布经


Vattha Sutta

70

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti. “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:

“Seyyathāpi, bhikkhave, vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ; tam enaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya—yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjiṭṭhakāya—durattavaṇṇam ev’assa aparisuddhavaṇṇam ev’assa. Taṃ kissa hetu? Aparisuddhattā, bhikkhave, vatthassa. Evam eva kho, bhikkhave, citte saṅkiliṭṭhe, duggati pāṭikaṅkhā.

Seyyathāpi, bhikkhave, vatthaṃ parisuddhaṃ pariyodātaṃ; tam enaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya—yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjiṭṭhakāya—surattavaṇṇam ev’assa parisuddhavaṇṇam ev’assa. Taṃ kissa hetu? Parisuddhattā, bhikkhave, vatthassa. Evam eva kho, bhikkhave, citte asaṅkiliṭṭhe, sugati pāṭikaṅkhā.

71

Katame ca, bhikkhave, cittassa upakkilesā?

  1. Abhijjhāvisamalobho cittassa upakkileso,
  2. byāpādo cittassa upakkileso,
  3. kodho cittassa upakkileso,
  4. upanāho cittassa upakkileso,
  5. makkho cittassa upakkileso,
  6. paḷāso cittassa upakkileso,
  7. issā cittassa upakkileso,
  8. macchariyaṃ cittassa upakkileso,
  9. māyā cittassa upakkileso,
  10. sāṭheyyaṃ cittassa upakkileso,
  11. thambho cittassa upakkileso,
  12. sārambho cittassa upakkileso,
  13. māno cittassa upakkileso,
  14. atimāno cittassa upakkileso,
  15. mado cittassa upakkileso,
  16. pamādo cittassa upakkileso.

72

Sa kho so, bhikkhave, bhikkhu

  1. ‘abhijjhāvisamalobho cittassa upakkileso’ ti—iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati;
  2. ‘byāpādo cittassa upakkileso’ ti—iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati;
  3. ‘kodho cittassa upakkileso’ ti—iti viditvā kodhaṃ cittassa upakkilesaṃ pajahati;
  4. ‘upanāho cittassa upakkileso’ ti—iti viditvā upanāhaṃ cittassa upakkilesaṃ pajahati;
  5. ‘makkho cittassa upakkileso’ ti—iti viditvā makkhaṃ cittassa upakkilesaṃ pajahati;
  6. ‘paḷāso cittassa upakkileso’ ti—iti viditvā paḷāsaṃ cittassa upakkilesaṃ pajahati;
  7. ‘issā cittassa upakkileso’ ti—iti viditvā issaṃ cittassa upakkilesaṃ pajahati;
  8. ‘macchariyaṃ cittassa upakkileso’ ti—iti viditvā macchariyaṃ cittassa upakkilesaṃ pajahati;
  9. ‘māyā cittassa upakkileso’ ti—iti viditvā māyaṃ cittassa upakkilesaṃ pajahati;
  10. ‘sāṭheyyaṃ cittassa upakkileso’ ti—iti viditvā sāṭheyyaṃ cittassa upakkilesaṃ pajahati;
  11. ‘thambho cittassa upakkileso’ ti—iti viditvā thambhaṃ cittassa upakkilesaṃ pajahati;
  12. ‘sārambho cittassa upakkileso’ ti—iti viditvā sārambhaṃ cittassa upakkilesaṃ pajahati;
  13. ‘māno cittassa upakkileso’ ti—iti viditvā mānaṃ cittassa upakkilesaṃ pajahati;
  14. ‘atimāno cittassa upakkileso’ ti—iti viditvā atimānaṃ cittassa upakkilesaṃ pajahati;
  15. ‘mado cittassa upakkileso’ ti—iti viditvā madaṃ cittassa upakkilesaṃ pajahati;
  16. ‘pamādo cittassa upakkileso’ ti—iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati.

73

Yato kho, bhikkhave, bhikkhuno

  1. ‘abhijjhāvisamalobho cittassa upakkileso’ ti—iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti;
  2. ‘byāpādo cittassa upakkileso’ ti—iti viditvā byāpādo cittassa upakkileso pahīno hoti;
  3. ‘kodho cittassa upakkileso’ ti—iti viditvā kodho cittassa upakkileso pahīno hoti;
  4. ‘upanāho cittassa upakkileso’ ti—iti viditvā upanāho cittassa upakkileso pahīno hoti;
  5. ‘makkho cittassa upakkileso’ ti—iti viditvā makkho cittassa upakkileso pahīno hoti;
  6. ‘paḷāso cittassa upakkileso’ ti—iti viditvā paḷāso cittassa upakkileso pahīno hoti;
  7. ‘issā cittassa upakkileso’ ti—iti viditvā issā cittassa upakkileso pahīno hoti;
  8. ‘macchariyaṃ cittassa upakkileso’ ti—iti viditvā macchariyaṃ cittassa upakkileso pahīno hoti;
  9. ‘māyā cittassa upakkileso’ ti—iti viditvā māyā cittassa upakkileso pahīno hoti;
  10. ‘sāṭheyyaṃ cittassa upakkileso’ ti—iti viditvā sāṭheyyaṃ cittassa upakkileso pahīno hoti;
  11. ‘thambho cittassa upakkileso’ ti—iti viditvā thambho cittassa upakkileso pahīno hoti;
  12. ‘sārambho cittassa upakkileso’ ti—iti viditvā sārambho cittassa upakkileso pahīno hoti;
  13. ‘māno cittassa upakkileso’ ti—iti viditvā māno cittassa upakkileso pahīno hoti;
  14. ‘atimāno cittassa upakkileso’ ti—iti viditvā atimāno cittassa upakkileso pahīno hoti;
  15. ‘mado cittassa upakkileso’ ti—iti viditvā mado cittassa upakkileso pahīno hoti;
  16. ‘pamādo cittassa upakkileso’ ti—iti viditvā pamādo cittassa upakkileso pahīno hoti.

