减损经
81
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Mahācundo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho āyasmā Mahācundo Bhagavantaṃ etad avoca:
“yā imā, bhante, anekavihitā diṭṭhiyo loke uppajjanti—attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā—ādim eva nu kho, bhante, bhikkhuno manasikaroto evam etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam etāsaṃ diṭṭhīnaṃ paṭinissaggo hotī” ti?
82
“Yā imā, Cunda, anekavihitā diṭṭhiyo loke uppajjanti—attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā—yattha c’etā diṭṭhiyo uppajjanti yattha ca anusenti yattha ca samudācaranti taṃ ‘n’etaṃ mama, n’eso’ham asmi, na me so attā’ ti—evam etaṃ yathābhūtaṃ sammappaññā passato evam etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.
Ṭhānaṃ kho pan’etaṃ, Cunda, vijjati yaṃ idh’ekacco bhikkhu vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyya. Tassa evam assa: ‘sallekhena viharāmī’ ti. Na kho pan’ete, Cunda, ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
Ṭhānaṃ kho pan’etaṃ, Cunda, vijjati yaṃ idh’ekacco bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyya. Tassa evam assa: ‘sallekhena viharāmī’ ti. Na kho pan’ete, Cunda, ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
Ṭhānaṃ kho pan’etaṃ, Cunda, vijjati yaṃ idh’ekacco bhikkhu pītiyā ca virāgā upekkhako ca vihareyya, sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeyya, yaṃ taṃ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ ti tatiyaṃ jhānaṃ upasampajja vihareyya. Tassa evam assa: ‘sallekhena viharāmī’ ti. Na kho pan’ete, Cunda, ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
Ṭhānaṃ kho pan’etaṃ, Cunda, vijjati yaṃ idh’ekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyya. Tassa evam assa: ‘sallekhena viharāmī’ ti. Na kho pan’ete, Cunda, ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
Ṭhānaṃ kho pan’etaṃ, Cunda, vijjati yaṃ idh’ekacco bhikkhu sabbaso rūpasaññānaṃ samatikkamā, paṭighasaññānaṃ atthaṅgamā, nānattasaññānaṃ amanasikārā, ‘ananto ākāso’ ti ākāsānañcāyatanaṃ upasampajja vihareyya. Tassa evam assa: ‘sallekhena viharāmī’ ti. Na kho pan’ete, Cunda, ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
Ṭhānaṃ kho pan’etaṃ, Cunda, vijjati yaṃ idh’ekacco bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ ti viññāṇañcāyatanaṃ upasampajja vihareyya. Tassa evam assa: ‘sallekhena viharāmī’ ti. Na kho pan’ete, Cunda, ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
Ṭhānaṃ kho pan’etaṃ, Cunda, vijjati yaṃ idh’ekacco bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ ti ākiñcaññāyatanaṃ upasampajja vihareyya. Tassa evam assa: ‘sallekhena viharāmī’ ti. Na kho pan’ete, Cunda, ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
Ṭhānaṃ kho pan’etaṃ, Cunda, vijjati yaṃ idh’ekacco bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya. Tassa evam assa: ‘sallekhena viharāmī’ ti. Na kho pan’ete, Cunda, ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
83
Idha kho pana vo, Cunda, sallekho karaṇīyo.
