正见经


Sammādiṭṭhi Sutta

89

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: “āvuso bhikkhave” ti. “Āvuso” ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. Āyasmā Sāriputto etad avoca:

“‘Sammādiṭṭhi sammādiṭṭhī’ ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti?

“Dūrato pi kho mayaṃ, āvuso, āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attham aññātuṃ. Sādhu vatāyasmantaṃ yeva Sāriputtaṃ paṭibhātu etassa bhāsitassa attho. Āyasmato Sāriputtassa sutvā bhikkhū dhāressantī” ti.

“Tena hi, āvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī” ti.

“Evam āvuso” ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. Āyasmā Sāriputto etad avoca:

“Yato kho, āvuso, ariyasāvako akusalañ ca pajānāti, akusalamūlañ ca pajānāti, kusalañ ca pajānāti, kusalamūlañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamaṃ panāvuso, akusalaṃ, katamaṃ akusalamūlaṃ, katamaṃ kusalaṃ, katamaṃ kusalamūlaṃ?

  1. Pāṇātipāto kho, āvuso, akusalaṃ,
  2. adinnādānaṃ akusalaṃ,
  3. kāmesu micchācāro akusalaṃ,
  4. musāvādo akusalaṃ,
  5. pisuṇā vācā akusalaṃ,
  6. pharusā vācā akusalaṃ,
  7. samphappalāpo akusalaṃ,
  8. abhijjhā akusalaṃ,
  9. byāpādo akusalaṃ,
  10. micchādiṭṭhi akusalaṃ—idaṃ vuccat’āvuso akusalaṃ.

Katamañ c’āvuso, akusalamūlaṃ? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ—idaṃ vuccat’āvuso, akusalamūlaṃ.

Katamañ c’āvuso, kusalaṃ?

  1. Pāṇātipātā veramaṇī kusalaṃ,
  2. adinnādānā veramaṇī kusalaṃ,
  3. kāmesu micchācārā veramaṇī kusalaṃ,
  4. musāvādā veramaṇī kusalaṃ,
  5. pisuṇāya vācāya veramaṇī kusalaṃ,
  6. pharusāya vācāya veramaṇī kusalaṃ,
  7. samphappalāpā veramaṇī kusalaṃ,
  8. anabhijjhā kusalaṃ,
  9. abyāpādo kusalaṃ,
  10. sammādiṭṭhi kusalaṃ—idaṃ vuccat’āvuso, kusalaṃ.

Katamañ c’āvuso, kusalamūlaṃ? Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ—idaṃ vuccat’āvuso, kusalamūlaṃ.

Yato kho, āvuso, ariyasāvako evaṃ akusalaṃ pajānāti, evaṃ akusalamūlaṃ pajānāti, evaṃ kusalaṃ pajānāti, evaṃ kusalamūlaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhe va dhamme dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

90

“Sādh’āvuso” ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttari pañhaṃ apucchuṃ: “siyā panāvuso, añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti?

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako āhārañ ca pajānāti, āhārasamudayañ ca pajānāti, āhāranirodhañ ca pajānāti, āhāranirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamo panāvuso, āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī paṭipadā? Cattāro’me, āvuso, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayam eva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto, sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ āhāraṃ pajānāti, evaṃ āhārasamudayaṃ pajānāti, evaṃ āhāranirodhaṃ pajānāti, evaṃ āhāranirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhe va dhamme dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

91

“Sādh’āvuso” ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttari pañhaṃ apucchuṃ: “siyā panāvuso, añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti?

