念处经


Satipaṭṭhāna Sutta

105

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Kurūsu viharati Kammāsadhammaṃ nāma Kurūnaṃ nigamo. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti. “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:

106

“Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, sokaparidevānaṃ samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yad idaṃ cattāro satipaṭṭhānā.

Katame cattāro? Idha, bhikkhave, bhikkhu

  1. kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;
  2. vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;
  3. citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;
  4. dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.

Uddeso niṭṭhito.

1. Kāyānupassanā

1.1 Kāyānupassanā ānāpānapabba

107

Kathañ ca, bhikkhave, bhikkhu kāye kāyānupassī viharati?

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati, pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So sato va assasati, sato va passasati.

Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ ti pajānāti, rassaṃ vā assasanto ‘rassaṃ assasāmī’ ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ ti pajānāti.

‘Sabbakāyapaṭisaṃvedī assasissāmī’ ti sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmī’ ti sikkhati.

‘Passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ ti sikkhati.

Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto ‘dīghaṃ añchāmī’ ti pajānāti, rassaṃ vā añchanto ‘rassaṃ añchāmī’ ti pajānāti; evam eva kho, bhikkhave, bhikkhu dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ ti pajānāti, rassaṃ vā assasanto ‘rassaṃ assasāmī’ ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ ti pajānāti; ‘sabbakāyapaṭisaṃvedī assasissāmī’ ti sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmī’ ti sikkhati; ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ ti sikkhati.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ ti vā pan’assa sati paccupaṭṭhitā hoti. Yāvad eva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evam pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Ānāpānapabbaṃ niṭṭhitaṃ.

1.2 Kāyānupassanā iriyāpathapabba

108

Puna c’aparaṃ, bhikkhave, bhikkhu gacchanto vā ‘gacchāmī’ ti pajānāti, ṭhito vā ‘ṭhito’mhī’ ti pajānāti, nisinno vā ‘nisinno’mhī’ ti pajānāti, sayāno vā ‘sayāno’mhī’ ti pajānāti. Yathā yathā vā pan’assa kāyo paṇihito hoti tathā tathā naṃ pajānāti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ ti vā pan’assa sati paccupaṭṭhitā hoti. Yāvad eva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evam pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Iriyāpathapabbaṃ niṭṭhitaṃ.

1.3 Kāyānupassanā sampajānapabba

109

Puna c’aparaṃ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭi-patta-cīvara-dhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati …pe… evam pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Sampajānapabbaṃ niṭṭhitaṃ.

1.4 Kāyānupassanā paṭikūlamanasikārapabba

110

Puna c’aparaṃ, bhikkhave, bhikkhu imam eva kāyaṃ uddhaṃ pādatalā, adho kesamatthakā, tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan’ ti.

Seyyathāpi, bhikkhave, ubhatomukhā putoḷi pūrā nānāvihitassa dhaññassa, seyyathidaṃ—sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ. Tam enaṃ cakkhumā puriso muñcitvā paccavekkheyya: ‘ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā’ ti.

Evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ uddhaṃ pādatalā, adho kesamatthakā, tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: ‘atthi imasmiṃ kāye kesā lomā …pe… muttan’ ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati …pe… evam pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ.

1.5 Kāyānupassanā dhātumanasikārapabba

111

Puna c’aparaṃ, bhikkhave, bhikkhu imam eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ ti.

Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assa.

Evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati …pe… evam pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Dhātumanasikārapabbaṃ niṭṭhitaṃ.

1.6 Kāyānupassanā navasivathikapabba

112

Puna c’aparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imam eva kāyaṃ upasaṃharati: ‘ayam pi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati …pe… evam pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Puna c’aparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. So imam eva kāyaṃ upasaṃharati: ‘ayam pi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati …pe… evam pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Puna c’aparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ …pe…

Aṭṭhikasaṅkhalikaṃ nimaṃsalohitamakkhitaṃ nhārusambandhaṃ …pe…

Aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ …pe…

Aṭṭhikāni apagatasambandhāni disā vidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena gopphakaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ. So imam eva kāyaṃ upasaṃharati: ‘ayam pi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati …pe… evam pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Puna c’aparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni …pe…

Aṭṭhikāni puñjakitāni terovassikāni …pe…

Aṭṭhikāni pūtīni cuṇṇakajātāni. So imam eva kāyaṃ upasaṃharati: ‘ayam pi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ ti vā pan’assa sati paccupaṭṭhitā hoti. Yāvad eva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evam pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Navasivathikapabbaṃ niṭṭhitaṃ.

Cuddasakāyānupassanā niṭṭhitā.

2. Vedanānupassanā

113

Kathañ ca, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati?

Idha, bhikkhave, bhikkhu

  1. Sukhaṃ vā vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ ti pajānāti.
  2. Dukkhaṃ vā vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ ti pajānāti.
  3. Adukkhamasukhaṃ vā vedanaṃ vedayamāno ‘adukkhamasukhaṃ vedanaṃ vedayāmī’ ti pajānāti.
  4. Sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ sukhaṃ vedanaṃ vedayāmī’ ti pajānāti.
  5. Nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ sukhaṃ vedanaṃ vedayāmī’ ti pajānāti.
  6. Sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘sāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ ti pajānāti.
  7. Nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ ti pajānāti.
  8. Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’ ti pajānāti.
  9. Nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’ ti pajānāti.

Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vā vedanāsu vedanānupassī viharati; samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati. ‘Atthi vedanā’ ti vā pan’assa sati paccupaṭṭhitā hoti. Yāvad eva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evam pi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati.

Vedanānupassanā niṭṭhitā.

3. Cittānupassanā

114

Kathañ ca, bhikkhave, bhikkhu citte cittānupassī viharati?

Idha, bhikkhave, bhikkhu

  1. Sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan’ ti pajānāti.
  2. Vītarāgaṃ vā cittaṃ ‘vītarāgaṃ cittan’ ti pajānāti.
  3. Sadosaṃ vā cittaṃ ‘sadosaṃ cittan’ ti pajānāti.
  4. Vītadosaṃ vā cittaṃ ‘vītadosaṃ cittan’ ti pajānāti.
  5. Samohaṃ vā cittaṃ ‘samohaṃ cittan’ ti pajānāti.
  6. Vītamohaṃ vā cittaṃ ‘vītamohaṃ cittan’ ti pajānāti.
  7. Saṅkhittaṃ vā cittaṃ ‘saṅkhittaṃ cittan’ ti pajānāti.
  8. Vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan’ ti pajānāti.
  9. Mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan’ ti pajānāti.
  10. Amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan’ ti pajānāti.
  11. Sauttaraṃ vā cittaṃ ‘sauttaraṃ cittan’ ti pajānāti.
  12. Anuttaraṃ vā cittaṃ ‘anuttaraṃ cittan’ ti pajānāti.
  13. Samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan’ ti pajānāti.
  14. Asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan’ ti pajānāti.
  15. Vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan’ ti pajānāti.
  16. Avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ ti pajānāti.

Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati; samudayadhammānupassī vā cittasmiṃ viharati, vayadhammānupassī vā cittasmiṃ viharati, samudayavayadhammānupassī vā cittasmiṃ viharati. ‘Atthi cittan’ ti vā pan’assa sati paccupaṭṭhitā hoti. Yāvad eva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evam pi kho, bhikkhave, bhikkhu citte cittānupassī viharati.

Cittānupassanā niṭṭhitā.

4. Dhammānupassanā

4.1 Dhammānupassanā nīvaraṇapabba

115

Kathañ ca, bhikkhave, bhikkhu dhammesu dhammānupassī viharati?

Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Kathañ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?

Idha, bhikkhave, bhikkhu

  1. santaṃ vā ajjhattaṃ kāmacchandaṃ ‘atthi me ajjhattaṃ kāmacchando’ ti pajānāti,
  2. asantaṃ vā ajjhattaṃ kāmacchandaṃ ‘natthi me ajjhattaṃ kāmacchando’ ti pajānāti;
  3. yathā ca anuppannassa kāmacchandassa uppādo hoti tañ ca pajānāti,
  4. yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañ ca pajānāti,
  5. yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañ ca pajānāti.
  6. Santaṃ vā ajjhattaṃ byāpādaṃ ‘atthi me ajjhattaṃ byāpādo’ ti pajānāti,
  7. asantaṃ vā ajjhattaṃ byāpādaṃ ‘natthi me ajjhattaṃ byāpādo’ ti pajānāti;
  8. yathā ca anuppannassa byāpādassa uppādo hoti tañ ca pajānāti,
  9. yathā ca uppannassa byāpādassa pahānaṃ hoti tañ ca pajānāti,
  10. yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañ ca pajānāti.
  11. Santaṃ vā ajjhattaṃ thinamiddhaṃ ‘atthi me ajjhattaṃ thinamiddhan’ ti pajānāti,
  12. asantaṃ vā ajjhattaṃ thinamiddhaṃ ‘natthi me ajjhattaṃ thinamiddhan’ ti pajānāti,
  13. yathā ca anuppannassa thinamiddhassa uppādo hoti tañ ca pajānāti,
  14. yathā ca uppannassa thinamiddhassa pahānaṃ hoti tañ ca pajānāti,
  15. yathā ca pahīnassa thinamiddhassa āyatiṃ anuppādo hoti tañ ca pajānāti.
  16. Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘atthi me ajjhattaṃ uddhaccakukkuccan’ ti pajānāti,
  17. asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘natthi me ajjhattaṃ uddhaccakukkuccan’ ti pajānāti;
  18. yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañ ca pajānāti,
  19. yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañ ca pajānāti,
  20. yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañ ca pajānāti.
  21. Santaṃ vā ajjhattaṃ vicikicchaṃ ‘atthi me ajjhattaṃ vicikicchā’ ti pajānāti,
  22. asantaṃ vā ajjhattaṃ vicikicchaṃ ‘natthi me ajjhattaṃ vicikicchā’ ti pajānāti;
  23. yathā ca anuppannāya vicikicchāya uppādo hoti tañ ca pajānāti,
  24. yathā ca uppannāya vicikicchāya pahānaṃ hoti tañ ca pajānāti,
  25. yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañ ca pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ ti vā pan’assa sati paccupaṭṭhitā hoti. Yāvad eva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evam pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

Nīvaraṇapabbaṃ niṭṭhitaṃ.