- ‘Pare vihiṃsakā bhavissanti, mayam ettha avihiṃsakā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare pāṇātipātī bhavissanti, mayam ettha pāṇātipātā paṭiviratā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare adinnādāyī bhavissanti, mayam ettha adinnādānā paṭiviratā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare abrahmacārī bhavissanti, mayam ettha brahmacārī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare musāvādī bhavissanti, mayam ettha musāvādā paṭiviratā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare pisuṇavācā bhavissanti, mayam ettha pisuṇāya vācāya paṭiviratā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare pharusavācā bhavissanti, mayam ettha pharusāya vācāya paṭiviratā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare samphappalāpī bhavissanti, mayam ettha samphappalāpā paṭiviratā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare abhijjhālū bhavissanti, mayam ettha anabhijjhālū bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare byāpannacittā bhavissanti, mayam ettha abyāpannacittā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare micchādiṭṭhī bhavissanti, mayam ettha sammādiṭṭhī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare micchāsaṅkappā bhavissanti, mayam ettha sammāsaṅkappā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare micchāvācā bhavissanti, mayam ettha sammāvācā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare micchākammantā bhavissanti, mayam ettha sammākammantā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare micchāājīvā bhavissanti, mayam ettha sammāājīvā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare micchāvāyāmā bhavissanti, mayam ettha sammāvāyāmā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare micchāsatī bhavissanti, mayam ettha sammāsatī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare micchāsamādhi bhavissanti, mayam ettha sammāsamādhī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare micchāñāṇī bhavissanti, mayam ettha sammāñāṇī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare micchāvimuttī bhavissanti, mayam ettha sammāvimuttī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare thinamiddhapariyuṭṭhitā bhavissanti, mayam ettha vigatathinamiddhā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare uddhatā bhavissanti, mayam ettha anuddhatā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare vicikicchī bhavissanti, mayam ettha tiṇṇavicikicchā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare kodhanā bhavissanti, mayam ettha akkodhanā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare upanāhī bhavissanti, mayam ettha anupanāhī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare makkhī bhavissanti, mayam ettha amakkhī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare paḷāsī bhavissanti, mayam ettha apaḷāsī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare issukī bhavissanti, mayam ettha anissukī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare maccharī bhavissanti, mayam ettha amaccharī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare saṭhā bhavissanti, mayam ettha asaṭhā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare māyāvī bhavissanti, mayam ettha amāyāvī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare thaddhā bhavissanti, mayam ettha atthaddhā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare atimānī bhavissanti, mayam ettha anatimānī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare dubbacā bhavissanti, mayam ettha suvacā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare pāpamittā bhavissanti, mayam ettha kalyāṇamittā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare pamattā bhavissanti, mayam ettha appamattā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare assaddhā bhavissanti, mayam ettha saddhā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare ahirikā bhavissanti, mayam ettha hirimanā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare anottāpī bhavissanti, mayam ettha ottāpī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare appassutā bhavissanti, mayam ettha bahussutā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare kusītā bhavissanti, mayam ettha āraddhavīriyā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare muṭṭhassatī bhavissanti, mayam ettha upaṭṭhitassatī bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare duppaññā bhavissanti, mayam ettha paññāsampannā bhavissāmā’ ti sallekho karaṇīyo.
- ‘Pare sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī bhavissanti, mayam ettha asandiṭṭhiparāmāsī anādhānaggāhī suppaṭinissaggī bhavissāmā’ ti sallekho karaṇīyo.
84
Cittuppādam pi kho ahaṃ, Cunda, kusalesu dhammesu bahukāraṃ vadāmi, ko pana vādo kāyena vācāya anuvidhīyanāsu. Tasmāt iha, Cunda,
- ‘Pare vihiṃsakā bhavissanti, mayam ettha avihiṃsakā bhavissāmā’ ti cittaṃ uppādetabbaṃ.
- ‘Pare pāṇātipātī bhavissanti, mayam ettha pāṇātipātā paṭiviratā bhavissāmā’ ti cittaṃ uppādetabbaṃ …pe…
- ‘Pare sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī bhavissanti, mayam ettha asandiṭṭhiparāmāsī anādhānaggāhī suppaṭinissaggī bhavissāmā’ ti cittaṃ uppādetabbaṃ.
85
Seyyathāpi, Cunda, visamo maggo assa, tassa añño samo maggo parikkamanāya; seyyathā vā pana, Cunda, visamaṃ titthaṃ assa, tassa aññaṃ samaṃ titthaṃ parikkamanāya; evam eva kho, Cunda,
- vihiṃsakassa purisapuggalassa avihiṃsā hoti parikkamanāya,
- pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya,
- adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parikkamanāya,
- abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī hoti parikkamanāya,
- musāvādissa purisapuggalassa musāvādā veramaṇī hoti parikkamanāya,
- pisuṇavācassa purisapuggalassa pisuṇāya vācāya veramaṇī hoti parikkamanāya,
- pharusavācassa purisapuggalassa pharusāya vācāya veramaṇī hoti parikkamanāya,
- samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parikkamanāya,
- abhijjhālussa purisapuggalassa anabhijjhā hoti parikkamanāya,
- byāpannacittassa purisapuggalassa abyāpādo hoti parikkamanāya.
- micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parikkamanāya,
- micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti parikkamanāya,
- micchāvācassa purisapuggalassa sammāvācā hoti parikkamanāya,
- micchākammantassa purisapuggalassa sammākammanto hoti parikkamanāya,
- micchāājīvassa purisapuggalassa sammāājīvo hoti parikkamanāya,
- micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parikkamanāya,
- micchāsatissa purisapuggalassa sammāsati hoti parikkamanāya,
- micchāsamādhissa purisapuggalassa sammāsamādhi hoti parikkamanāya,
- micchāñāṇissa purisapuggalassa sammāñāṇaṃ hoti parikkamanāya,
- micchāvimuttissa purisapuggalassa sammāvimutti hoti parikkamanāya.
- thinamiddhapariyuṭṭhitassa purisapuggalassa vigatathinamiddhatā hoti parikkamanāya,
- uddhatassa purisapuggalassa anuddhaccaṃ hoti parikkamanāya,
- vicikicchissa purisapuggalassa tiṇṇavicikicchatā hoti parikkamanāya,
- kodhanassa purisapuggalassa akkodho hoti parikkamanāya,
- upanāhissa purisapuggalassa anupanāho hoti parikkamanāya,
- makkhissa purisapuggalassa amakkho hoti parikkamanāya,
- paḷāsissa purisapuggalassa apaḷāso hoti parikkamanāya,
- issukissa purisapuggalassa anissukitā hoti parikkamanāya,
- maccharissa purisapuggalassa amacchariyaṃ hoti parikkamanāya,
- saṭhassa purisapuggalassa asāṭheyyaṃ hoti parikkamanāya,
- māyāvissa purisapuggalassa amāyā hoti parikkamanāya,
- thaddhassa purisapuggalassa atthaddhiyaṃ hoti parikkamanāya,
- atimānissa purisapuggalassa anatimāno hoti parikkamanāya,
- dubbacassa purisapuggalassa sovacassatā hoti parikkamanāya,
- pāpamittassa purisapuggalassa kalyāṇamittatā hoti parikkamanāya,
- pamattassa purisapuggalassa appamādo hoti parikkamanāya,
- assaddhassa purisapuggalassa saddhā hoti parikkamanāya,
- ahirikassa purisapuggalassa hirī hoti parikkamanāya,
- anottāpissa purisapuggalassa ottappaṃ hoti parikkamanāya,
- appassutassa purisapuggalassa bāhusaccaṃ hoti parikkamanāya,
- kusītassa purisapuggalassa vīriyārambho hoti parikkamanāya,
- muṭṭhassatissa purisapuggalassa upaṭṭhitassatitā hoti parikkamanāya,
- duppaññassa purisapuggalassa paññāsampadā hoti parikkamanāya,
- sandiṭṭhiparāmāsi-ādhānaggāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānaggāhi-suppaṭinissaggitā hoti parikkamanāya.
86
Seyyathāpi, Cunda, ye keci akusalā dhammā sabbe te adhobhāgaṅgamanīyā, ye keci kusalā dhammā sabbe te uparibhāgaṅgamanīyā; evam eva kho, Cunda,
- vihiṃsakassa purisapuggalassa avihiṃsā hoti uparibhāgāya,
- pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāgāya …pe…
- sandiṭṭhiparāmāsi-ādhānaggāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānaggāhi-suppaṭinissaggitā hoti uparibhāgāya.
87
So vata, Cunda, attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatī ti n’etaṃ ṭhānaṃ vijjati. So vata, Cunda, attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissatī ti ṭhānam etaṃ vijjati. So vata, Cunda, attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatī ti n’etaṃ ṭhānaṃ vijjati. So vata, Cunda, attanā danto vinīto parinibbuto paraṃ damessati vinessati parinibbāpessatī ti ṭhānam etaṃ vijjati.
Evam eva kho, Cunda,
- Vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya.
- Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya.
- Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parinibbānāya.
- Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī hoti parinibbānāya.
