe … brūhetā suññāgārānaṃ. 14

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ — ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsam pi jātiyo tiṃsam pi jātiyo cattālīsam pi jātiyo paññāsam pi jātiyo jātisatam pi jātisahassam pi jāti satasahassam pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe — amutrāsiṃ evaṃnāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan’ ti, sīlesv ev’assa paripūrakārī … pe … brūhetā suññāgārānaṃ. 15

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ —

  • ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā;
  • ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti,

iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan’ ti, sīlesv ev’assa paripūrakārī ajjhattaṃ cetosamatham anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 16

69

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ ti, sīlesv ev’assa paripūrakārī ajjhattaṃ cetosamatham anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 17

‘Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā; pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino; samādāya sikkhatha sikkhāpadesū’ ti — iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttan” ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.

Ākaṅkheyyasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.