4.2 Dhammānupassanā khandhapabba

116

Puna c’aparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.

Kathañ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu?

Idha, bhikkhave, bhikkhu:

  1. ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;
  2. iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo;
  3. iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo;
  4. iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo;
  5. iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ ti;

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ ti vā pan’assa sati paccupaṭṭhitā hoti. Yāvad eva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evam pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.

Khandhapabbaṃ niṭṭhitaṃ.

4.3 Dhammānupassanā āyatanapabba

117

Puna c’aparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

Kathañ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu?

Idha, bhikkhave, bhikkhu cakkhuñ ca pajānāti, rūpe ca pajānāti, yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ ca pajānāti.

Sotañ ca pajānāti, sadde ca pajānāti, yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ ca pajānāti.

Ghānañ ca pajānāti, gandhe ca pajānāti, yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ ca pajānāti.

Jivhañ ca pajānāti, rase ca pajānāti, yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ ca pajānāti.

Kāyañ ca pajānāti, phoṭṭhabbe ca pajānāti, yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ ca pajānāti.

Manañ ca pajānāti, dhamme ca pajānāti, yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ ca pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ ti vā pan’assa sati paccupaṭṭhitā hoti. Yāvad eva ñāṇamattāya paṭissatimattāya anissito ca viharati na ca kiñci loke upādiyati.

Evam pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

Āyatanapabbaṃ niṭṭhitaṃ.

4.4 Dhammānupassanā bojjhaṅgapabba

118

Puna c’aparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

Kathañ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu?

Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘atthi me ajjhattaṃ satisambojjhaṅgo’ ti pajānāti, asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘natthi me ajjhattaṃ satisambojjhaṅgo’ ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañ ca pajānāti.

Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘atthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ ti pajānāti, asantaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘natthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ ti pajānāti, yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañ ca pajānāti.

Santaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘atthi me ajjhattaṃ vīriyasambojjhaṅgo’ ti pajānāti, asantaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘natthi me ajjhattaṃ vīriyasambojjhaṅgo’ ti pajānāti, yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañ ca pajānāti.

Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘atthi me ajjhattaṃ pītisambojjhaṅgo’ ti pajānāti, asantaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘natthi me ajjhattaṃ pītisambojjhaṅgo’ ti pajānāti, yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañ ca pajānāti.

Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ passaddhisambojjhaṅgo’ ti pajānāti, asantaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ passaddhisambojjhaṅgo’ ti pajānāti, yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañ ca pajānāti.

Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ samādhisambojjhaṅgo’ ti pajānāti, asantaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ samādhisambojjhaṅgo’ ti pajānāti, yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañ ca pajānāti.

Santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘atthi me ajjhattaṃ upekkhāsambojjhaṅgo’ ti pajānāti, asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘natthi me ajjhattaṃ upekkhāsambojjhaṅgo’ ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañ ca pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ ti vā pan’assa sati paccupaṭṭhitā hoti. Yāvad eva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evam pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

Bojjhaṅgapabbaṃ niṭṭhitaṃ.

4.5 Dhammānupassanā saccapabba

119

Puna c’aparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu.

Kathañ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu?

Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ ti yathābhūtaṃ pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ ti vā pan’assa sati paccupaṭṭhitā hoti. Yāvad eva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evam pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu.

Saccapabbaṃ niṭṭhitaṃ.

Dhammānupassanā niṭṭhitā.

137

Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭhe va dhamme aññā; sati vā upādisese anāgāmitā.

Tiṭṭhantu, bhikkhave, satta vassāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni …pe… pañca vassāni … cattāri vassāni … tīṇi vassāni … dve vassāni … ekaṃ vassaṃ …

Tiṭṭhatu, bhikkhave, ekaṃ vassaṃ. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭhe va dhamme aññā; sati vā upādisese anāgāmitā.

Tiṭṭhantu, bhikkhave, satta māsāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni …pe… pañca māsāni … cattāri māsāni … tīṇi māsāni … dve māsāni … ekaṃ māsaṃ … aḍḍhamāsaṃ …

Tiṭṭhatu, bhikkhave, aḍḍhamāso. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā ti.

138

‘Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yad idaṃ cattāro satipaṭṭhānā’ ti. Iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttan” ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.

Satipaṭṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.
Mūlapariyāyavaggo niṭṭhito paṭhamo.

Tass’uddānaṃ—

Mūla-Susaṃvara-Dhammadāyādā,
Bheravānaṅgaṇākaṅkheyya-Vatthaṃ;
Sallekha-Sammādiṭṭhi-Satipaṭṭhaṃ,
Vaggavaro asamo susamatto.