小苦蕴经


Cūḷadukkhakkhandha Sutta

175

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.

Atha kho Mahānāmo Sakko yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad avoca: “dīgharattāhaṃ, bhante, Bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi: ‘lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso’ ti. Evañ cāhaṃ, bhante, Bhagavatā dhammaṃ desitaṃ ājānāmi: ‘lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso’ ti. Atha ca pana me ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā pi cittaṃ pariyādāya tiṭṭhanti, mohadhammā pi cittaṃ pariyādāya tiṭṭhanti. Tassa mayhaṃ, bhante, evaṃ hoti: ‘ko su nāma me dhammo ajjhattaṃ appahīno yena me ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā pi cittaṃ pariyādāya tiṭṭhanti, mohadhammā pi cittaṃ pariyādāya tiṭṭhantī’” ti.

176

“So eva kho te, Mahānāma, dhammo ajjhattaṃ appahīno yena te ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā pi cittaṃ pariyādāya tiṭṭhanti, mohadhammā pi cittaṃ pariyādāya tiṭṭhanti. So ca hi te, Mahānāma, dhammo ajjhattaṃ pahīno abhavissa, na tvaṃ agāraṃ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi. Yasmā ca kho te, Mahānāma, so eva dhammo ajjhattaṃ appahīno tasmā tvaṃ agāraṃ ajjhāvasasi, kāme paribhuñjasi.

177

‘Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ ti—iti ce pi, Mahānāma, ariyasāvakassa yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca aññatr’eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nādhigacchati, aññaṃ vā tato santataraṃ; atha kho so neva tāva anāvaṭṭī kāmesu hoti. Yato ca kho, Mahānāma, ariyasāvakassa ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ ti—evam etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca aññatr’eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ; atha kho so anāvaṭṭī kāmesu hoti.

Mayham pi kho, Mahānāma, pubbe va sambodhā, anabhisambuddhassa bodhisattass’eva sato, ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ ti—evam etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca aññatr’eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nājjhagamaṃ, aññaṃ vā tato santataraṃ; atha khvāhaṃ neva tāva anāvaṭṭī kāmesu paccaññāsiṃ. Yato ca kho me, Mahānāma, ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ ti—evam etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca aññatr’eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ ajjhagamaṃ, aññaṃ vā tato santataraṃ; athāhaṃ anāvaṭṭī kāmesu paccaññāsiṃ.

178

Ko ca, Mahānāma, kāmānaṃ assādo? Pañc’ime, Mahānāma, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā …pe… ghānaviññeyyā gandhā … jivhāviññeyyā rasā … kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā—ime kho, Mahānāma, pañca kāmaguṇā. Yaṃ kho, Mahānāma, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ—ayaṃ kāmānaṃ assādo.

Ko ca, Mahānāma, kāmānaṃ ādīnavo? Idha, Mahānāma, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti—yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato ḍaṃsa-makasa-vātātapa-sarīsapa-samphassehi rissamāno khuppipāsāya mīyamāno; ayam pi, Mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu.

Tassa ce, Mahānāma, kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati ‘moghaṃ vata me uṭṭhānaṃ, aphalo vata me vāyāmo’ ti. Ayam pi, Mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu.

Tassa ce, Mahānāma, kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti. So tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti: ‘kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi daheyya, na udakaṃ vaheyya, na appiyā vā dāyādā hareyyun’ ti. Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati: ‘yam pi me ahosi tam pi no natthī’ ti. Ayam pi, Mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu.

Puna c’aparaṃ, Mahānāma, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu rājāno pi rājūhi vivadanti, khattiyā pi khattiyehi vivadanti, brāhmaṇā pi brāhmaṇehi vivadanti, gahapatī pi gahapatīhi vivadanti, mātā pi puttena vivadati, putto pi mātarā vivadati, pitā pi puttena vivadati, putto pi pitarā vivadati, bhātā pi bhātarā vivadati, bhātā pi bhaginiyā vivadati, bhaginī pi bhātarā vivadati, sahāyo pi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhi pi upakkamanti, leḍḍūhi pi upakkamanti, daṇḍehi pi upakkamanti, satthehi pi upakkamanti. Te tattha maraṇam pi nigacchanti, maraṇamattam pi dukkhaṃ. Ayam pi, Mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu.

