蜜丸经


Madhupiṇḍika Sutta

199

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.

Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Kapilavatthuṃ piṇḍāya pāvisi. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Mahāvanaṃ ten’upasaṅkami divāvihārāya. Mahāvanaṃ ajjhogāhetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi.

Daṇḍapāṇi pi kho Sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ ten’upasaṅkami. Mahāvanaṃ ajjhogāhetvā yena beluvalaṭṭhikā yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā daṇḍam olubbha ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhito kho Daṇḍapāṇi Sakko Bhagavantaṃ etad avoca: “kiṃvādī samaṇo kim akkhāyī” ti?

“Yathāvādī kho, āvuso, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṅkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti—evaṃvādī kho ahaṃ, āvuso, evamakkhāyī” ti.

Evaṃ vutte, Daṇḍapāṇi Sakko sīsaṃ okampetvā, jivhaṃ nillāḷetvā, tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍam olubbha pakkāmi.

200

Atha kho Bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena Nigrodhārāmo ten’upasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi:

“idhāhaṃ, bhikkhave, pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Kapilavatthuṃ piṇḍāya pāvisiṃ. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Mahāvanaṃ ten’upasaṅkamiṃ divāvihārāya. Mahāvanaṃ ajjhogāhetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ. Daṇḍapāṇi pi kho, bhikkhave, Sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ ten’upasaṅkami. Mahāvanaṃ ajjhogāhetvā yena beluvalaṭṭhikā yenāhaṃ ten’upasaṅkami; upasaṅkamitvā mayā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā daṇḍam olubbha ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhito kho, bhikkhave, Daṇḍapāṇi Sakko maṃ etad avoca: ‘kiṃvādī samaṇo kim akkhāyī’ ti?

Evaṃ vutte, ahaṃ, bhikkhave, Daṇḍapāṇiṃ Sakkaṃ etad avocaṃ: ‘yathāvādī kho, āvuso, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṅkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti—evaṃvādī kho ahaṃ, āvuso, evamakkhāyī’ ti. Evaṃ vutte, bhikkhave, Daṇḍapāṇi Sakko sīsaṃ okampetvā, jivhaṃ nillāḷetvā, tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍam olubbha pakkāmī” ti.

201

Evaṃ vutte, aññataro bhikkhu Bhagavantaṃ etad avoca: “kiṃvādī pana, bhante, Bhagavā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati? Kathañ ca pana, bhante, Bhagavantaṃ kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṅkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusentī” ti?

“Yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ.

  1. Es’ev’anto rāgānusayānaṃ,
  2. es’ev’anto paṭighānusayānaṃ,
  3. es’ev’anto diṭṭhānusayānaṃ,
  4. es’ev’anto vicikicchānusayānaṃ,
  5. es’ev’anto mānānusayānaṃ,
  6. es’ev’anto bhavarāgānusayānaṃ,
  7. es’ev’anto avijjānusayānaṃ,
  8. es’ev’anto daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādānaṃ.

Etth’ete pāpakā akusalā dhammā aparisesā nirujjhantī” ti.

Idam avoca Bhagavā. Idaṃ vatvāna Sugato uṭṭhāyāsanā vihāraṃ pāvisi.

202

Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa Bhagavato etad ahosi: “idaṃ kho no, āvuso, Bhagavā saṅkhittena uddesaṃ uddisitvā, vitthārena atthaṃ avibhajitvā, uṭṭhāyāsanā vihāraṃ paviṭṭho:

‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Es’ev’anto rāgānusayānaṃ …pe… etth’ete pāpakā akusalā dhammā aparisesā nirujjhantī’ ti.

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā” ti?

Atha kho tesaṃ bhikkhūnaṃ etad ahosi: “ayaṃ kho āyasmā Mahākaccāno Satthu c’eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā Mahākaccāno ten’upasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam atthaṃ paṭipuccheyyāmā” ti.