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako dukkhañ ca pajānāti, dukkhasamudayañ ca pajānāti, dukkhanirodhañ ca pajānāti, dukkhanirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamaṃ panāvuso, dukkhaṃ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī paṭipadā? Jāti pi dukkhā, jarā pi dukkhā, maraṇam pi dukkhaṃ, soka-parideva-dukkha-domanassupāyāsā pi dukkhā, appiyehi sampayogo pi dukkho, piyehi vippayogo pi dukkho, yam p’icchaṃ na labhati tam pi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā—idaṃ vuccat’āvuso, dukkhaṃ. Katamo c’āvuso, dukkhasamudayo? Yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ—kāmataṇhā bhavataṇhā vibhavataṇhā—ayaṃ vuccat’āvuso, dukkhasamudayo. Katamo c’āvuso, dukkhanirodho? Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—ayaṃ vuccat’āvuso, dukkhanirodho. Katamā c’āvuso, dukkhanirodhagāminī paṭipadā? Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi—ayaṃ vuccat’āvuso, dukkhanirodhagāminī paṭipadā.

Yato kho, āvuso, ariyasāvako evaṃ dukkhaṃ pajānāti, evaṃ dukkhasamudayaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhe va dhamme dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

92

“Sādh’āvuso” ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttari pañhaṃ apucchuṃ: “siyā panāvuso, añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti?

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako jarāmaraṇañ ca pajānāti, jarāmaraṇasamudayañ ca pajānāti, jarāmaraṇanirodhañ ca pajānāti, jarāmaraṇanirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamaṃ panāvuso, jarāmaraṇaṃ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī paṭipadā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko—ayaṃ vuccat’āvuso, jarā. Katamañ c’āvuso, maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālaṅkiriyā khandhānaṃ bhedo, kaḷevarassa nikkhepo, jīvitindriyass’upacchedo—idaṃ vuccat’āvuso, maraṇaṃ. Iti ayañ ca jarā idañ ca maraṇaṃ—idaṃ vuccat’āvuso, jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayam eva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

93

“Sādh’āvuso” ti kho …pe… apucchuṃ—siyā panāvuso …pe…

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako jātiñ ca pajānāti, jātisamudayañ ca pajānāti, jātinirodhañ ca pajānāti, jātinirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamā panāvuso, jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī paṭipadā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābho—ayaṃ vuccat’āvuso, jāti. Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayam eva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

94

“Sādh’āvuso” ti kho …pe… apucchuṃ—siyā panāvuso …pe…

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako bhavañ ca pajānāti, bhavasamudayañ ca pajānāti, bhavanirodhañ ca pajānāti, bhavanirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamo panāvuso, bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī paṭipadā? Tayo’me, āvuso, bhavā—kāmabhavo, rūpabhavo, arūpabhavo. Upādānasamudayā bhavasamudayo, upādānanirodhā bhavanirodho, ayam eva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ bhavaṃ pajānāti, evaṃ bhavasamudayaṃ pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

95

“Sādh’āvuso” ti kho …pe… apucchuṃ—siyā panāvuso …pe…

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako upādānañ ca pajānāti, upādānasamudayañ ca pajānāti, upādānanirodhañ ca pajānāti, upādānanirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamaṃ panāvuso, upādānaṃ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī paṭipadā? Cattār’imāni, āvuso, upādānāni—kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayam eva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

96

“Sādh’āvuso” ti kho …pe… apucchuṃ—siyā panāvuso …pe…

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako taṇhañ ca pajānāti, taṇhāsamudayañ ca pajānāti, taṇhānirodhañ ca pajānāti, taṇhānirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā? Cha yime, āvuso, taṇhākāyā—rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayam eva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti, evaṃ taṇhānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

97

“Sādh’āvuso” ti kho …pe… apucchuṃ—siyā panāvuso …pe…

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako vedanañ ca pajānāti, vedanāsamudayañ ca pajānāti, vedanānirodhañ ca pajānāti, vedanānirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamā panāvuso, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Cha yime, āvuso, vedanākāyā—cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayam eva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

98

“Sādh’āvuso” ti kho …pe… apucchuṃ—siyā panāvuso …pe…

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako phassañ ca pajānāti, phassasamudayañ ca pajānāti, phassanirodhañ ca pajānāti, phassanirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamo panāvuso, phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī paṭipadā? Cha yime, āvuso, phassakāyā—cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayam eva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

