丛林经
190
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti. “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:
“Vanapatthapariyāyaṃ vo, bhikkhave, desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī” ti. “Evaṃ, bhante” ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:
191
“Idha, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’eva sati na upaṭṭhāti, asamāhitañ ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ:
‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi, tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’eva sati na upaṭṭhāti, asamāhitañ ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te kasirena samudāgacchantī’ ti.
Tena, bhikkhave, bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.
192
Idha pana, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’eva sati na upaṭṭhāti, asamāhitañ ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ:
‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’eva sati na upaṭṭhāti asamāhitañ ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccaya-bhesajja-parikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’eva sati na upaṭṭhāti, asamāhitañ ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī’ ti.
Tena, bhikkhave, bhikkhunā saṅkhā pi tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.
193
Idha pana, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’eva sati upaṭṭhāti, asamāhitañ ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā, te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ:
‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’eva sati upaṭṭhāti asamāhitañ ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccaya-bhesajja-parikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’eva sati upaṭṭhāti, asamāhitañ ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ anupāpuṇāmī’ ti.
Tena, bhikkhave, bhikkhunā saṅkhā pi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.
194
Idha pana, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’eva sati upaṭṭhāti, asamāhitañ ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ:
‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’eva sati upaṭṭhāti asamāhitañ ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te appakasirena samudāgacchantī’ ti.
Tena, bhikkhave, bhikkhunā yāvajīvam pi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.
195
Idha, bhikkhave, bhikkhu
- aññataraṃ gāmaṃ upanissāya viharati …pe…
- aññataraṃ nigamaṃ upanissāya viharati …pe…
- aññataraṃ nagaraṃ upanissāya viharati …pe…
- aññataraṃ janapadaṃ upanissāya viharati …pe…
- aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’eva sati na upaṭṭhāti, asamāhitañ ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ:
‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’eva sati na upaṭṭhāti, asamāhitañ ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te kasirena samudāgacchantī’ ti.
Tena, bhikkhave, bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbaṃ, nānubandhitabbo.
196
Idha pana, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’eva sati na upaṭṭhāti, asamāhitañ ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā, te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ:
‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’eva sati na upaṭṭhāti, asamāhitañ ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccaya-bhesajja-parikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’eva sati na upaṭṭhāti, asamāhitañ ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī’ ti.
Tena, bhikkhave, bhikkhunā saṅkhā pi so puggalo āpucchā pakkamitabbaṃ, nānubandhitabbo.
197
Idha pana, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’eva sati upaṭṭhāti, asamāhitañ ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ:
‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’eva sati upaṭṭhāti, asamāhitañ ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccaya-bhesajja-parikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’eva sati upaṭṭhāti, asamāhitañ ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ anupāpuṇāmī’ ti.
Tena, bhikkhave, bhikkhunā saṅkhā pi so puggalo anubandhitabbo, na pakkamitabbaṃ.
198
Idha pana, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’eva sati upaṭṭhāti, asamāhitañ ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ:
‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’eva sati upaṭṭhāti, asamāhitañ ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ ca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā—te appakasirena samudāgacchantī’ ti.
Tena, bhikkhave, bhikkhunā yāvajīvam pi so puggalo anubandhitabbo, na pakkamitabbaṃ, api panujjamānena pī” ti.
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
Vanapatthasuttaṃ niṭṭhitaṃ sattamaṃ.