Puna c’aparaṃ, Mahānāma, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu asicammaṃ gahetvā, dhanukalāpaṃ sannayhitvā, ubhatobyūḷhaṃ saṅgāmaṃ pakkhandanti usūsu pi khippamānesu, sattīsu pi khippamānāsu, asīsu pi vijjotalantesu. Te tattha usūhi pi vijjhanti, sattiyā pi vijjhanti, asinā pi sīsaṃ chindanti. Te tattha maraṇam pi nigacchanti, maraṇamattam pi dukkhaṃ. Ayam pi, Mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu.

Puna c’aparaṃ, Mahānāma, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu asicammaṃ gahetvā, dhanukalāpaṃ sannayhitvā, addāvalepanā upakāriyo pakkhandanti usūsu pi khippamānesu, sattīsu pi khippamānāsu, asīsu pi vijjotalantesu. Te tattha usūhi pi vijjhanti, sattiyā pi vijjhanti, chakaṇakāya pi osiñcanti, abhivaggena pi omaddanti, asinā pi sīsaṃ chindanti. Te tattha maraṇam pi nigacchanti, maraṇamattam pi dukkhaṃ. Ayam pi, Mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu.

Puna c’aparaṃ, Mahānāma, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu sandhim pi chindanti, nillopam pi haranti, ekāgārikam pi karonti, paripanthe pi tiṭṭhanti, paradāram pi gacchanti. Tam enaṃ rājāno gahetvā vividhā kammakāraṇā kārenti—kasāhi pi tāḷenti, vettehi pi tāḷenti, aḍḍhadaṇḍakehi pi tāḷenti; hattham pi chindanti, pādam pi chindanti, hatthapādam pi chindanti, kaṇṇam pi chindanti, nāsam pi chindanti, kaṇṇanāsam pi chindanti; bilaṅgathālikam pi karonti, saṅkhamuṇḍikam pi karonti, rāhumukham pi karonti, jotimālikam pi karonti, hatthapajjotikam pi karonti, erakavattikam pi karonti, cīrakavāsikam pi karonti, eṇeyyakam pi karonti, baḷisamaṃsikam pi karonti, kahāpaṇikam pi karonti, khārāpatacchikam pi karonti, palighaparivattikam pi karonti, palālapīṭhakam pi karonti, tattena pi telena osiñcanti, sunakhehi pi khādāpenti, jīvantam pi sūle uttāsenti, asinā pi sīsaṃ chindanti. Te tattha maraṇam pi nigacchanti, maraṇamattam pi dukkhaṃ. Ayam pi, Mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu.

Puna c’aparaṃ, Mahānāma, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti. Te kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā, apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Ayam pi, Mahānāma, kāmānaṃ ādīnavo samparāyiko, dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam eva hetu.

179

Ekam idāhaṃ, Mahānāma, samayaṃ Rājagahe viharāmi Gijjhakūṭe pabbate. Tena kho pana samayena sambahulā Nigaṇṭhā Isigilipasse Kāḷasilāyaṃ ubbhaṭṭhakā honti āsanapaṭikkhittā, opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti.

Atha khvāhaṃ, Mahānāma, sāyanhasamayaṃ paṭisallānā vuṭṭhito yena Isigilipasse Kāḷasilā yena te Nigaṇṭhā ten’upasaṅkamiṃ; upasaṅkamitvā te Nigaṇṭhe etad avocaṃ: ‘kiṃ nu tumhe, āvuso Nigaṇṭhā, ubbhaṭṭhakā āsanapaṭikkhittā, opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayathā’ ti?

Evaṃ vutte, Mahānāma, te Nigaṇṭhā maṃ etad avocuṃ: ‘Nigaṇṭho, āvuso, Nāṭaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: “carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan” ti.

So evam āha: “atthi kho vo, Nigaṇṭhā, pubbe pāpakammaṃ kataṃ, taṃ imāya kaṭukāya dukkarakārikāya nijjīretha; yaṃ pan’ettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpassa kammassa akaraṇaṃ; iti purāṇānaṃ kammānaṃ tapasā byantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī” ti. Tañ ca pan’amhākaṃ ruccati c’eva khamati ca, tena c’amha attamanā’ ti.

180

Evaṃ vutte, ahaṃ, Mahānāma, te Nigaṇṭhe etad avocaṃ: ‘kiṃ pana tumhe, āvuso Nigaṇṭhā, jānātha—ahuvamh’eva mayaṃ pubbe na nāhuvamhā’ ti?

‘No h’idaṃ, āvuso’.

‘Kiṃ pana tumhe, āvuso Nigaṇṭhā, jānātha—akaramh’eva mayaṃ pubbe pāpakammaṃ na nākaramhā’ ti?