74

So Buddhe aveccappasādena samannāgato hoti: ‘iti pi so Bhagavā Arahaṃ Sammāsambuddho Vijjācaraṇasampanno Sugato Lokavidū Anuttaro Purisadammasārathi Satthā devamanussānaṃ Buddho Bhagavā’ ti;

Dhamme aveccappasādena samannāgato hoti: ‘svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ ti;

Saṅghe aveccappasādena samannāgato hoti: ‘suppaṭipanno Bhagavato sāvakasaṅgho, ujuppaṭipanno Bhagavato sāvakasaṅgho, ñāyappaṭipanno Bhagavato sāvakasaṅgho, sāmīcippaṭipanno Bhagavato sāvakasaṅgho, yad idaṃ cattāri purisayugāni, aṭṭha purisapuggalā. Esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā’ ti.

75

Yathodhi kho pan’assa cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, so ‘Buddhe aveccappasādena samannāgato’mhī’ ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati;

‘Dhamme …pe… Saṅghe aveccappasādena samannāgato’mhī’ ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ; pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

‘Yathodhi kho pana me cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhan’ ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ; pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

76

Sa kho so, bhikkhave, bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnañ ce pi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, nev’assa taṃ hoti antarāyāya. Seyyathāpi, bhikkhave, vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ acchodakaṃ āgamma parisuddhaṃ hoti pariyodātaṃ, ukkāmukhaṃ vā panāgamma jātarūpaṃ parisuddhaṃ hoti pariyodātaṃ; evam eva kho, bhikkhave, bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnañ ce pi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, nev’assa taṃ hoti antarāyāya.

77

So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati;

karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

78

So ‘atthi idaṃ, atthi hīnaṃ, atthi paṇītaṃ, atthi imassa saññāgatassa uttari nissaraṇan’ ti pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati. Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti pajānāti. Ayaṃ vuccati, bhikkhave: ‘bhikkhu sināto antarena sinānenā’” ti.

79

Tena kho pana samayena Sundarikabhāradvājo brāhmaṇo Bhagavato avidūre nisinno hoti. Atha kho Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etad avoca: “gacchati pana bhavaṃ Gotamo Bāhukaṃ nadiṃ sināyitun” ti?

“Kiṃ, Brāhmaṇa, Bāhukāya nadiyā? Kiṃ Bāhukā nadī karissatī” ti?

“Lokkhasammatā hi, bho Gotama, Bāhukā nadī bahujanassa, puññasammatā hi, bho Gotama, Bāhukā nadī bahujanassa, Bāhukāya pana nadiyā bahujano pāpakammaṃ kataṃ pavāhetī” ti.

Atha kho Bhagavā Sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi:

“Bāhukaṃ Adhikakkañ ca, Gayaṃ Sundarikaṃ mapi;
Sarassatiṃ Payāgañ ca, atho Bāhumatiṃ nadiṃ;
Niccam pi bālo pakkhando, kaṇhakammo na sujjhati.

Kiṃ Sundarikā karissati, kiṃ Payāgā kiṃ Bāhukā nadī;
Veriṃ katakibbisaṃ naraṃ, na hi naṃ sodhaye pāpakamminaṃ.

Suddhassa ve sadā phaggu, suddhass’uposatho sadā;
Suddhassa sucikammassa, sadā sampajjate vataṃ;
Idh’eva sināhi Brāhmaṇa, sabbabhūtesu karohi khemataṃ.

Sace musā na bhaṇasi, sace pāṇaṃ na hiṃsasi;
Sace adinnaṃ nādiyasi, saddahāno amaccharī;
Kiṃ kāhasi Gayaṃ gantvā, udapāno pi te Gayā” ti.

80

Evaṃ vutte, Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etad avoca: “abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama. Seyyathāpi, bho Gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—cakkhumanto rūpāni dakkhantī ti; evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan” ti.

Alattha kho Sundarikabhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho pan’āyasmā Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass’eva—yass’atthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariya-pariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.

“Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā” ti abbhaññāsi. Aññataro kho pan’āyasmā Bhāradvājo arahataṃ ahosī ti.

Vatthasuttaṃ niṭṭhitaṃ sattamaṃ.