Atha kho te bhikkhū yenāyasmā Mahākaccāno ten’upasaṅkamiṃsu; upasaṅkamitvā āyasmatā Mahākaccānena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃsu. Ekam antaṃ nisinnā kho te bhikkhū āyasmantaṃ Mahākaccānaṃ etad avocuṃ: “idaṃ kho no, āvuso Kaccāna, Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Es’ev’anto rāgānusayānaṃ …pe… etth’ete pāpakā akusalā dhammā aparisesā nirujjhantī’ ti.

Tesaṃ no, āvuso Kaccāna, amhākaṃ acirapakkantassa Bhagavato etad ahosi: ‘idaṃ kho no, āvuso, Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

“yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Es’ev’anto rāgānusayānaṃ …pe… etth’ete pāpakā akusalā dhammā aparisesā nirujjhantī”’ ti.

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti? Tesaṃ no, āvuso Kaccāna, amhākaṃ etad ahosi: ‘ayaṃ kho āyasmā Mahākaccāno Satthu c’eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā Mahākaccāno ten’upasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam atthaṃ paṭipuccheyyāmā’ ti.

Vibhajat’āyasmā Mahākaccāno” ti.

203

“Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’eva mūlaṃ, atikkamma khandhaṃ, sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya; evaṃ sampadam idaṃ āyasmantānaṃ Satthari sammukhībhūte, taṃ Bhagavantaṃ atisitvā, amhe etam atthaṃ paṭipucchitabbaṃ maññatha. So h’āvuso, Bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmī Tathāgato. So c’eva pan’etassa kālo ahosi, yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipuccheyyātha. Yathā vo Bhagavā byākareyya tathā naṃ dhāreyyāthā” ti.

“Addh’āvuso Kaccāna,

Bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmī Tathāgato. So c’eva pan’etassa kālo ahosi, yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipuccheyyāma. Yathā no Bhagavā byākareyya tathā naṃ dhāreyyāma.

Api cāyasmā Mahākaccāno Satthu c’eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajat’āyasmā Mahākaccāno agaruṃ katvā” ti.

“Tena h’āvuso, suṇātha, sādhukaṃ manasikarotha, bhāsissāmī” ti.

“Evam āvuso” ti kho te bhikkhū āyasmato Mahākaccānassa paccassosuṃ. Āyasmā Mahākaccāno etad avoca:

204

“Yaṃ kho no, āvuso, Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, es’ev’anto rāgānusayānaṃ …pe… etth’ete pāpakā akusalā dhammā aparisesā nirujjhantī’ ti,

imassa kho ahaṃ, āvuso, Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi—

Cakkhuñ c’āvuso, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu.

Sotañ c’āvuso, paṭicca sadde ca uppajjati sotaviññāṇaṃ …pe… ghānañ c’āvuso, paṭicca gandhe ca uppajjati ghānaviññāṇaṃ …pe… jivhañ c’āvuso, paṭicca rase ca uppajjati jivhāviññāṇaṃ …pe… kāyañ c’āvuso, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ …pe… manañ c’āvuso, paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu manoviññeyyesu dhammesu.

So vatāvuso, cakkhusmiṃ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṃ paññāpessatī ti—ṭhānam etaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatī ti—ṭhānam etaṃ vijjati. Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatī ti—ṭhānam etaṃ vijjati. Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatī ti—ṭhānam etaṃ vijjati. Vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatī ti—ṭhānam etaṃ vijjati.

So vatāvuso, sotasmiṃ sati sadde sati …pe… ghānasmiṃ sati gandhe sati …pe… jivhāya sati rase sati …pe… kāyasmiṃ sati phoṭṭhabbe sati …pe… manasmiṃ sati dhamme sati manoviññāṇe sati phassapaññattiṃ paññāpessatī ti—ṭhānam etaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatī ti—ṭhānam etaṃ vijjati. Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatī ti—ṭhānam etaṃ vijjati. Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatī ti—ṭhānam etaṃ vijjati. Vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatī ti—ṭhānam etaṃ vijjati.