‘No h’idaṃ, āvuso’.

‘Kiṃ pana tumhe, āvuso Nigaṇṭhā, jānātha—evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhā’ ti?

‘No h’idaṃ, āvuso’.

‘Kiṃ pana tumhe, āvuso Nigaṇṭhā, jānātha—ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ ti?

‘No h’idaṃ, āvuso’.

‘Kiṃ pana tumhe, āvuso Nigaṇṭhā, jānātha—diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadan’ ti?

‘No h’idaṃ, āvuso’.

‘Iti kira tumhe, āvuso Nigaṇṭhā,

  1. na jānātha—ahuvamh’eva mayaṃ pubbe na nāhuvamhā ti,
  2. na jānātha—akaramh’eva mayaṃ pubbe pāpakammaṃ na nākaramhā ti,
  3. na jānātha—evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhā ti,
  4. na jānātha—ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī ti,
  5. na jānātha—diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ.

Evaṃ sante, āvuso Nigaṇṭhā, ye loke luddā lohitapāṇino kurūrakammantā manussesu paccājātā te Nigaṇṭhesu pabbajantī’ ti?

‘Na kho, āvuso Gotama, sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena c’āvuso Gotama, sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya, rājā Māgadho Seniyo Bimbisāro sukhavihāritaro āyasmatā Gotamenā’ ti.

‘Addhāyasmantehi Nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā:

“na kho, āvuso Gotama, sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena c’āvuso Gotama, sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya, rājā Māgadho Seniyo Bimbisāro sukhavihāritaro āyasmatā Gotamenā” ti.

Api ca aham eva tattha paṭipucchitabbo: “ko nu kho āyasmantānaṃ sukhavihāritaro rājā vā Māgadho Seniyo Bimbisāro āyasmā vā Gotamo” ti?

Addh’āvuso Gotama, amhehi sahasā appaṭisaṅkhā vācā bhāsitā,

na kho, āvuso Gotama, sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena c’āvuso Gotama, sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya, rājā Māgadho Seniyo Bimbisāro sukhavihāritaro āyasmatā Gotamenā ti.

Api ca tiṭṭhat’etaṃ, idāni pi mayaṃ āyasmantaṃ Gotamaṃ pucchāma: “ko nu kho āyasmantānaṃ sukhavihāritaro rājā vā Māgadho Seniyo Bimbisāro āyasmā vā Gotamo” ti?

Tena h’āvuso Nigaṇṭhā, tumhe va tattha paṭipucchissāmi, yathā vo khameyya tathā naṃ byākareyyātha. Taṃ kiṃ maññath’āvuso Nigaṇṭhā, pahoti rājā Māgadho Seniyo Bimbisāro, aniñjamāno kāyena, abhāsamāno vācaṃ, satta rattindivāni ekantasukhaṃ paṭisaṃvedī viharitun’ ti?

‘No h’idaṃ, āvuso’.

‘Taṃ kiṃ maññath’āvuso Nigaṇṭhā, pahoti rājā Māgadho Seniyo Bimbisāro, aniñjamāno kāyena, abhāsamāno vācaṃ, cha rattindivāni …pe… pañca rattindivāni … cattāri rattindivāni … tīṇi rattindivāni … dve rattindivāni … ekaṃ rattindivaṃ ekantasukhaṃ paṭisaṃvedī viharitun’ ti?

‘No h’idaṃ, āvuso’.

‘Ahaṃ kho, āvuso Nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vācaṃ, ekaṃ rattindivaṃ ekantasukhaṃ paṭisaṃvedī viharituṃ. Ahaṃ kho, āvuso Nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vācaṃ, dve rattindivāni … tīṇi rattindivāni … cattāri rattindivāni … pañca rattindivāni … cha rattindivāni … satta rattindivāni ekantasukhaṃ paṭisaṃvedī viharituṃ. Taṃ kiṃ maññath’āvuso Nigaṇṭhā, evaṃ sante ko sukhavihāritaro rājā vā Māgadho Seniyo Bimbisāro ahaṃ vā’ ti?

‘Evaṃ sante āyasmā va Gotamo sukhavihāritaro raññā Māgadhena Seniyena Bimbisārenā’” ti.

Idam avoca Bhagavā. Attamano Mahānāmo Sakko Bhagavato bhāsitaṃ abhinandī ti.

Cūḷadukkhakkhandhasuttaṃ niṭṭhitaṃ catutthaṃ.