- Musāvādissa purisapuggalassa musāvādā veramaṇī hoti parinibbānāya.
- Pisuṇavācassa purisapuggalassa pisuṇāya vācāya veramaṇī hoti parinibbānāya.
- Pharusavācassa purisapuggalassa pharusāya vācāya veramaṇī hoti parinibbānāya.
- Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parinibbānāya.
- Abhijjhālussa purisapuggalassa anabhijjhā hoti parinibbānāya.
- Byāpannacittassa purisapuggalassa abyāpādo hoti parinibbānāya.
- Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parinibbānāya.
- Micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti parinibbānāya.
- Micchāvācassa purisapuggalassa sammāvācā hoti parinibbānāya.
- Micchākammantassa purisapuggalassa sammākammanto hoti parinibbānāya.
- Micchāājīvassa purisapuggalassa sammāājīvo hoti parinibbānāya.
- Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parinibbānāya.
- Micchāsatissa purisapuggalassa sammāsati hoti parinibbānāya.
- Micchāsamādhissa purisapuggalassa sammāsamādhi hoti parinibbānāya.
- Micchāñāṇissa purisapuggalassa sammāñāṇaṃ hoti parinibbānāya.
- Micchāvimuttissa purisapuggalassa sammāvimutti hoti parinibbānāya.
- Thinamiddhapariyuṭṭhitassa purisapuggalassa vigatathinamiddhatā hoti parinibbānāya.
- Uddhatassa purisapuggalassa anuddhaccaṃ hoti parinibbānāya.
- Vicikicchissa purisapuggalassa tiṇṇavicikicchatā hoti parinibbānāya.
- Kodhanassa purisapuggalassa akkodho hoti parinibbānāya.
- Upanāhissa purisapuggalassa anupanāho hoti parinibbānāya.
- Makkhissa purisapuggalassa amakkho hoti parinibbānāya.
- Paḷāsissa purisapuggalassa apaḷāso hoti parinibbānāya.
- Issukissa purisapuggalassa anissukitā hoti parinibbānāya.
- Maccharissa purisapuggalassa amacchariyaṃ hoti parinibbānāya.
- Saṭhassa purisapuggalassa asāṭheyyaṃ hoti parinibbānāya.
- Māyāvissa purisapuggalassa amāyā hoti parinibbānāya.
- Thaddhassa purisapuggalassa atthaddhiyaṃ hoti parinibbānāya.
- Atimānissa purisapuggalassa anatimāno hoti parinibbānāya.
- Dubbacassa purisapuggalassa sovacassatā hoti parinibbānāya.
- Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parinibbānāya.
- Pamattassa purisapuggalassa appamādo hoti parinibbānāya.
- Assaddhassa purisapuggalassa saddhā hoti parinibbānāya.
- Ahirikassa purisapuggalassa hirī hoti parinibbānāya.
- Anottāpissa purisapuggalassa ottappaṃ hoti parinibbānāya.
- Appassutassa purisapuggalassa bāhusaccaṃ hoti parinibbānāya.
- Kusītassa purisapuggalassa vīriyārambho hoti parinibbānāya.
- Muṭṭhassatissa purisapuggalassa upaṭṭhitassatitā hoti parinibbānāya.
- Duppaññassa purisapuggalassa paññāsampadā hoti parinibbānāya.
- Sandiṭṭhiparāmāsi-ādhānaggāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānaggāhi-suppaṭinissaggitā hoti parinibbānāya.
88
Iti kho, Cunda, desito mayā sallekhapariyāyo, desito cittuppādapariyāyo, desito parikkamanapariyāyo, desito uparibhāgapariyāyo, desito parinibbānapariyāyo. Yaṃ kho, Cunda, Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, Cunda, rukkhamūlāni, etāni suññāgārāni, jhāyatha, Cunda, mā pamādattha, mā pacchāvippaṭisārino ahuvattha—ayaṃ kho amhākaṃ anusāsanī” ti.
Idam avoca Bhagavā. Attamano āyasmā Mahācundo Bhagavato bhāsitaṃ abhinandī ti.
Catuttālīsapadā vuttā, sandhayo pañca desitā;
Sallekho nāma suttanto, gambhīro sāgarūpamo ti.
Sallekhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.