心的荒秽经


Cetokhila Sutta

185

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti. “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:

“Yassa kassaci, bhikkhave, bhikkhuno pañca cetokhilā appahīnā, pañca cetasovinibandhā asamucchinnā, so vat’imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī ti—n’etaṃ ṭhānaṃ vijjati.

Katamāssa pañca cetokhilā appahīnā honti? Idha, bhikkhave, bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, bhikkhave, bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evam assāyaṃ paṭhamo cetokhilo appahīno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati …pe… evam assāyaṃ dutiyo cetokhilo appahīno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati …pe… evam assāyaṃ tatiyo cetokhilo appahīno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, bhikkhave, bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evam assāyaṃ catuttho cetokhilo appahīno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Yo so, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evam assāyaṃ pañcamo cetokhilo appahīno hoti. Imāssa pañca cetokhilā appahīnā honti.

186

Katamāssa pañca cetasovinibandhā asamucchinnā honti? Idha, bhikkhave, bhikkhu kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so, bhikkhave, bhikkhu kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evam assāyaṃ paṭhamo cetasovinibandho asamucchinno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu kāye avītarāgo hoti …pe… evam assāyaṃ dutiyo cetasovinibandho asamucchinno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu rūpe avītarāgo hoti …pe… evam assāyaṃ tatiyo cetasovinibandho asamucchinno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Yo so, bhikkhave, bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evam assāyaṃ catuttho cetasovinibandho asamucchinno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ ti. Yo so, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ ti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evam assāyaṃ pañcamo cetasovinibandho asamucchinno hoti. Imāssa pañca cetasovinibandhā asamucchinnā honti.

Yassa kassaci, bhikkhave, bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetasovinibandhā asamucchinnā, so vat’imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī ti—n’etaṃ ṭhānaṃ vijjati.

187

Yassa kassaci, bhikkhave, bhikkhuno pañca cetokhilā pahīnā, pañca cetasovinibandhā susamucchinnā, so vat’imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī ti—ṭhānam etaṃ vijjati.

Katamāssa pañca cetokhilā pahīnā honti? Idha, bhikkhave, bhikkhu Satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so, bhikkhave, bhikkhu Satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evam assāyaṃ paṭhamo cetokhilo pahīno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati …pe… evam assāyaṃ dutiyo cetokhilo pahīno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu saṅghe na kaṅkhati na vicikicchati adhimuccati sampasīdati …pe… evam assāyaṃ tatiyo cetokhilo pahīno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati …pe… evam assāyaṃ catuttho cetokhilo pahīno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu sabrahmacārīsu na kupito hoti na anattamano anāhatacitto akhilajāto. Yo so, bhikkhave, bhikkhu sabrahmacārīsu na kupito hoti na anattamano anāhatacitto akhilajāto, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evam assāyaṃ pañcamo cetokhilo pahīno hoti. Imāssa pañca cetokhilā pahīnā honti.

188

Katamāssa pañca cetasovinibandhā susamucchinnā honti? Idha, bhikkhave, bhikkhu kāme vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so, bhikkhave, bhikkhu kāme vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evam assāyaṃ paṭhamo cetasovinibandho susamucchinno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu kāye vītarāgo hoti …pe… rūpe vītarāgo hoti …pe… na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Yo so, bhikkhave, bhikkhu na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evam assāyaṃ catuttho cetasovinibandho susamucchinno hoti.

Puna c’aparaṃ, bhikkhave, bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ ti. Yo so, bhikkhave, bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ ti, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evam assāyaṃ pañcamo cetasovinibandho susamucchinno hoti. Imāssa pañca cetasovinibandhā susamucchinnā honti.

Yassa kassaci, bhikkhave, bhikkhuno ime pañca cetokhilā pahīnā, ime pañca cetasovinibandhā susamucchinnā, so vat’imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī ti—ṭhānam etaṃ vijjati.

189

So chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhipādaṃ bhāveti, vīriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhipādaṃ bhāveti, citta-samādhi-padhāna-saṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsā-samādhi-padhāna-saṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ussoḷhī yeva pañcamī.

Sa kho so, bhikkhave, evaṃ ussoḷhi-pannarasaṅga-samannāgato bhikkhu bhabbo abhinibbidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya.

Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tān’assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: ‘aho vat’ime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyun’ ti. Atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ.

Evam eva kho, bhikkhave, evaṃ ussoḷhi-pannarasaṅga-samannāgato bhikkhu bhabbo abhinibbidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāyā” ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.

Cetokhilasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.