So vatāvuso, cakkhusmiṃ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṃ paññāpessatī ti—n’etaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatī ti—n’etaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatī ti—n’etaṃ ṭhānaṃ vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatī ti—n’etaṃ ṭhānaṃ vijjati. Vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatī ti—n’etaṃ ṭhānaṃ vijjati.

So vatāvuso, sotasmiṃ asati sadde asati …pe… ghānasmiṃ asati gandhe asati …pe… jivhāya asati rase asati …pe… kāyasmiṃ asati phoṭṭhabbe asati …pe… manasmiṃ asati dhamme asati manoviññāṇe asati phassapaññattiṃ paññāpessatī ti—n’etaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatī ti—n’etaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatī ti—n’etaṃ ṭhānaṃ vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatī ti—n’etaṃ ṭhānaṃ vijjati. Vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatī ti—n’etaṃ ṭhānaṃ vijjati.

Yaṃ kho no, āvuso, Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ es’ev’anto rāgānusayānaṃ …pe… etth’ete pāpakā akusalā dhammā aparisesā nirujjhantī’ ti,

imassa kho ahaṃ, āvuso, Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto Bhagavantaṃ yeva upasaṅkamitvā etam atthaṃ paṭipuccheyyātha. Yathā vo Bhagavā byākaroti tathā naṃ dhāreyyāthā” ti.

205

Atha kho te bhikkhū āyasmato Mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu. Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: “yaṃ kho no, bhante, Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Es’ev’anto rāgānusayānaṃ …pe… etth’ete pāpakā akusalā dhammā aparisesā nirujjhantī’ ti.

Tesaṃ no, bhante, amhākaṃ acirapakkantassa Bhagavato etad ahosi: ‘idaṃ kho no, āvuso, Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

“yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Es’ev’anto rāgānusayānaṃ, es’ev’anto paṭighānusayānaṃ, es’ev’anto diṭṭhānusayānaṃ, es’ev’anto vicikicchānusayānaṃ, es’ev’anto mānānusayānaṃ, es’ev’anto bhavarāgānusayānaṃ, es’ev’anto avijjānusayānaṃ, es’ev’anto daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādānaṃ. Etth’ete pāpakā akusalā dhammā aparisesā nirujjhantī” ti.

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ ti? Tesaṃ no, bhante, amhākaṃ etad ahosi: ‘ayaṃ kho āyasmā Mahākaccāno Satthu c’eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ, yannūna mayaṃ yenāyasmā Mahākaccāno ten’upasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam atthaṃ paṭipuccheyyāmā’ ti.

Atha kho mayaṃ, bhante, yenāyasmā Mahākaccāno ten’upasaṅkamimha; upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam atthaṃ paṭipucchimha. Tesaṃ no, bhante, āyasmatā Mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto” ti.

“Paṇḍito, bhikkhave, Mahākaccāno; mahāpañño, bhikkhave, Mahākaccāno. Mañ ce pi tumhe, bhikkhave, etam atthaṃ paṭipuccheyyātha, aham pi taṃ evam evaṃ byākareyyaṃ yathā taṃ Mahākaccānena byākataṃ. Eso c’ev’etassa attho. Evañ ca naṃ dhārethā” ti.

Evaṃ vutte, āyasmā Ānando Bhagavantaṃ etad avoca: “seyyathāpi, bhante, puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyeyya, labheth’eva sādurasaṃ asecanakaṃ. Evam eva kho, bhante, cetaso bhikkhu dabbajātiko, yato yato imassa dhammapariyāyassa paññāya atthaṃ upaparikkheyya, labheth’eva attamanataṃ, labheth’eva cetaso pasādaṃ. Ko nāmo ayaṃ, bhante, dhammapariyāyo” ti?

“Tasmāt iha tvaṃ, Ānanda, imaṃ dhammapariyāyaṃ Madhupiṇḍikapariyāyo tv eva naṃ dhārehī” ti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandī ti.

Madhupiṇḍikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.