99

“Sādh’āvuso” ti kho …pe… apucchuṃ—siyā panāvuso …pe…

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako saḷāyatanañ ca pajānāti, saḷāyatanasamudayañ ca pajānāti, saḷāyatananirodhañ ca pajānāti, saḷāyatananirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamaṃ panāvuso, saḷāyatanaṃ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī paṭipadā? Cha yimāni, āvuso, āyatanāni—cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayam eva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ saḷāyatanaṃ pajānāti, evaṃ saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ pajānāti, evaṃ saḷāyatananirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

100

“Sādh’āvuso” ti kho …pe… apucchuṃ—siyā panāvuso …pe…

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako nāmarūpañ ca pajānāti, nāmarūpasamudayañ ca pajānāti, nāmarūpanirodhañ ca pajānāti, nāmarūpanirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamaṃ panāvuso, nāmarūpaṃ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminī paṭipadā? Vedanā, saññā, cetanā, phasso, manasikāro—idaṃ vuccat’āvuso, nāmaṃ; cattāri ca mahābhūtāni, catunnañ ca mahābhūtānaṃ upādāyarūpaṃ—idaṃ vuccat’āvuso, rūpaṃ. Iti idañ ca nāmaṃ idañ ca rūpaṃ—idaṃ vuccat’āvuso, nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayam eva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

101

“Sādh’āvuso” ti kho …pe… apucchuṃ—siyā panāvuso …pe…

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako viññāṇañ ca pajānāti, viññāṇasamudayañ ca pajānāti, viññāṇanirodhañ ca pajānāti, viññāṇanirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamaṃ panāvuso, viññāṇaṃ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī paṭipadā? Cha yime, āvuso, viññāṇakāyā—cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayam eva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ viññāṇaṃ pajānāti, evaṃ viññāṇasamudayaṃ pajānāti, evaṃ viññāṇanirodhaṃ pajānāti, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

102

“Sādh’āvuso” ti kho …pe… apucchuṃ—siyā panāvuso …pe…

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañ ca pajānāti, saṅkhāranirodhañ ca pajānāti, saṅkhāranirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katame panāvuso, saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī paṭipadā? Tayo’me, āvuso, saṅkhārā—kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayam eva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhe va dhamme dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

103

“Sādh’āvuso” ti kho …pe… apucchuṃ—siyā panāvuso …pe…

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako avijjañ ca pajānāti, avijjāsamudayañ ca pajānāti, avijjānirodhañ ca pajānāti, avijjānirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamā panāvuso, avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī paṭipadā? Yaṃ kho, āvuso, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ—ayaṃ vuccat’āvuso, avijjā. Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayam eva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ avijjaṃ pajānāti, evaṃ avijjāsamudayaṃ pajānāti, evaṃ avijjānirodhaṃ pajānāti, evaṃ avijjānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhe va dhamme dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

104

“Sādh’āvuso” ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttari pañhaṃ apucchuṃ: “siyā panāvuso, añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti?

“Siyā, āvuso. Yato kho, āvuso, ariyasāvako āsavañ ca pajānāti, āsavasamudayañ ca pajānāti, āsavanirodhañ ca pajānāti, āsavanirodhagāminiṃ paṭipadañ ca pajānāti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

Katamo panāvuso, āsavo, katamo āsavasamudayo, katamo āsavanirodho, katamā āsavanirodhagāminī paṭipadāti? Tayo’me, āvuso, āsavā—kāmāsavo, bhavāsavo, avijjāsavo. Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayam eva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṃ āsavaṃ pajānāti, evaṃ āsavasamudayaṃ pajānāti, evaṃ āsavanirodhaṃ pajānāti, evaṃ āsavanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhe va dhamme dukkhass’antakaro hoti—ettāvatā pi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman” ti.

Idam avocāyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun ti.

Sammādiṭṭhisuttaṃ niṭṭhitaṃ navamaṃ.